संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग ३

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


सितजे शतपत्त्रे च वासन्त्यां माधवी भवेत् ।
ज्योतिष्मत्यां किणिह्यां च सुपुष्प्यां कटभी स्मृता ॥२५.१
पुनर्नवेन्द्रगोपौ तु वर्षाभूर्दर्दुराः स्मृताः ।
सुकुमारस्तु श्यामाके चम्पके क्षवके तथा ॥२५.२
स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता ।
महाबला गवाक्षी च गिरिकर्णी गवादनी ॥२५.३
अरिष्टस्तक्रभेदे च निम्बे च लशुने तथा ।
कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥२५.४
ज्योतिष्मत्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली ।
हलिन्यां गजपिप्पल्यां नारिकेले प्रशस्यते ॥२५.५
कदम्बे मल्लिकाख्ये च शिरीषे वृत्तपुष्पकः ।
गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥२५.६
शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जुलः ।
अशोके चैव भेरिण्यां निचुले चाथ नाकुली ॥२५.७
सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः ।
भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥२५.८
मयूरके मेथिकायां चित्रके च भवेच्छिखी ।
कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥२५.९
अमोघा पद्मभेदे स्यात्पाटल्यां च विलङ्गके ।
कुल्माषः काञ्जिके वंशे गन्धमाल्यां सुविश्रुतः ॥२५.१०
सामायां महिषीवल्लीब्राह्मीहेमन्तताः स्मृताः ।
वंशे स्यान्नारिकेले च ताले च तृणराजकः ॥२५.११
मुस्तायामभ्रके मेघे घनश्चाथ पितृप्रियः ।
अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ॥२५.१२
दन्तशठस्तु चाङ्गेर्यां जम्बीरेऽथ कपित्थके ।
दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्रके ॥२५.१३
विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता ।
आम्रातके शिरीषे च प्लक्षे चैव कपीतनः ॥२५.१४
कुडुहुञ्च्यां कारवल्ली काण्डीरे चीरपद्मके ।
यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ॥२५.१५
समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके ।
मण्डूकपर्णी मण्डूक्यां मञ्जिष्ठादित्यकान्तयोः ॥२५.१६
ऋषभके तु वासायां बलीवर्दे वृषः स्मृतः ।
चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे ॥२५.१७
उशीरे च लवंगे च श्रीखण्डे वारिसम्भवः ।
पलितं शैलजे श्यामे शुभ्रकेशे च विश्रुतं ॥२५.१८
कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे ।
पृथ्वीकायां हिङ्गुपत्त्री स्थूलैला कलिका स्मृता ॥२५.१९
शतपत्त्रो राजकीरे कमले पुष्पभेदके ।
न्यग्रोधस्त्वाखुपर्ण्यां च विषपर्ण्यां वटे स्मृतः ॥२५.२०
क्षुद्राग्निमन्थे तर्कारी जीमूते चाग्निमन्थके ।
श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥२५.२१
सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके ।
शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥२५.२२
पाटलायां माषपर्ण्यां काश्मर्यां कृष्णवृन्तिका ।
जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतं ॥२५.२३
समङ्गायां रक्तपादी मञ्जिष्ठा च बला स्मृता ।
भल्लातके बिल्यतरौ पार्थे वीरतरुः स्मृतः ॥२५.२४
दुःस्पर्शायां कण्टकारी कपिकच्छुर्दुरालभा ।
वत्सादन्यां गुडूची च तार्क्षी च गजपिप्पली ॥२५.२५
आमण्डे पुष्करे कञ्जे पद्मपत्त्रं प्रचक्षते ।
कालेयकं तु दार्व्यां च कुङ्कुमे हरिचन्दने ॥२५.२६
श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपर्णिका ।
लोध्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥२५.२७
पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् ।
अजमोदा शताह्वायां मिशिश्चैव शतावरी ॥२५.२८
त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी ।
कुस्तुम्बर्यां च भूधात्र्यां धान्यं व्रीह्यादिकं स्मृतं ॥२५.२९
त्रपुसी देवदाली च घोटिके शफले स्मृता ।
तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥२५.३०
सुरदारुर्गन्धबध्वोश्चण्डायां गन्धमादिनी ।
श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥२५.३१
वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते ।
कर्ण्यां श्वेतकिणिह्यां च कटभ्यां गिरिकर्णिका ॥२५.३२
पतङ्गोऽर्के मधूके च पट्टरञ्जनके तथा ।
द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥२५.३३
शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी ।
जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥२५.३४
कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः ।
पुण्ड्रेक्षौ चाथ गोधूमे रसाले च प्रचक्षते ॥२५.३५
द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः ।
हैमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥२५.३६
बिल्वे धात्रीफले चैव श्रीफलं चार्द्रचिक्कणे ।
जात्यां पक्षिविशेषे च कमलं सारसं स्मृतं ।
तिलके च छिन्नरुहा सुषवी केतकी भवेत् ॥२५.३७
वंशः सर्जद्रुमे वेणौ कुलाम्नाये च कीर्तितः ।
सलिले वत्सनाभे च व्याले चैव विषं स्मृतं ॥२५.३८
स्थूलकन्दो मुखालुः स्यात्शूरणं हस्तिकन्दकं ।
आम्रातके पीतनकेऽप्यम्लिका च पलाशिका ॥२५.३९
विषदोड्यां महानिम्बे मदने विषमुष्टिकः ।
तगरे कुङ्कुमे प्रोक्तो धुस्तूरे च शठः स्मृतः ॥२५.४०
कपित्थः स्वर्णयूथ्यां च कुष्माण्डे नागपुष्पके ।
तिलके चातिमुक्ते च इक्षुभेदे च पुण्ड्रकः ॥२५.४१
आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी ।
तोयवल्ल्यां च कारण्डीरो महादुग्धामृतस्रवा ॥२५.४२
पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते ।
मुचुकुन्दे जयापुष्पे गणेर्यां हरिवल्लभा ॥२५.४३
कामुके लघुकाश्मर्यां कैडर्योऽन्यकरञ्जके ।
द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥२५.४४
कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके ।
क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्ट्यां मधुः स्मृतः ॥२५.४५
चटके स्वरसे चैव नीलकण्ठो मयूरके ।
शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतं ॥२५.४६
तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले ।
वसर्यां वृश्चिके चैव काकबन्ध्या सकृत्प्रजा ॥२५.४७
कट्वङ्ग्यां च कटभ्यां च पटोल्यां दधिपुष्पिका ।
धुस्तूरे केसरे हेम्नि सुवर्णं सम्प्रचक्षते ॥२५.४८
सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः ।
वाराह्यां शिशुमार्यां च कन्दभेदे च शूकरी ॥२५.४९
पलाण्ड्वन्तरे लसुने मूले चाणक्यसंज्ञके ।
महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥२५.५०
लोहे च वनरम्भायां लघुपाषाणभेदके ।
त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥२५.५१
जरणः कासमर्दे तु रामठे कृष्णजीरके ।
स शमं जायते तीक्ष्णं तगरे च प्रशस्यते ॥२५.५२
दुरालभायां कपिकच्छुके स्यात्तथा शिखर्यां दुरभिग्रहा च ।
महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात्फणिजिह्विकायां ॥२५.५३

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP