संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| कार्थादिवर्ग ३ राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - कार्थादिवर्ग ३ नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत ठ्र्यर्थाः Translation - भाषांतर सितजे शतपत्त्रे च वासन्त्यां माधवी भवेत् ।ज्योतिष्मत्यां किणिह्यां च सुपुष्प्यां कटभी स्मृता ॥२५.१पुनर्नवेन्द्रगोपौ तु वर्षाभूर्दर्दुराः स्मृताः ।सुकुमारस्तु श्यामाके चम्पके क्षवके तथा ॥२५.२स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता ।महाबला गवाक्षी च गिरिकर्णी गवादनी ॥२५.३अरिष्टस्तक्रभेदे च निम्बे च लशुने तथा ।कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥२५.४ज्योतिष्मत्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली ।हलिन्यां गजपिप्पल्यां नारिकेले प्रशस्यते ॥२५.५कदम्बे मल्लिकाख्ये च शिरीषे वृत्तपुष्पकः ।गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥२५.६शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जुलः ।अशोके चैव भेरिण्यां निचुले चाथ नाकुली ॥२५.७सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः ।भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥२५.८मयूरके मेथिकायां चित्रके च भवेच्छिखी ।कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥२५.९अमोघा पद्मभेदे स्यात्पाटल्यां च विलङ्गके ।कुल्माषः काञ्जिके वंशे गन्धमाल्यां सुविश्रुतः ॥२५.१०सामायां महिषीवल्लीब्राह्मीहेमन्तताः स्मृताः ।वंशे स्यान्नारिकेले च ताले च तृणराजकः ॥२५.११मुस्तायामभ्रके मेघे घनश्चाथ पितृप्रियः ।अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ॥२५.१२दन्तशठस्तु चाङ्गेर्यां जम्बीरेऽथ कपित्थके ।दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्रके ॥२५.१३विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता ।आम्रातके शिरीषे च प्लक्षे चैव कपीतनः ॥२५.१४कुडुहुञ्च्यां कारवल्ली काण्डीरे चीरपद्मके ।यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ॥२५.१५समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके ।मण्डूकपर्णी मण्डूक्यां मञ्जिष्ठादित्यकान्तयोः ॥२५.१६ऋषभके तु वासायां बलीवर्दे वृषः स्मृतः ।चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे ॥२५.१७उशीरे च लवंगे च श्रीखण्डे वारिसम्भवः ।पलितं शैलजे श्यामे शुभ्रकेशे च विश्रुतं ॥२५.१८कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे ।पृथ्वीकायां हिङ्गुपत्त्री स्थूलैला कलिका स्मृता ॥२५.१९शतपत्त्रो राजकीरे कमले पुष्पभेदके ।न्यग्रोधस्त्वाखुपर्ण्यां च विषपर्ण्यां वटे स्मृतः ॥२५.२०क्षुद्राग्निमन्थे तर्कारी जीमूते चाग्निमन्थके ।श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥२५.२१सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके ।शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥२५.२२पाटलायां माषपर्ण्यां काश्मर्यां कृष्णवृन्तिका ।जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतं ॥२५.२३समङ्गायां रक्तपादी मञ्जिष्ठा च बला स्मृता ।भल्लातके बिल्यतरौ पार्थे वीरतरुः स्मृतः ॥२५.२४दुःस्पर्शायां कण्टकारी कपिकच्छुर्दुरालभा ।वत्सादन्यां गुडूची च तार्क्षी च गजपिप्पली ॥२५.२५आमण्डे पुष्करे कञ्जे पद्मपत्त्रं प्रचक्षते ।कालेयकं तु दार्व्यां च कुङ्कुमे हरिचन्दने ॥२५.२६श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपर्णिका ।लोध्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥२५.२७पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् ।अजमोदा शताह्वायां मिशिश्चैव शतावरी ॥२५.२८त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी ।कुस्तुम्बर्यां च भूधात्र्यां धान्यं व्रीह्यादिकं स्मृतं ॥२५.२९त्रपुसी देवदाली च घोटिके शफले स्मृता ।तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥२५.३०सुरदारुर्गन्धबध्वोश्चण्डायां गन्धमादिनी ।श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥२५.३१वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते ।कर्ण्यां श्वेतकिणिह्यां च कटभ्यां गिरिकर्णिका ॥२५.३२पतङ्गोऽर्के मधूके च पट्टरञ्जनके तथा ।द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥२५.३३शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी ।जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥२५.३४कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः ।पुण्ड्रेक्षौ चाथ गोधूमे रसाले च प्रचक्षते ॥२५.३५द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः ।हैमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥२५.३६बिल्वे धात्रीफले चैव श्रीफलं चार्द्रचिक्कणे ।जात्यां पक्षिविशेषे च कमलं सारसं स्मृतं ।तिलके च छिन्नरुहा सुषवी केतकी भवेत् ॥२५.३७वंशः सर्जद्रुमे वेणौ कुलाम्नाये च कीर्तितः ।सलिले वत्सनाभे च व्याले चैव विषं स्मृतं ॥२५.३८स्थूलकन्दो मुखालुः स्यात्शूरणं हस्तिकन्दकं ।आम्रातके पीतनकेऽप्यम्लिका च पलाशिका ॥२५.३९विषदोड्यां महानिम्बे मदने विषमुष्टिकः ।तगरे कुङ्कुमे प्रोक्तो धुस्तूरे च शठः स्मृतः ॥२५.४०कपित्थः स्वर्णयूथ्यां च कुष्माण्डे नागपुष्पके ।तिलके चातिमुक्ते च इक्षुभेदे च पुण्ड्रकः ॥२५.४१आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी ।तोयवल्ल्यां च कारण्डीरो महादुग्धामृतस्रवा ॥२५.४२पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते ।मुचुकुन्दे जयापुष्पे गणेर्यां हरिवल्लभा ॥२५.४३कामुके लघुकाश्मर्यां कैडर्योऽन्यकरञ्जके ।द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥२५.४४कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके ।क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्ट्यां मधुः स्मृतः ॥२५.४५चटके स्वरसे चैव नीलकण्ठो मयूरके ।शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतं ॥२५.४६तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले ।वसर्यां वृश्चिके चैव काकबन्ध्या सकृत्प्रजा ॥२५.४७कट्वङ्ग्यां च कटभ्यां च पटोल्यां दधिपुष्पिका ।धुस्तूरे केसरे हेम्नि सुवर्णं सम्प्रचक्षते ॥२५.४८सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः ।वाराह्यां शिशुमार्यां च कन्दभेदे च शूकरी ॥२५.४९पलाण्ड्वन्तरे लसुने मूले चाणक्यसंज्ञके ।महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥२५.५०लोहे च वनरम्भायां लघुपाषाणभेदके ।त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥२५.५१जरणः कासमर्दे तु रामठे कृष्णजीरके ।स शमं जायते तीक्ष्णं तगरे च प्रशस्यते ॥२५.५२दुरालभायां कपिकच्छुके स्यात्तथा शिखर्यां दुरभिग्रहा च ।महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात्फणिजिह्विकायां ॥२५.५३ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP