संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
चतुश्चत्वारिंशत्तमोऽध्यायः

पूर्वभागः - चतुश्चत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः ।
कल्पाधिकारिणस्तत्र संस्थिता द्विजपुंगवाः ॥४४.१

जनलोको महर्लोकात् तथा कोटिद्वयातमकः ।
सनकाद्यास्तथा तत्र संस्थिता ब्रह्मणः सुताः ॥४४.२

जलोकात् तपोलोकः कोटित्रयसमन्वितः ।
वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ॥४४.३

प्राजापत्यात् सत्यलोकः कोटिषट्‌केन संयुतः ।
अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ॥४४.४

अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः ।
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥४४.५

विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः ।
योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनः ॥४४.६

द्वारं तद्योगिनामेकं गच्छतां परमं पदम् ।
तत्र गत्वा न शोचन्ति स विष्णुः स च शंकरः ॥४४.७

सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् ।
न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥४४.८

तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे ।
शेते तत्र हरिः श्रीमान् योगी मायामयः परः ॥४४.९

स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः ।
यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ॥४४.१०

ऊर्ध्वं तद् ब्रह्मसदनात् पुरं ज्योतिर्मयं शुभम् ।
वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ॥४४.११

देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः ।
योगिभिः शतसाहस्रैर्भूतै रुद्रैश्च संवृतः ॥४४.१२

तत्र ते यान्ति निरता द्विजा वै ब्रह्मचारिणः ।
मदादेवपराः शान्तास्तापसा सत्यवादिनः ॥४४.१३

निर्ममा निरहंकाराः कामक्रोधविवर्जिताः ।
द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ॥४४.१४

एते सप्त महालोकाः पृथिव्याः परिकीर्त्तितः।
महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ॥४४.१५

महातलं च पातालं सर्वरत्नोपशोभितः।
प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ॥४४.१६

अनन्तेन च संयुक्तं मुचुकुन्देन धीमता।
नृपेण बलिना चैव पातालस्वर्गवासिना ॥४४.१७

शैलं रसातलं विप्राः शार्करं हि तलातलम् ।
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ।
सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ॥४४.१८

सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ।
रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥४४.१९

विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् ।
तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥४४.२०

वैनतेयादिभिश्चैव कालनेमिपुरोगमैः ।
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥४४.२१

वितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा ।
महान्तकाद्यैर्नागैश्च प्रह्लादेनासुरेण च ॥४४.२२

वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् ।
महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥४४.२३

शङ्‌कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः ।
तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ॥४४.२४

तेषामधस्तान्नरका मायाद्याः परिकीर्त्तिताः ।
पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ॥४४.२५

पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः ।
कालाग्निरुद्रो योगात्मा नारसिंहोऽपि माधवः ॥४४.२६

योऽनन्तः पठ्यते देवो नागरूपी जनार्दनः ।
तदाधारमिदं सर्वं स कालाग्निं समाश्रितः ॥४४.२७

तमाविश्य महायोगी कालस्तद्वदनोत्थितः ।
विषज्वालामयोऽन्तेऽसौ जगत् संहरति स्वयम् ॥४४.२८

सहस्त्रमायोऽप्रतिमः संहर्त्ता शंकरो भवः ।
तामसी शांभवी मूर्तिः कालो लोकप्रकालनः ॥४४.२९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे चत्ष्चत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP