संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
नवविंशतितमोऽध्यायः

पूर्वभागः - नवविंशतितमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन ।
ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥२९.१

अस्मिन् कलियुगे घोरे लोकाः पापानुवर्त्तिनः ।
भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥२९.२

नान्यत् पश्यामि जन्तूनांमुक्त्वा वाराणसीं पुरीम् ।
सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥२९.३

कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः ।
भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥२९.४

त्वं हि लोकेषु विख्यातो धृतिमाञ् जनवत्सलः ।
पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥२९.५

एवमुक्तो भगवता पार्थः परपुरंजयः ।
पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥२९.६

तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः ।
प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥२९.७

व्यास उवाच
वक्ष्यामि ते समासेन युगधर्मान् नरेश्वर
न शक्यते मया पार्थ विस्तरेणाभिभाषितुम् ॥२९.८

आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैः
तृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥२९.९

ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥२९.१०

ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः ।
द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥२९.११

ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलावपि ।
पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥२९.१२

आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः ।
त्रेतायुगे त्रिपादः स्याद् द्विपादो द्वापरे स्थितः ॥२९.१३

त्रिपादहीनस्तिष्टे तु सत्तामात्रेण तिष्ठति ।
कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद् अलोलुपा ॥२९.१४

प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः ।
अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरंजय ॥२९.१५

तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ।
विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ॥२९.१६

ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः ।
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ॥२९.१७

पर्वतोदधिवासिन्यो ह्यनिकेतः परंतप ।
रसोल्लासा कालयोगात् त्रेताख्ये नश्यते ततः ॥२९.१८

तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत ।
अपां सौख्ये प्रतिहते तदा मेघात्मना तु वै ॥२९.१९

मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।
सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले ॥२९.२०

प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः ।
सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते ॥२९.२१

वर्त्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ।
ततः कालेन महता तासामेव विपर्यतात् ॥२९.२२

रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ।
विपर्ययेण तासां तु तेन तत्कालभाविता ॥२९.२३

प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ।
ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥२९.२४

अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ।
प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥२९.२५

वस्राणि ते प्रसूयन्ते फलान्याभरणानि च ।
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥२९.२६

अमाक्षिकं महावीर्यं पुटके पुटके मधु ।
तेन ता वर्त्तयन्ति स्म त्रेतायुगमुखे प्रजाः ॥२९.२७

हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः ।
ततः कालान्तरेणैव पुनर्लोभावृतास्तदा ॥२९.२८

वृक्षांस्तान् पर्यगृह्णन्त मधु वामाक्षिकं बलात् ।
तासां तेनापचारेण पुनर्लोभकृतेन वै ॥२९.२९

प्रनष्टामधुना सार्द्धं कल्पवृक्षाः क्वचित् क्वचित् ।
शीतवर्षातपैस्तीव्रै स्तास्ततो दुःखिता भृशम् ॥२९.३०

द्वन्द्वैः संपीड्यमानास्तु चक्रुरावरणानि च ।
कृत्वा द्वन्द्वप्रतीघातान् वार्त्तोपायमचिन्तयन् ॥२९.३१

नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥२९.३२

वार्त्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु ॥२९.३३

अवहन् वृष्टिसंतत्या स्रोतः स्थानानि निम्नगाः ।
ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले ॥२९.३४

अपां भूणेश्च संयोगादोषध्यस्तास्तदाऽभवन् ।
अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ॥२९.३५

ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ।
ततः प्रादुरभूत् तासां रागो लोभश्च सर्वशः ॥२९.३६

अवश्यं भाविताऽर्थेन त्रेतायुगवशेन वै ।
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ॥२९.३७

वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ।
विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् ॥२९.३८

पितामहनियोगेन दुदोह पृथिवीं पृथुः ।
ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्च्छिताः ॥२९.३९

वसुदारधनाद्यांस्तु बलात् कालबलेन तु ।
मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद् भगवानजः ॥२९.४०

ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च ।
वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः ॥२९.४१

यज्ञप्रवर्त्तनं चैव पशुहिंसाविवर्जितम् ।
द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् ॥२९.४२

रागो लोभस्तथा युद्धं मत्वा बुद्धिविनिश्चयम् ।
एको वेदश्चतुष्पादस्त्रेदास्विह विधीयते ॥२९.४३

वेदव्यासैश्चतुर्द्धा तु न्य्स्यते द्वापरादिषु ।
ऋषिपुत्रैः पुनर्भेदाद् भिद्यन्ते दृष्टिविभ्रमैः ॥२९.४४

मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ।
संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः ॥२९.४५

सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित् ।
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ॥२९.४६

इतिहासपुराणानि धर्मशास्त्राणि सुव्रत ।
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥२९.४७

वाङ्‌मनः कायजैर्दोषैर्निर्वेदो जायते नृणाम् ।
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥२९.४८

विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम् ।
दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥२९.४९

एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ।
आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्त्तते ॥२९.५०

द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥२९.५१

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकोनत्रिंशो ऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP