संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
अष्टत्रिंशत्तमोऽध्यायः

पूर्वभागः - अष्टत्रिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


मार्कण्डेय उवाच ।
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
माघमासे गमिष्यन्ति गङ्‌गायमुनसंगमम् ॥३८.१

गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ॥३८.२

गङ्‌गायमुनयोर्मध्ये काष्टाग्निं यस्तु साधयेत् ।
अहीनाङ्‌गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥३८.३

यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥३८.४

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ।
भुक्त्वा स विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥३८.५

जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते ।
राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥३८.६

सोमलोकमवाप्नोति सोमेन सह मोदते ।
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ॥३८.७

स्वर्गतः शक्रलोकेऽसौ मुनिगन्धर्वसेवितः ।
ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥३८.८

अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः ।
शतं वर्षसहस्राणि स्वर्गलोके महीयते ॥३८.९

तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ।
भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥३८.१०

यः स्वदेहं विकर्त्तेद् वा शकुनिभ्यः प्रयच्छति ॥३८.११
विहगैरुपभुक्तस्य श्रृणु तस्यापि यत्फलम् ।

शतं वर्षसहस्त्राणि सोमलोके महीयते ॥३८.१२
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः ।
गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान् ॥३८.१३

भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः ।
उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे ॥३८.१४

ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्।
एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते ॥३८.१५

सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत् ॥३८.१६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्‌त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP