संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - ङुडूच्यादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


गुडूची चाथ मूर्वा च पटोलोऽरण्यजस्तथा ।
काकोली च द्विधा प्रोक्ता माषपर्णी तथापरे ॥३.१
मुद्गपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी ।
कटुकोशातकी चैव कपिकच्छुस्तथापरे ॥३.२
खलता कटुतुम्बी च देवदाली तथा स्मृता ।
वन्ध्याकर्कोटकी प्रोक्ता कटुतुण्ड्याखुकर्णिका ॥३.३
द्विधेन्द्रवारुणी चात्र यवतिक्तेश्वरी तथा ।
ज्योतिष्मती द्विधा चैव द्विधा च गिरिकर्णिका ॥३.४
मोरटश्चाथ चेदिन्दीवरा वस्तान्त्रिका च सा ।
सोमवल्ली तथा वत्सादनी गोपालकर्कटी ॥३.५
काकतुण्डी द्विधा चाथ गुञ्जा द्विर्वृद्धदारु च ।
कैवर्ती ताम्रवल्ली च काण्डीरी चाथ जन्तुका ॥३.६
अम्लपर्णी तथा शङ्खपुष्पी चावर्तकी तथा ।
कर्णस्फोटा तथा कट्वी लता चैवामृतस्रवा ।
पुत्रदा च पलाशी च विज्ञेयात्र नवाभिधा ॥३.७
सुमतिभिरित्थं अनुक्ता बोद्धव्या वीरुधः क्रमादेताः ।
अस्मिन्वीरुद्वर्गे नाम्ना च गुणैश्च कीर्त्यन्ते ॥३.८
आ पानीयात्परिगणनयैवाप्रसिद्धाभिधाना नाम्नां उक्ता परिमितिकथाप्यत्र सर्वौषधीनां ।
सापि क्वापि स्फुटं अभिधया क्वापि च प्रौढिभङ्ग्या प्रोक्ता नोक्ता प्रथितविषये सापि नष्टाङ्कवाक्ये ॥३.९
तस्मादिह न यत्रोक्ता नाम्नां अङ्कादिनिर्मितिः ।
तत्र तत्राष्टसंख्यैव ज्ञेया सर्वत्र सूरिभिः ॥३.१०
यद्यपि क्वापि नष्टाङ्कसंख्यानियतिरीक्ष्यते ।
तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यतां ॥३.११
द्रव्याणां गणयशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर्न च तद्वशेन निगमेषूक्तश्चिकित्साक्रमः ।
तस्यान्नैगमयोगसंग्रहविदां संवादवाग्भिस्तथा नैवास्माभिरभाणि किंतु तदिह प्रत्येकशः कथ्यते ॥३.१२
ज्ञेया गुडूच्यमृतवल्ल्यमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च ।
छिन्नोद्भवामृतलता च रसायनी च छिन्ना च सोमलतिकामृतसम्भवा च ॥३.१३
वत्सादनी छिन्नरुहा विशल्या भिषक्प्रिया कुण्डलिनी वयःस्था ।
जीवन्तिका नागकुमारिका च स्याच्छद्मिका सैव च चण्डहासा ॥३.१४
अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका ।
बहुच्छिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥३.१५
पूर्वा वार्धिकराह्वा स्यादुत्तरा लोकसंज्ञिका ।
गुडूच्योरुभयोरित्थं एकत्रिंशदिहाभिधाः ॥३.१६
ज्ञेया गुडूची गुरुरुष्णवीर्या तिक्ता कषाया ज्वरनाशिनी च ।
दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥३.१७
कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा विषघ्नी ज्वरभूतघ्नी वलीपलितनाशिनी ॥३.१८
मूर्वा दिव्यलता मिरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलामरी मधुमती तिक्ता पृथक्पर्णिका ।
गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणीमधूलिकामधुदलाः स्युः पीलुनी रक्तला ॥३.१९
सुखोषिता स्निग्धपर्णी पीलुपर्णी मधुस्रवा ।
ज्वलनी गोपवल्ली चेत्यष्टविंशतिसंज्ञकाः ॥३.२०
मूर्वा तिक्तकषायोष्णा हृद्रोगकफवातहृत् ।
वमिप्रमेहकुष्ठादिविषमज्वरहारिणी ॥३.२१
स्यात्पटोलः कटुफलः कुलकः कर्कशच्छदः ।
राजनामामृतफलः पाण्डुः पाण्डुफलो मतः ॥३.२२
बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः ।
पञ्चराजिफलो ज्योत्स्नी कुष्ठघ्नः षोडशाह्वयः ॥३.२३
पटोलः कटुतिक्तोष्णः रक्तपित्तबलासजित् ।
कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ॥३.२४
काकोली मधुरा काकी कालिका वायसोलिका ।
क्षीरा च ध्वाङ्क्षिका वीरा शुक्ला धीरा च मेदुरा ॥३.२५
ध्वाङ्क्षोली स्वादुमांसी च वयःस्था चैव जीविनी ।
इत्येषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥३.२६
काकोली मधुरा स्निग्धा क्षयपित्तानिलार्तिनुत् ।
रक्तदाहज्वरघ्नी च कफशुक्रविवर्धनी ॥३.२७
द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी ।
पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका ॥३.२८
जीववल्ली जीवशुक्ला स्यादित्येषा नवाह्वया ।
रसवीर्यविपाकेषु काकोल्या सदृशी च सा ॥३.२९
माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा ।
आर्द्रमाषा मांसमाषा मङ्गल्या हयपुच्छिका ॥३.३०
हंसमाषाश्वपुच्छा च पाण्डुरा माषपत्त्रिका ।
कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥३.३१
आत्मोद्भवा बहुफला स्वयम्भूः सुलभा घना ।
इत्येषा माषपर्णी स्यादेकविंशतिनामका ॥३.३२
माषपर्णी रसे तिक्ता वृष्या दाहज्वरापहा ।
शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥३.३३
मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका ।
वनजा रिङ्गिणी ह्रस्वा सूर्यपर्णी कुरङ्गिका ॥३.३४
कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा ।
अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशाह्वया ॥३.३५
मुद्गपर्णी हिमा कासवातरक्तक्षयापहा ।
पित्तदाहज्वरान्हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥३.३६
जीवन्ती स्याज्जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री ।
शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥३.३७
शृङ्गाटी जीवपृष्ठा च काञ्जिका शशशिम्बिका ।
सुपिङ्गलेति जीवन्ती ज्ञेया चाष्टादशाभिधा ॥३.३८
जीवन्ती मधुरा शीता रक्तपित्तानिलापहा ।
क्षयदाहज्वरान्हन्ति कफवीर्यविवर्धनी ॥३.३९
जीवन्त्यन्या बृहत्पूर्वा पुत्रभद्रा प्रियंकरी ।
मधुरा जीवपृष्ठा च बृहज्जीवा यशस्करी ॥३.४०
एवं एव बृहत्पूर्वा रसवीर्यबलान्विता ।
भूतविद्रावणी ज्ञेया वेगाद्रसनियामिका ॥३.४१
हेमा हेमवती सौम्या तृणग्रन्थिर्हिमाश्रया ।
स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णिका ॥३.४२
हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा ।
हेमवल्ली हेमलता नामान्यस्याश्चतुर्दश ॥३.४३
स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा ।
शिशिरा वातपित्तासृग्दाहजिद्बलवर्धनी ॥३.४४
लिङ्गिनी बहुपत्त्रा स्यादीश्वरी शैवमल्लिका ।
स्वयम्भूर्लिङ्गसम्भूता लिङ्गी चित्रफलामृता ॥३.४५
पण्डोली लिङ्गजा देवी चण्डापस्तम्भिनी तथा ।
शिवजा शिववल्ली च विज्ञेया षोडशाह्वया ॥३.४६
लिङ्गिनी कटुरुष्णा च दुर्गन्धा च रसायनी ।
सर्वसिद्धिकरी दिव्या वश्या रसनियामिनी ॥३.४७
कोषातकी कृतच्छिद्रा जालिनी कृतवेधना ।
क्ष्वेडा सुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥३.४८
कोशातकी तु शिशिरा कटुकाल्पकषायका ।
पित्तवातकफघ्नी च मलाध्मानविशोधिनी ॥३.४९
कपिकच्छुरात्मगुप्ता स्वयंगुप्ता महर्षभी ।
लाङ्गूली कुण्डली चण्डा मर्कटी दुरभिग्रहा ॥३.५०
कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया ।
प्रावृषेण्या शूकशिम्बी बदरी गुरुरार्षभी ॥३.५१
शिम्बी वराहिका तीक्ष्णा रोमालुर्वनशूकरी ।
कीशरोमा रोमवल्ली स्यात्षड्विंशतिनामका ॥३.५२
कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा ।
शीतपित्तास्रहन्त्री च विकृता व्रणनाशिनी ॥३.५३
खवल्ल्याकाशवल्ली स्यादस्पर्शा व्योमवल्लिका ।
आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥३.५४
आकाशवल्ली कटुका मधुरा पित्तनाशिनी ।
वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥३.५५
कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी ।
बृहत्फला राजपुत्री तिक्तबीजा च तुम्बिका ॥३.५६
कटुतुम्बी कटुस्तीक्ष्णा वान्तिकृत्श्वासवातजित् ।
कासघ्नी शोधनी शोफव्रणविषापहा ॥३.५७
जीमूतकः कण्टफला गरागरी वेणी सहा क्रोशफला च कट्फला ।
घोरा कदम्बा विषहा च कर्कटी स्याद्देवदाली खलु सारमूषिका ॥३.५८
वृत्तकोशा विषघ्नी च दाली लोमशपत्त्रिका ।
तुरङ्गिका च तर्कारी नाम्नां एकोनविंशतिः ॥३.५९
देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा ।
दुर्नामश्वासकासघ्नी कामलाभूतनाशनी ॥३.६०
वन्ध्या देवी वन्ध्यकर्कोटका स्यान्नागारातिर्नागहन्त्री मनोज्ञा ।
पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥३.६१
सुगन्धा सर्पदमनी विषकण्टकिनी वरा ।
कुमारी भूतहन्त्री च नाम्नां इत्यूनविंशतिः ॥३.६२
वन्ध्याकर्कोटकी तिक्ता कटूष्णा च कफापहा ।
स्थावरादिविषघ्नी च शस्यते सा रसायने ॥३.६३
तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका ।
बिम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥३.६४
कटुतुण्डी कटुस्तिक्ता कफवान्तिविषापहा ।
अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥३.६५
स्यादाखुकर्णी कृषिका द्रवन्ती चित्रा सुकर्णोन्दुरुकर्णिका च ।
न्यग्रोधिका मूषिकनागकर्णी स्याद्वृश्चिकर्णी बहुकर्णिका च ॥३.६६
माता भूमिचरी चण्डा शम्बरी बहुपादिका ।
प्रत्यक्श्रेणी वृषा चैव पुत्रश्रेण्यद्रिभूह्वया ॥३.६७
आखुकर्णी कटूष्णा च कफपित्तहरा सदा ।
आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥३.६८
ऐन्द्रीन्द्रवारुण्यरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिर्भिटा ।
सूर्या विषघ्नी गुणकर्णिकामरा माता सुवर्णा सुफला च तारका ॥३.६९
वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी ।
हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ॥३.७०
रक्तेर्वारुर्विषलता शक्रवल्ली विषापहा ।
अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥३.७१
इन्द्रवारुणिका तिक्ता कटुशीता च रोचनी ।
गुल्मपित्तोदरश्लेष्मक्रिमिकुष्ठज्वरापहा ॥३.७२
महेन्द्रवारुणी रम्या चित्रवल्ली महाफला ।
सा माहेन्द्री चित्रफला त्रपुसी त्रपुसा च सा ॥३.७३
आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला ।
स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ॥३.७४
महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी ।
रसे वीर्ये विपाके च किंचिदेषा गुणाधिका ॥३.७५
यवतिक्ता महातिक्ता दृढपादा विसर्पिणी ।
नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥३.७६
तण्डुली चाक्षपीडा च सूक्ष्मपुष्पी यशस्विनी ।
माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥३.७७
यवतिक्ता सतिक्ताम्ला दीपनी रुचितत्परा ।
क्रिमिकुष्ठविषघ्न्यामदोषघ्नी रेचनी च सा ॥३.७८
रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुहता घना च ।
स्यादीश्वरी रुद्रलता सुपत्त्रा सुगन्धपत्रा सुरभिः शिवाह्वा ॥३.७९
पत्त्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ।
महाजटा जटारुद्रा नाम्नां विंशतिरीरिता ॥३.८०
जटा कटुरसा श्वासकासहृद्रोगनाशिनी ।
विद्राविणी चैव रक्षसां च निबर्हिणी ॥३.८१
ज्योतिष्मती स्वर्णलतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला ।
दीप्ता च मेध्या मतिदो च दुर्जरा सरस्वती स्यादमृतार्कसंख्यया ॥३.८२
तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता ।
तेजस्विनी सुरलताग्निफलाग्निगर्भा स्यात्कङ्गणी तदनु शैलसुता सुतैला ॥३.८३
सुवेगा वायसी तीव्रा काकाण्डी वायसादनी ।
गीर्लता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥३.८४
पारावतपदी पीता पीततैला यशस्विनी ।
मेध्या मेधाविनी धीरा स्यादेकत्रिंशदाह्वया ॥३.८५
ज्योतिष्मती तिक्तरसा च रूक्षा किंचित्कटुर्वातकफापहा च ।
दाहप्रदा दीपनकृच्च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥३.८६
अश्वक्षुराद्रिकर्णी च कटभी दधिपुष्पिका ।
गर्दभी सितपुष्पी च श्वेतस्पन्दापराजिता ॥३.८७
श्वेता भद्रा सुपुष्पी च विषहन्त्री त्रिरेकधा ।
नागपर्यायकर्णी स्यादश्वाह्वादिक्षुरी स्मृता ॥३.८८
गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी ।
चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥३.८९
नीलपुष्पी महानीला स्यान्नीला गिरिकर्णिका ।
गवादनी व्यक्तगन्धा नीलस्यन्दा षडाह्वया ॥३.९०
नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री ।
विच्छर्दिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥३.९१
मोरटः कीर्णपुष्पश्च पीलुपत्त्रो मधुस्रवः ।
घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥३.९२
मोरटः क्षीरबहुलो मधुरः सकषायकः ।
पित्तदाहज्वरान्हन्ति वृष्यो बलविवर्धनः ॥३.९३
इन्दीवरा युग्मफला दीर्घवृत्तोत्तमारणी ।
पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥३.९४
इन्दीवरा कटुः शीता पित्तश्लेष्मापहारिका ।
चक्षुष्या कासदोषघ्नी व्रणक्रिमिहरा परा ॥३.९५
वस्तान्त्री वृषगन्धाख्या मेषान्त्री वृत्तपत्त्रिका ।
अजान्त्री वोकडी चैव स्यादित्येषा षडाह्वया ॥३.९६
वस्तान्त्री स्यात्कटुरसा कासदोषविनाशिनी ।
बीजदा गर्भजननी कीर्तिता भिषगुत्तमैः ॥३.९७
सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता ।
सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया ॥३.९८
सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।
तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥३.९९
सौम्या महिषवल्ली च प्रतिसोमान्त्रवल्लिका ।
अपत्त्रवल्लिका प्रोक्ता काण्डशाखा षडाह्वया ।
रसवीर्यविपाके च सोमवल्लीसमा स्मृता ॥३.१००
वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा ।
पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ॥३.१०१
वासनी दीर्घकाण्डा च दृढकाण्डा महाबला ।
दीर्घवल्ली दृढलता नामान्यस्याश्चतुर्दश ॥३.१०२
वत्सादनी तु मधुरा पित्तदाहास्रदोषनुत् ।
वृष्या संतर्पणी रुच्या विषदोषविनाशिनी ॥३.१०३
गोपालकर्कटी वन्या गोपकर्कटिका तथा ।
क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥३.१०४
गोपालकर्कटी शीता मधुरा पित्तनाशनी ।
मूत्रकृच्छ्राश्मरीमेहदाहशोषनिकृन्तनी ॥३.१०५
काकनासा ध्वाङ्क्षनासा काकतुण्डा च वायसी ।
सुरङ्गी तस्करस्नायुर्ध्वाङ्क्षतुण्डा सुनासिका ॥३.१०६
वायसाह्वा ध्वाङ्क्षनखी काकाक्षा ध्वाङ्क्षनासिका ।
काकप्राणा च विज्ञेया नामान्यस्यास्त्रयोदश ॥३.१०७
काकनासा तु मधुरा शिशिरा पित्तहारिणी ।
रसायनी दार्ढ्यकरी विशेषात्पलितापहा ॥३.१०८
काकादनी काकपीलुः काकशिम्बी च रक्तला ।
ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥३.१०९
काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका ।
ध्वाङ्क्षदन्तीति विज्ञेयास्तिस्रश्च दश चाभिधाः ॥३.११०
काकादनी कटूष्णा च तिक्ता दिव्यरसायनी ।
वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥३.१११
गुञ्जा चूडामणिः सौम्या शिखण्डी कृष्णलारुणा ।
ताम्रिका शीतपाकी स्यादुच्चटा कृष्णचूडिका ॥३.११२
रक्ता च रक्तिका चैव काम्भोजी भिल्लिभूषणा ।
वन्यास्या मानचूडा च विज्ञेया षोडशाह्वया ॥३.११३
द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिरिण्टिका ।
काकादनी काकपीलुर्वक्त्रशल्या षडाह्वया ॥३.११४
गुञ्जाद्वयं तु तिक्तोष्णं बीजं वान्तिकरी शिफा ।
शूलघ्नं विषकृत्पत्त्रं वश्ये श्वेतं च शस्यते ॥३.११५
वृद्धदारुक आवेगी जुङ्गको दीर्घबालुकः ।
वृद्धः कोटरपुष्पी स्यादजान्त्री छागलान्त्रिका ॥३.११६
जीर्णदारु द्वितीया स्याज्जीर्णा फञ्जी सुपुष्पिका ।
अजरा सूक्ष्मपत्त्रा च विज्ञेया च षडाह्वया ॥३.११७
वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहृत् ।
बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदं ॥३.११८
कैवर्तिका सुरङ्गा च लता वल्ली द्रुमारुहा ।
रिङ्गिणी वस्त्ररङ्गा च भगा चेत्यष्टधाभिधा ॥३.११९
कैवर्तिका लघुर्वृष्या कषाया कफनाशनी ।
कासश्वासहरा चैव सैव मन्दाग्निदोषनुत् ॥३.१२०
ताली तमाली ताम्रा च ताम्रवल्ली तमालिका ।
सूक्ष्मवल्ली सुलोमा च शोधनी तालिका नव ॥३.१२१
ताम्रवल्ली कषाया स्यात्कफदोषविनाशनी ।
मुखकण्ठोत्थदोषघ्नी श्लेष्मशुद्धिकरी परा ॥३.१२२
काण्डीरः काण्डकटुको नासासंवेदनः पटुः ।
उग्रकाण्डस्तोयवल्ली कारवल्ली सुकाण्डकः ॥३.१२३
काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिनुत् ।
लूतागुल्मोदरप्लीहशूलमन्दाग्निनाशनः ॥३.१२४
जन्तुका जन्तुकारी च जननी चक्रवर्तिनी ।
तिर्यक्फला निशान्धा च बहुपत्त्रा सुपत्त्रिका ॥३.१२५
राजकृष्णा जनेष्टा च कपिकच्छुफलोपमा ।
रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका ॥३.१२६
विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका ।
तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ॥३.१२७
जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा ।
दाहतृष्णावमिघ्नी च रुचिकृद्दीपनी परा ॥३.१२८
अत्यम्लपर्णी तीक्ष्णा च कण्डुला वल्लिसूरणा ।
वल्ली करवडादिश्च वनस्थारण्यवासिनी ॥३.१२९
अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी ।
वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥३.१३०
शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी ।
सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥३.१३१
चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी ।
इत्येषा शङ्खपुष्पी स्यादुक्ता द्वादशनामभिः ॥३.१३२
शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी ।
ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥३.१३३
वर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा ।
सा रक्तपुष्पी महादिजाली सा पीतकीलापि च चर्मरङ्गा ॥३.१३४
वामावर्ता च संयुक्ता भूसंख्या शशिसंयुता ।
आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥३.१३५
कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला ।
चित्रपर्णी स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥३.१३६
कर्णस्फोटा कटुस्तिक्ता हिमा सर्वविषापहा ।
ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशिनी ॥३.१३७
कट्वी कटुकवल्ली च सुकाष्ठा काष्ठवल्लिका ।
सुवल्ली च महावल्ली पशुमोहनिका कटुः ॥३.१३८
कट्वी तु कटुका शीता कफश्वासार्तिनाशनी ।
नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥३.१३९
ज्ञेयामृतस्रवा वृत्तारुहाख्या तोयवल्लिका ।
घनवल्ली सितलता नामभिः शरसम्मिता ॥३.१४०
उक्तामृतस्रवा पथ्या ईषत्तिक्ता रसायनी ।
विषघ्नी व्रणकुष्ठादीन्कामलां श्वयथुं जयेत् ॥३.१४१
पुत्रदात्री तु वातारिर्भ्रमरी श्वेतपुष्पिका ।
वृत्तपत्त्रातिगन्धालुर्वैशिजाता सुवल्लरी ॥३.१४२
पुत्रदात्री तु वातघ्नी कटुरुष्णा कफापहा ।
सुरभिः सर्वदा पथ्या वन्ध्यादोषविनाशनी ॥३.१४३
पलाशी पत्त्रवल्ली पर्णवल्ली पलाशिका ।
खुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ॥३.१४४
अम्लपत्त्री दीर्घपत्त्री रसाम्ला चाम्लका च सा ।
अम्लातकी काञ्जिका च स्याच्चतुर्दशधाभिधा ॥३.१४५
पलाशी लघुरम्या च मुखदोषविनाशनी ।
अरोचकहरा पथ्या पित्तकोपकरी च सा ॥३.१४६
इति बहुविधवल्लीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णं एनं ।
सुललितपदसर्गं वर्गनाम्ना च वैद्यः सदसि बहुविलासं व्यासवद्व्यातनोतु ॥३.१४७
दीप्ता दीधितयस्तथान्धतमसध्वंसाय भानोरिव व्यातन्वन्ति निजं रुजां विजयते वीर्यं विरुद्धौ च याः ।
तासां एव विलासभूमिरसमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकैर्यो गुणैः ॥३.१४८
प्राप्ता यस्य परिग्रहं त्रिविधसद्वीरैकचूडामणेस्तीव्राण्योषधयः स्रवन्ति सहसा वीर्याण्यजर्यादिव ।
तस्यायं नृहरेः कृतौ स्थितिं अगाद्वर्गो गुडूच्यादिकस्तार्तीयीकतयाभिधानरचनाचूडामणौ कीर्तितः ॥३.१४९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP