संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| कार्थादिवर्ग ५ राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - कार्थादिवर्ग ५ नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत पञ्चार्थाः Translation - भाषांतर अजमोदाजगन्धा च शिखण्डी कोकिलाक्षकः ।अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः ॥२७.१कदली शाल्मली मोचा नीली शोभाञ्जनं तथा ।पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः ॥२७.२सुरभिः शल्लकी वोकं कदम्बश्चम्पकः सुरा ।ययो दर्भो हरिद्रा च पवित्रे हिज्जलस्तिलः ॥२७.३यमानी जीरकश्चैव मोदाब्जा रक्तचित्रकः ।निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः ॥२७.४कपिकच्छूः कोविदारः पन्नगः कृतमालकः ।तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतं ॥२७.५शलाटुरग्निमन्थश्च क्षुद्राग्निमथनं तथा ।काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता ॥२७.६महासमङ्गा वन्दाका जतुका चामृतस्रवा ।महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः ॥२७.७गोविशेषे मृगादन्यां शिंशपारेणुकाह्वयोः ।रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता ॥२७.८कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी ।व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिषु ॥२७.९वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये ।लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः ॥२७.१०बर्बरो हिङ्गुले बाले भारङ्ग्यां हरिचन्दने ।असिते चार्जके चैव कथितः शास्त्रकोविदैः ॥२७.११यमान्यां अजमोदायां वचायां दीप्यके तथा ।अरक्तलशुने चैव ह्युग्रगन्धा तु पञ्चसु ॥२७.१२महाबलायां सम्प्रोक्ता सहदेवी तु नीलिनी ।वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता ॥२७.१३ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ।वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा ॥२७.१४लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा ।बन्ध्याकर्कोटकी चैव ईश्वर्यां सम्प्रचक्षते ॥२७.१५वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश्च ।वत्सादनी वाकुचिका गुडूची सौमा समण्डूकिकसोमवल्ल्यां ॥२७.१६चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे ।सिन्धुजे तिलके धात्र्यां पारदे टङ्कणे शिवं ॥२७.१७जाती सुरीरी कटुतुम्बिनी च छुछुन्दरी रेणुरसाजपुत्री ।स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥२७.१८ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP