संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
षड्चत्वारिंशत्तमोऽध्यायः

पूर्वभागः - षड्चत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवच ।
चतुर्दशसहस्रणि योजनानां महापुरी ।
मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥४६.१

तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः ।
उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशंकरैः ॥४६.२

तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् ।
सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥४६.३

स सिद्धऋषिगन्धर्वैः पूज्यमानः सुरैरपि ।
समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥४६.४

तत्र देवादिदेवस्य शंभोरमिततेजसः ।
दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ॥४६.५

दिव्यकान्तिसमायुक्तं चतुर्द्धारं सुशोभनम् ।
महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ॥४६.६

देव्या सह महादेवः शशाङ्कार्काग्निलोचनः ।
रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥४६.७

तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः ।
पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥४६.८

तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् ।
गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥४६.९

तत्रैव पर्वतवरे शक्रस्य परमा पुरी ।
नाम्नाऽमरावती पूर्वे सर्वशोभासमन्विता ॥४६.१०

तत्र चाप्सरसः सर्वा गन्धर्वा गीततत्पराः ।
उपासते सहस्राक्षं देवास्तत्र सहस्रशः ॥४६.११

ये धार्मिका वेदविदो यागहोमपरायणाः ।
तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ॥४६.१२

तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः ।
तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥४६.१३

तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा ।
जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥४६.१४

दक्षिणे पर्वतवरे यमस्यापि महापुरी ।
नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥४६.१५

तत्र वैवस्वतं देवं देवाद्याः पर्युपासते ।
स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम् ॥४६.१६

तस्यास्तु पश्चिमे भागे निर्ऋतेस्तु महात्मनः ।
रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥४६.१७

तत्र ते निर्ऋतिं देवं राक्षसाः पर्युपासते ।
गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥४६.१८

पश्चिमे पर्वतवरे वरुणस्य महापुरी ।
नाम्ना शुद्धवती पुण्या सर्वकामर्द्धिसंयुता ॥४६.१९

तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपैः ।
आस्ते स वरुणो राजा तत्र गच्छन्ति येऽम्बुदाः ॥४६.२०

तस्या उत्तरदिग्भागे वायोरपि महापुरी ।
नाम्ना गन्धवती पुण्या तत्रास्तेऽसौ प्रभञ्जनः ॥४६.२१

अप्सरोगणगन्धर्वैः सेव्यमानोऽमरप्रभुः ।
प्राणायामपरामर्त्यास्थानंतद्‌यान्ति शाश्वतम् ॥४६.२२

तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी ।
नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥४६.२३

तत्र ये भोगनिरता स्वधर्मं पुर्यपासते ।
तेषां तदुचितं स्थानं नानाभोगसमन्वितम् ॥४६.२४

तस्याश्च पूर्वदिग्भागे शंकरस्य महापुरी ।
नाम्ना यशोवती पुण्या सर्वेषां सा दुरासदा ॥४६.२५

तत्रेशानस्य भवनं रुद्रेणाधिष्टितं शुभम् ।
घमेश्वरस्य विपुलं तत्रास्ते स गणावृतः ॥४६.२६

तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः ।
निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥४६.२७

विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै ततः ॥४६.२८

सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः ।
सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥४६.२९

पूर्वेण शैवाच्छैलं तु सीता यात्यन्तरिक्षगा ।
ततश्च पूर्ववर्षेण भद्राश्वाद्याति चार्णवम् ॥४६.३०

तथैवालकनन्दा च दक्षिणादेत्य भारतम् ।
प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥४६.३१

सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा ।
पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥४६.३२

भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ।
अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥४६.३३

आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥४६.३४

भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥४६.३५

जठरो देवकूटश्च मर्यादापर्वतावुभौ ।
दक्षिणोत्तरमायातावानीलनिषधायतौ ॥४६.३६

गन्धमादनकैलासौ पूर्वपश्चायतावुभौ ।
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥४६.३७

निषधः पारियात्रश्च मर्यादापर्वताविमौ ।
मेरोः पश्चिमदिग्भागे यथापूर्व व्यवस्थितौ ॥४६.३८

त्रिश्रृङ्गो जारुधिस्तद्वदुत्तरे वर्षपर्वतौ ।
पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥४६.३९

मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः ।
जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥४६.४०

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP