संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
षड्त्रिंशत्तमोऽध्यायः

पूर्वभागः - षड्त्रिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ऋषय ऊचुः ।
माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् ।
इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥३६.१

यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै ।
इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ॥३६.२

सूत उवाच ।
श्रृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः ।
प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥३६.३

मार्कण्डेयेन कथितं कौन्तेयाय महात्मने ।
यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ॥३६.४

निहत्य कौरवान् सर्वान् भ्रातृभिः सह पार्थिवः ।
शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥३६.५

अचिरेणाथ कालेन मार्कण्डेयो महातपाः ।
संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥३६.६

द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् ।
मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥३६.७

त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् ।
द्वारमभ्यागतस्येह स्वागतं ते महामुने ॥३६.८

अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ।
अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥३६.९

सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः ।
युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥३६.१०

मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् ।
किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाऽहमागतः ॥३६.११

ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् ।
कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥३६.१२

निहता वहवो युद्धे पुंसो निरपराधिनः ।
अस्माभिः कौरवैः सार्द्धं प्रसङ्गान्मुनिपुंगव ॥३६.१३

येन हिंसासमुद्‌भूताज्जन्मान्तरकृतादपि ।
मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ॥३६.१४

मार्कण्डेय उवाच ।
श्रृणु राजन् महाभाग यन्मां पृच्छसि भारत् ।
प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥३६.१५

तत्र देवो महादेवो रुद्रो रुद्रोवात्सीन्नरेश्वर ।
समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवतैः ॥३६.१६

युधिष्ठिर उवाच ।
भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् ।
मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥३६.१७

ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् ।
भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥३६.१८

मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् ।
पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥३६.१९

एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ।
अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥३६.२०

तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः ।
बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥३६.२१

कथितुं नेह शक्नोमि बहुवर्षशतैरपि ।
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥३६.२२

षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् ।
यमुनां रक्षति सदा सविता सप्तवाहनः ॥३६.२३

प्रयागे तु विशेषेण स्वयं वसति वासवः ।
मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥३६.२४

न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः ।
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥३६.२५

स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् ।
स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप ॥३६.२६

प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ।
दर्शनात् तस्य तीर्थस्य नाम संकीर्तनादपि ॥३६.२७

मुत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ।
पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी ॥३६.२८

प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ।
योजनानां सहस्रेषु गङ्‌गां यः स्मरते नरः ॥३६.२९

अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् ।
कीर्त्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ॥३६.३०

तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते ।
व्याधितो यदि वा दीनः क्रूद्धो वाऽपि भवेन्नरः ॥३६.३१

पितॄणां तारकञ्चैव सर्वपापप्रणाशनम्।
यैः प्रयागे कृतो वासः उत्तीर्णो भवसागरः। ॥३६.३२

गङ्‌गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ।
ईप्सिताँल्लभते कामान्वदन्ति मुनिपुङ्गवाः.॥३६.३३

दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः ।
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ॥३६.३४

वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः ।
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥३६.३५

यावन्न स्मरते जन्म तापत् स्वर्गे महीयते ।
तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम ॥३६.३६

हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ।
तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति ॥३६.३७

देश वा यदि वाऽरण्ये विदेशे यदि वा गृहे ।
प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ॥३६.३८

ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुंगवाः ।
सर्वकामफला वृक्षा मही यत्र हिरण्मयी ॥३६.३९

ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ।
स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे ॥३६.४०

मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्मणा ।
सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ॥३६.४१

ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ।
ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ॥३६.४२

गुणवान् वृत्तसंपन्नो भवतीह न संशयः ।
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥३६.४३

गङ्‌गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति ।
सुवर्णमथ मुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥३६.४४

स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ।
निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ॥३६.४५

अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ।
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥३६.४६

कपिलां पाटलां धेनुं यस्तु कृष्णां प्रयच्छति ।
स्वर्णश्रृङ्‌गीं रौप्यखुरां चैलकर्णीं पयस्विनीम् ॥३६.४७

तस्य यावन्ति लोमानि सन्ति गात्रेषु सत्तम ।
तावद् वर्षसहस्त्राणि रुद्रलोके महीयते ॥३६.४८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP