संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग ५

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


अजमोदाजगन्धा च शिखण्डी कोकिलाक्षकः ।
अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः ॥२७.१
कदली शाल्मली मोचा नीली शोभाञ्जनं तथा ।
पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः ॥२७.२
सुरभिः शल्लकी वोकं कदम्बश्चम्पकः सुरा ।
ययो दर्भो हरिद्रा च पवित्रे हिज्जलस्तिलः ॥२७.३
यमानी जीरकश्चैव मोदाब्जा रक्तचित्रकः ।
निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः ॥२७.४
कपिकच्छूः कोविदारः पन्नगः कृतमालकः ।
तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतं ॥२७.५
शलाटुरग्निमन्थश्च क्षुद्राग्निमथनं तथा ।
काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता ॥२७.६
महासमङ्गा वन्दाका जतुका चामृतस्रवा ।
महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः ॥२७.७
गोविशेषे मृगादन्यां शिंशपारेणुकाह्वयोः ।
रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता ॥२७.८
कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी ।
व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिषु ॥२७.९
वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये ।
लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः ॥२७.१०
बर्बरो हिङ्गुले बाले भारङ्ग्यां हरिचन्दने ।
असिते चार्जके चैव कथितः शास्त्रकोविदैः ॥२७.११
यमान्यां अजमोदायां वचायां दीप्यके तथा ।
अरक्तलशुने चैव ह्युग्रगन्धा तु पञ्चसु ॥२७.१२
महाबलायां सम्प्रोक्ता सहदेवी तु नीलिनी ।
वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता ॥२७.१३
ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ।
वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा ॥२७.१४
लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा ।
बन्ध्याकर्कोटकी चैव ईश्वर्यां सम्प्रचक्षते ॥२७.१५
वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश्च ।
वत्सादनी वाकुचिका गुडूची सौमा समण्डूकिकसोमवल्ल्यां ॥२७.१६
चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे ।
सिन्धुजे तिलके धात्र्यां पारदे टङ्कणे शिवं ॥२७.१७
जाती सुरीरी कटुतुम्बिनी च छुछुन्दरी रेणुरसाजपुत्री ।
स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥२७.१८

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP