संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
अष्टमोऽध्यायः

पूर्वभागः - अष्टमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


अथ मुख्यादिसर्गकथनम्

श्रीकूर्म उवाच ।
एवं भूतानि सृष्टानि स्थावराणि चराणि च ।
यदा चास्य प्रजाः सृष्टा न व्यवर्द्धन्त धीमतः ॥८.१

तमोमात्रावृतो ब्रह्मा तदाशोचत दुःखितः ।
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥८.२

अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् ।
रजः सत्त्वं च संवृत्तं वर्तमानां स्वधर्मतः ॥८.३

तमस्तु व्यनुदत् पश्चात् रजः सत्त्वेन संयुतः ।
तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ॥८.४

अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा ।
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥८.५

द्विधाकरोत् पुनर्देहमर्द्धेन पुरुषोऽभवत् ।
अर्द्धेन नारी पुरुषो विराजमसृजत् प्रभुः ॥८.६

नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् ।
सा दिवं पृथिवीं चैव महिम्ना व्याप्य संस्थिता ॥८.७

योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता ।
योऽभवत् पुरुषात् पुत्रो विराडव्यक्तजन्मनः ॥८.८

स्वायंभुवो मनुर्देवः सोऽभवत् पुरुषो मुनिः ।
सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ॥८.९

भर्तारं ब्रह्मणः पुत्रं मनुमेवान्वपद्यत ।
तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ॥८.१०

प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् ।
तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ॥८.११

प्रजापतिरथाकूतिं मानसो जगृहे रुचिः ।
आकूत्या मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणां चैव याभ्यां संवर्धितं जगत् ॥८.१२

यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे ।
यामा इति समाक्याता देवाः स्वायंभुवेऽन्तरे ॥८.१३

प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा ।
ससर्ज कन्या नामानि तासां सम्यम् निबोधत ॥८.१४

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्ल्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥८.१५

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥८.१६

ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ।
संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥८.१७

भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ॥८.१८

अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ।
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥८.१९

श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः ।
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥८.२०

पुष्ट्या लाभः सुतश्चापि मेधापुत्रः शमस्तथा ।
क्रियायाश्चाभवत् पुत्रो दण्डः समय उच्यते ॥८.२१

बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत ।
लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ॥८.२२

क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत ।
यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ॥८.२३

कामस्य हर्षः पुत्रोऽभूद् देवानन्दो व्यजायत ।
इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥८.२४

जज्ञे हिंसा त्वधर्माद् वै निकृतिं चानृतं सुतम् ।
निकृत्यनृतयोर्जज्ञे भयं नरकमेव च ॥८.२५

माया च वेदना चैव मिथुनं त्विदमेतयोः ।
भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥८.२६

वेदना च सुतं चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकौतृष्णाक्रोधाश्च जज्ञिरे ॥८.२७

दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।
नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥८.२८

इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ।
संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुंगवा ॥८.२९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागेऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP