संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
नवत्रिंशत्तमोऽध्यायः

पूर्वभागः - नवत्रिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


मार्कण्डेय उवाच ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा ॥३९.१

येनैव निःसृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥३९.२

तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर ।
सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ॥३९.३

प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ।
अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे ॥३९.४

पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् ।
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥३९.५

कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्प्य वै शुचिः ।
धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥३९.६

दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः ।
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥३९.७

तिस्त्रः कोट्योऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् ।
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥३९.८

यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् ।
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥३९.९

यत्र देवो महादेवो देव्या सह महेश्वरः ।
आस्ते वटेश्वरो नित्यं तत् तीर्थँ तत् तपोवनम् ॥३९.१०.

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च ॥३९.११

इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥३९.१२

महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अत्राधीत्य द्विजोऽध्यायं निर्मलत्वमवाप्नुयात् ॥३९.१४

यश्चेदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥३९.१५

प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥३९.१६

एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः ।
तीर्थानि कथयामास पृथिव्यां यानि कानिचित् ॥३९.१७

भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् ।
पृष्टः प्रोवाच सकलमुक्त्वाऽथ प्रययो मुनिः ॥३९.१८

य इदं कल्यमुत्थाय श्रुणोति पठतेऽथ वा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥३९.१९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पुर्वविभागे एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP