संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग ९

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


वातारिर्जतुकायां च भल्ल्यां नीलदवञ्जयोः ।
टेन्दुकामण्डयोर्भार्ग्यां निर्गुण्ड्यां शूराणे स्मृतः ॥३१.१
धात्री गुडूची रास्ना च द्विधा दूर्वा हरीतकी ।
लिङ्गिनी तुवरी मद्यं धीमतायां नवौषधी ॥३१.२
ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी ।
भूभ्याहुली चेदपराजिता च शुण्डीति चैतासु महौषधी स्यात् ॥३१.३

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP