संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथनिर्हरणे

धर्मसिंधु - अथनिर्हरणे

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथनिर्हरणे स्नेहेनसजातीयशवनिर्हरणेतदन्नाशनेतद्गृहवासेचदशाहः

तद्गृहवासमात्रेन्नाशनमात्रेवात्रिरात्रम् अन्नाशनगृहवासयोरभावे एकाहः

ग्रामान्तरस्थंशवंनिर्हरत्यग्रामान्तरवासेसज्योतिः मौल्यग्रहणेनसजातीयनिर्हरणेदशाहः

विजातीयनिर्हारेशवजातीयम् भृतिग्रहणेनहीनजातीयनिर्हरणेशवजातीयद्विगुणम्

सोदकशवनिर्हरणेपिदशाहः शवालंकारकरणेपादकृच्छ्रम् अज्ञानादुपवासःअशक्तौस्नानम्

धर्मार्थमनाथद्विजशवनिर्हरणेदाहकरणेचाश्वमेधादिपुण्यंस्नानमात्राच्छुद्धिः

अग्निस्पर्शोघृताशनंचात्रापि धर्मार्थमपिशूद्रशवनिर्हरणेद्विजस्यैकाहः

धर्मार्थमनाथशवानुगमनादौनदोषः ब्रह्मचारिणस्तुपितृमातृमातामहाचार्योपाध्यायभिन्नशवनिर्हरणादौव्रतलोपः

पूर्वोक्तरीत्याशौचंच ततस्तेनकृच्छ्रप्रायश्चित्तंपुनरुपनयनंचकार्यम्

पित्रादेर्निर्हरणेपिब्रह्मचारिणाआशौचिनामन्नंनभक्ष्यम् तेषांस्पर्शोपिनकार्यः अत्रापिनित्यकर्मलोपोन ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP