संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
एकपञ्चाषत्तमोऽध्यायः

पूर्वभागः - एकपञ्चाषत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ऋषय ऊचुः ।
अतीतानागतानीह यानि मन्वन्तराणि तु ।
तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ॥५१.१

वेदशाखाप्रणयनं देवदेवस्य धीमतः ।
तथावतारान् धर्मार्थमीशानस्य कलौ युगे ॥५१.२

कियन्तो देवदेवस्य शिष्याः कलियुगेऽपि वै ।
एतत् सर्वं समासेन सूत वक्तुमिहार्हसि ॥५१.३

सूत उवाच ।
मनुः स्वायंभुवः पूर्वं ततः स्वारोचिषो मनुः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥५१.४

षडेते मनवोऽतीताः सांप्रतं तु रवेः सुतः ।
वैवस्वतोऽयं यस्यैतत् सप्तमं वर्त्ततेऽन्तरम् ॥५१.५

स्वायंभुवं तु कथितं कल्पादावन्तरं मया ।
अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ॥५१.६

पारावताश्च तुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ॥५१.७

ऊर्ज्जस्तम्भस्तथा प्राणो दान्तोऽथ वृषभस्तथा ।
तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयोऽभवन् ॥५१.८

चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु ।
द्वितीयमेतदाख्यातमन्तरं श्रृणु चोत्तमम् ॥५१.९

तृतीयेऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः ।
सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ॥५१.१०

सुधामानस्तथा सत्यः शिवाश्चाथ प्रतर्दनाः ।
वशवर्त्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥५१.११

रजोर्ध्वश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते सप्त सप्तर्षयोऽभवन् ॥५१.१२

तामसस्यान्तरे देवाः सुरायासहरास्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥५१.१३

शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः ।
बभूव शंकरे भक्तो महादेवार्चने रतः ॥५१.१४

ज्योतिर्द्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा ।
पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ॥५१.१५

पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः ।
मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ॥५१.१६

अमिता भूतयस्तत्र वैकुण्ठाश्च सुरोत्तमाः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥५१.१७

हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥५१.१८

एते सप्तर्षयो विप्रास्तत्रासन् रैवतेऽन्तरे ।
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ॥५१.१९

प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ।
षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः ॥५१.२०

मनोजवस्तथैवेन्द्रो देवानपि निबोधतः ।
आद्याः प्रसूता भाव्याश्च पृथुनाश्च दिवौकसः ॥५१.२१

महानुभावा लेख्याश्च पञ्चैते हृष्टका गणाः ।
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ॥५१.२२

अतिनामा सविष्णुश्च सप्तासन्नृषयः शुभाः ।
विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः ॥५१.२३

मनुः संवर्तनो विप्राः सांप्रतं सप्तमेऽन्तरे ।
आदित्या वसवो रुद्रा देवास्तत्र मरुद्‌गणाः ॥५१.२४

पुरंदरस्तथैवेन्द्रो बभूव परवीरहा ।
वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ॥५१.२५

विश्वामित्रो भरद्वाजः सप्त सप्तर्षयोऽभवन् ।
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ ॥५१.२६

तदंशभूता राजानः सर्वे च त्रिदिवौकसः ।
स्वायंभुवेऽन्तरे पूर्वम् प्रकृत्यां मानसः सुतः ॥५१.२७

रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः ।
ततः पुनरसौ देवः प्राप्ते स्वारोचिषेऽन्तरे ॥५१.२८

तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः ।
उत्तमेऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः ॥५१.२९

सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः ।
तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि ॥५१.३०

हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः ।
रैवतेऽप्यन्तरे चैव संभूत्यां मानसोऽभवत् ॥५१.३१

संभूतो मानसैः सार्द्धं देवैः सह महाद्युतिः ।
चाक्षुषेऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः ॥५१.३२

विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ।
मन्वन्तरेऽच संप्राप्ते तथा वैवस्वतेऽन्तरे ॥५१.३३

वामनः कश्यपाद् विष्णुरदित्यां संबभूव ह ।
त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना ॥५१.३४

पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम् ।
इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै ॥५१.३५

सप्त चैवाभवन् विप्रा याभिः सङ्कर्षिताः प्रजाः ।
यस्माद् विश्वमिदं कृत्स्नं वामनेन महात्मना ॥५१.३६

तस्मात् सर्वैः स्मृतो विष्णु र्विधेर्द्धातोः प्रवेशनात् ।
एष सर्वं सृजत्यादौ पाति हन्ति च केशवः ॥५१.३७

भूतान्तरात्मा भगवान् नारायण इति श्रुतिः ।
एकांशेन जगत् सर्वं व्याप्य नारायणः स्थितः ॥५१.३८

चतुर्द्धा संस्थितो व्यापी सगुणो निर्गुणोऽपि च ।
एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवाऽमला ॥५१.३९

वासुदेवाभिधाना सा गुणातीता सुनिष्कला ।
द्वितीया कालसंज्ञाऽन्या तामसी शिवसंज्ञिता ॥५१.४०

निहन्ति सकलं चान्ते वैष्णवी परमा तनुः ।
सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च संज्ञिता ॥५१.४१

जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा ।
चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मेति संज्ञिता ॥५१.४२

राजसी चानिरुद्धस्य पुरषः सृष्टिकारिता ।
यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः ॥५१.४३

नारायणाख्यो ब्रह्माऽसौ प्रजासर्गं करोति सः ।
या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वरः ॥५१.४४

तया संमोहयेद् विश्वं सदेवासुरमानुषम् ।
सैव सर्वजगन्मूर्तिः प्रकृतिः परिकीर्त्तिता ॥५१.४५

वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ।
प्रधानं पुरुषः कालसत्त्वत्रयमनुत्तमम् ॥५१.४६

वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते ।
एकं चेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ॥५१.४७

बिभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ।
कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् ॥५१.४८

अपान्तरतमाः पूर्वं स्वेच्छया भगवान्हरिः ।
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ॥५१.४९

एकोऽयं वेद भगवान् व्यासो नारायणः प्रभुः ।
इत्येतद् विष्णुमाहात्म्यमुक्तं वो मुनिपुंगवाः ।
एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ॥५१.५०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP