संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| ङुडूच्यादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - ङुडूच्यादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत ङुडूच्यादिवर्ग Translation - भाषांतर गुडूची चाथ मूर्वा च पटोलोऽरण्यजस्तथा ।काकोली च द्विधा प्रोक्ता माषपर्णी तथापरे ॥३.१मुद्गपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी ।कटुकोशातकी चैव कपिकच्छुस्तथापरे ॥३.२खलता कटुतुम्बी च देवदाली तथा स्मृता ।वन्ध्याकर्कोटकी प्रोक्ता कटुतुण्ड्याखुकर्णिका ॥३.३द्विधेन्द्रवारुणी चात्र यवतिक्तेश्वरी तथा ।ज्योतिष्मती द्विधा चैव द्विधा च गिरिकर्णिका ॥३.४मोरटश्चाथ चेदिन्दीवरा वस्तान्त्रिका च सा ।सोमवल्ली तथा वत्सादनी गोपालकर्कटी ॥३.५काकतुण्डी द्विधा चाथ गुञ्जा द्विर्वृद्धदारु च ।कैवर्ती ताम्रवल्ली च काण्डीरी चाथ जन्तुका ॥३.६अम्लपर्णी तथा शङ्खपुष्पी चावर्तकी तथा ।कर्णस्फोटा तथा कट्वी लता चैवामृतस्रवा ।पुत्रदा च पलाशी च विज्ञेयात्र नवाभिधा ॥३.७सुमतिभिरित्थं अनुक्ता बोद्धव्या वीरुधः क्रमादेताः ।अस्मिन्वीरुद्वर्गे नाम्ना च गुणैश्च कीर्त्यन्ते ॥३.८आ पानीयात्परिगणनयैवाप्रसिद्धाभिधाना नाम्नां उक्ता परिमितिकथाप्यत्र सर्वौषधीनां ।सापि क्वापि स्फुटं अभिधया क्वापि च प्रौढिभङ्ग्या प्रोक्ता नोक्ता प्रथितविषये सापि नष्टाङ्कवाक्ये ॥३.९तस्मादिह न यत्रोक्ता नाम्नां अङ्कादिनिर्मितिः ।तत्र तत्राष्टसंख्यैव ज्ञेया सर्वत्र सूरिभिः ॥३.१०यद्यपि क्वापि नष्टाङ्कसंख्यानियतिरीक्ष्यते ।तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यतां ॥३.११द्रव्याणां गणयशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर्न च तद्वशेन निगमेषूक्तश्चिकित्साक्रमः ।तस्यान्नैगमयोगसंग्रहविदां संवादवाग्भिस्तथा नैवास्माभिरभाणि किंतु तदिह प्रत्येकशः कथ्यते ॥३.१२ज्ञेया गुडूच्यमृतवल्ल्यमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च ।छिन्नोद्भवामृतलता च रसायनी च छिन्ना च सोमलतिकामृतसम्भवा च ॥३.१३वत्सादनी छिन्नरुहा विशल्या भिषक्प्रिया कुण्डलिनी वयःस्था ।जीवन्तिका नागकुमारिका च स्याच्छद्मिका सैव च चण्डहासा ॥३.१४अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका ।बहुच्छिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥३.१५पूर्वा वार्धिकराह्वा स्यादुत्तरा लोकसंज्ञिका ।गुडूच्योरुभयोरित्थं एकत्रिंशदिहाभिधाः ॥३.१६ज्ञेया गुडूची गुरुरुष्णवीर्या तिक्ता कषाया ज्वरनाशिनी च ।दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥३.१७कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा विषघ्नी ज्वरभूतघ्नी वलीपलितनाशिनी ॥३.१८मूर्वा दिव्यलता मिरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलामरी मधुमती तिक्ता पृथक्पर्णिका ।गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणीमधूलिकामधुदलाः स्युः पीलुनी रक्तला ॥३.१९सुखोषिता स्निग्धपर्णी पीलुपर्णी मधुस्रवा ।ज्वलनी गोपवल्ली चेत्यष्टविंशतिसंज्ञकाः ॥३.२०मूर्वा तिक्तकषायोष्णा हृद्रोगकफवातहृत् ।वमिप्रमेहकुष्ठादिविषमज्वरहारिणी ॥३.२१स्यात्पटोलः कटुफलः कुलकः कर्कशच्छदः ।राजनामामृतफलः पाण्डुः पाण्डुफलो मतः ॥३.२२बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः ।पञ्चराजिफलो ज्योत्स्नी कुष्ठघ्नः षोडशाह्वयः ॥३.२३पटोलः कटुतिक्तोष्णः रक्तपित्तबलासजित् ।कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ॥३.२४काकोली मधुरा काकी कालिका वायसोलिका ।क्षीरा च ध्वाङ्क्षिका वीरा शुक्ला धीरा च मेदुरा ॥३.२५ध्वाङ्क्षोली स्वादुमांसी च वयःस्था चैव जीविनी ।इत्येषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥३.२६काकोली मधुरा स्निग्धा क्षयपित्तानिलार्तिनुत् ।रक्तदाहज्वरघ्नी च कफशुक्रविवर्धनी ॥३.२७द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी ।पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका ॥३.२८जीववल्ली जीवशुक्ला स्यादित्येषा नवाह्वया ।रसवीर्यविपाकेषु काकोल्या सदृशी च सा ॥३.२९माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा ।आर्द्रमाषा मांसमाषा मङ्गल्या हयपुच्छिका ॥३.३०हंसमाषाश्वपुच्छा च पाण्डुरा माषपत्त्रिका ।कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥३.३१आत्मोद्भवा बहुफला स्वयम्भूः सुलभा घना ।इत्येषा माषपर्णी स्यादेकविंशतिनामका ॥३.३२माषपर्णी रसे तिक्ता वृष्या दाहज्वरापहा ।शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥३.३३मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका ।वनजा रिङ्गिणी ह्रस्वा सूर्यपर्णी कुरङ्गिका ॥३.३४कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा ।अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशाह्वया ॥३.३५मुद्गपर्णी हिमा कासवातरक्तक्षयापहा ।पित्तदाहज्वरान्हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥३.३६जीवन्ती स्याज्जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री ।शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥३.३७शृङ्गाटी जीवपृष्ठा च काञ्जिका शशशिम्बिका ।सुपिङ्गलेति जीवन्ती ज्ञेया चाष्टादशाभिधा ॥३.३८जीवन्ती मधुरा शीता रक्तपित्तानिलापहा ।क्षयदाहज्वरान्हन्ति कफवीर्यविवर्धनी ॥३.३९जीवन्त्यन्या बृहत्पूर्वा पुत्रभद्रा प्रियंकरी ।मधुरा जीवपृष्ठा च बृहज्जीवा यशस्करी ॥३.४०एवं एव बृहत्पूर्वा रसवीर्यबलान्विता ।भूतविद्रावणी ज्ञेया वेगाद्रसनियामिका ॥३.४१हेमा हेमवती सौम्या तृणग्रन्थिर्हिमाश्रया ।स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णिका ॥३.४२हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा ।हेमवल्ली हेमलता नामान्यस्याश्चतुर्दश ॥३.४३स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा ।शिशिरा वातपित्तासृग्दाहजिद्बलवर्धनी ॥३.४४लिङ्गिनी बहुपत्त्रा स्यादीश्वरी शैवमल्लिका ।स्वयम्भूर्लिङ्गसम्भूता लिङ्गी चित्रफलामृता ॥३.४५पण्डोली लिङ्गजा देवी चण्डापस्तम्भिनी तथा ।शिवजा शिववल्ली च विज्ञेया षोडशाह्वया ॥३.४६लिङ्गिनी कटुरुष्णा च दुर्गन्धा च रसायनी ।सर्वसिद्धिकरी दिव्या वश्या रसनियामिनी ॥३.४७कोषातकी कृतच्छिद्रा जालिनी कृतवेधना ।क्ष्वेडा सुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥३.४८कोशातकी तु शिशिरा कटुकाल्पकषायका ।पित्तवातकफघ्नी च मलाध्मानविशोधिनी ॥३.४९कपिकच्छुरात्मगुप्ता स्वयंगुप्ता महर्षभी ।लाङ्गूली कुण्डली चण्डा मर्कटी दुरभिग्रहा ॥३.५०कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया ।प्रावृषेण्या शूकशिम्बी बदरी गुरुरार्षभी ॥३.५१शिम्बी वराहिका तीक्ष्णा रोमालुर्वनशूकरी ।कीशरोमा रोमवल्ली स्यात्षड्विंशतिनामका ॥३.५२कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा ।शीतपित्तास्रहन्त्री च विकृता व्रणनाशिनी ॥३.५३खवल्ल्याकाशवल्ली स्यादस्पर्शा व्योमवल्लिका ।आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥३.५४आकाशवल्ली कटुका मधुरा पित्तनाशिनी ।वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥३.५५कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी ।बृहत्फला राजपुत्री तिक्तबीजा च तुम्बिका ॥३.५६कटुतुम्बी कटुस्तीक्ष्णा वान्तिकृत्श्वासवातजित् ।कासघ्नी शोधनी शोफव्रणविषापहा ॥३.५७जीमूतकः कण्टफला गरागरी वेणी सहा क्रोशफला च कट्फला ।घोरा कदम्बा विषहा च कर्कटी स्याद्देवदाली खलु सारमूषिका ॥३.५८वृत्तकोशा विषघ्नी च दाली लोमशपत्त्रिका ।तुरङ्गिका च तर्कारी नाम्नां एकोनविंशतिः ॥३.५९देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा ।दुर्नामश्वासकासघ्नी कामलाभूतनाशनी ॥३.६०वन्ध्या देवी वन्ध्यकर्कोटका स्यान्नागारातिर्नागहन्त्री मनोज्ञा ।पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥३.६१सुगन्धा सर्पदमनी विषकण्टकिनी वरा ।कुमारी भूतहन्त्री च नाम्नां इत्यूनविंशतिः ॥३.६२वन्ध्याकर्कोटकी तिक्ता कटूष्णा च कफापहा ।स्थावरादिविषघ्नी च शस्यते सा रसायने ॥३.६३तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका ।बिम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥३.६४कटुतुण्डी कटुस्तिक्ता कफवान्तिविषापहा ।अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥३.६५स्यादाखुकर्णी कृषिका द्रवन्ती चित्रा सुकर्णोन्दुरुकर्णिका च ।न्यग्रोधिका मूषिकनागकर्णी स्याद्वृश्चिकर्णी बहुकर्णिका च ॥३.६६माता भूमिचरी चण्डा शम्बरी बहुपादिका ।प्रत्यक्श्रेणी वृषा चैव पुत्रश्रेण्यद्रिभूह्वया ॥३.६७आखुकर्णी कटूष्णा च कफपित्तहरा सदा ।आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥३.६८ऐन्द्रीन्द्रवारुण्यरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिर्भिटा ।सूर्या विषघ्नी गुणकर्णिकामरा माता सुवर्णा सुफला च तारका ॥३.६९वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी ।हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ॥३.७०रक्तेर्वारुर्विषलता शक्रवल्ली विषापहा ।अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥३.७१इन्द्रवारुणिका तिक्ता कटुशीता च रोचनी ।गुल्मपित्तोदरश्लेष्मक्रिमिकुष्ठज्वरापहा ॥३.७२महेन्द्रवारुणी रम्या चित्रवल्ली महाफला ।सा माहेन्द्री चित्रफला त्रपुसी त्रपुसा च सा ॥३.७३आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला ।स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ॥३.७४महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी ।रसे वीर्ये विपाके च किंचिदेषा गुणाधिका ॥३.७५यवतिक्ता महातिक्ता दृढपादा विसर्पिणी ।नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥३.७६तण्डुली चाक्षपीडा च सूक्ष्मपुष्पी यशस्विनी ।माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥३.७७यवतिक्ता सतिक्ताम्ला दीपनी रुचितत्परा ।क्रिमिकुष्ठविषघ्न्यामदोषघ्नी रेचनी च सा ॥३.७८रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुहता घना च ।स्यादीश्वरी रुद्रलता सुपत्त्रा सुगन्धपत्रा सुरभिः शिवाह्वा ॥३.७९पत्त्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ।महाजटा जटारुद्रा नाम्नां विंशतिरीरिता ॥३.८०जटा कटुरसा श्वासकासहृद्रोगनाशिनी ।विद्राविणी चैव रक्षसां च निबर्हिणी ॥३.८१ज्योतिष्मती स्वर्णलतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला ।दीप्ता च मेध्या मतिदो च दुर्जरा सरस्वती स्यादमृतार्कसंख्यया ॥३.८२तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता ।तेजस्विनी सुरलताग्निफलाग्निगर्भा स्यात्कङ्गणी तदनु शैलसुता सुतैला ॥३.८३सुवेगा वायसी तीव्रा काकाण्डी वायसादनी ।गीर्लता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥३.८४पारावतपदी पीता पीततैला यशस्विनी ।मेध्या मेधाविनी धीरा स्यादेकत्रिंशदाह्वया ॥३.८५ज्योतिष्मती तिक्तरसा च रूक्षा किंचित्कटुर्वातकफापहा च ।दाहप्रदा दीपनकृच्च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥३.८६अश्वक्षुराद्रिकर्णी च कटभी दधिपुष्पिका ।गर्दभी सितपुष्पी च श्वेतस्पन्दापराजिता ॥३.८७श्वेता भद्रा सुपुष्पी च विषहन्त्री त्रिरेकधा ।नागपर्यायकर्णी स्यादश्वाह्वादिक्षुरी स्मृता ॥३.८८गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी ।चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥३.८९नीलपुष्पी महानीला स्यान्नीला गिरिकर्णिका ।गवादनी व्यक्तगन्धा नीलस्यन्दा षडाह्वया ॥३.९०नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री ।विच्छर्दिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥३.९१मोरटः कीर्णपुष्पश्च पीलुपत्त्रो मधुस्रवः ।घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥३.९२मोरटः क्षीरबहुलो मधुरः सकषायकः ।पित्तदाहज्वरान्हन्ति वृष्यो बलविवर्धनः ॥३.९३इन्दीवरा युग्मफला दीर्घवृत्तोत्तमारणी ।पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥३.९४इन्दीवरा कटुः शीता पित्तश्लेष्मापहारिका ।चक्षुष्या कासदोषघ्नी व्रणक्रिमिहरा परा ॥३.९५वस्तान्त्री वृषगन्धाख्या मेषान्त्री वृत्तपत्त्रिका ।अजान्त्री वोकडी चैव स्यादित्येषा षडाह्वया ॥३.९६वस्तान्त्री स्यात्कटुरसा कासदोषविनाशिनी ।बीजदा गर्भजननी कीर्तिता भिषगुत्तमैः ॥३.९७सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता ।सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया ॥३.९८सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥३.९९सौम्या महिषवल्ली च प्रतिसोमान्त्रवल्लिका ।अपत्त्रवल्लिका प्रोक्ता काण्डशाखा षडाह्वया ।रसवीर्यविपाके च सोमवल्लीसमा स्मृता ॥३.१००वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा ।पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ॥३.१०१वासनी दीर्घकाण्डा च दृढकाण्डा महाबला ।दीर्घवल्ली दृढलता नामान्यस्याश्चतुर्दश ॥३.१०२वत्सादनी तु मधुरा पित्तदाहास्रदोषनुत् ।वृष्या संतर्पणी रुच्या विषदोषविनाशिनी ॥३.१०३गोपालकर्कटी वन्या गोपकर्कटिका तथा ।क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥३.१०४गोपालकर्कटी शीता मधुरा पित्तनाशनी ।मूत्रकृच्छ्राश्मरीमेहदाहशोषनिकृन्तनी ॥३.१०५काकनासा ध्वाङ्क्षनासा काकतुण्डा च वायसी ।सुरङ्गी तस्करस्नायुर्ध्वाङ्क्षतुण्डा सुनासिका ॥३.१०६वायसाह्वा ध्वाङ्क्षनखी काकाक्षा ध्वाङ्क्षनासिका ।काकप्राणा च विज्ञेया नामान्यस्यास्त्रयोदश ॥३.१०७काकनासा तु मधुरा शिशिरा पित्तहारिणी ।रसायनी दार्ढ्यकरी विशेषात्पलितापहा ॥३.१०८काकादनी काकपीलुः काकशिम्बी च रक्तला ।ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥३.१०९काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका ।ध्वाङ्क्षदन्तीति विज्ञेयास्तिस्रश्च दश चाभिधाः ॥३.११०काकादनी कटूष्णा च तिक्ता दिव्यरसायनी ।वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥३.१११गुञ्जा चूडामणिः सौम्या शिखण्डी कृष्णलारुणा ।ताम्रिका शीतपाकी स्यादुच्चटा कृष्णचूडिका ॥३.११२रक्ता च रक्तिका चैव काम्भोजी भिल्लिभूषणा ।वन्यास्या मानचूडा च विज्ञेया षोडशाह्वया ॥३.११३द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिरिण्टिका ।काकादनी काकपीलुर्वक्त्रशल्या षडाह्वया ॥३.११४गुञ्जाद्वयं तु तिक्तोष्णं बीजं वान्तिकरी शिफा ।शूलघ्नं विषकृत्पत्त्रं वश्ये श्वेतं च शस्यते ॥३.११५वृद्धदारुक आवेगी जुङ्गको दीर्घबालुकः ।वृद्धः कोटरपुष्पी स्यादजान्त्री छागलान्त्रिका ॥३.११६जीर्णदारु द्वितीया स्याज्जीर्णा फञ्जी सुपुष्पिका ।अजरा सूक्ष्मपत्त्रा च विज्ञेया च षडाह्वया ॥३.११७वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहृत् ।बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदं ॥३.११८कैवर्तिका सुरङ्गा च लता वल्ली द्रुमारुहा ।रिङ्गिणी वस्त्ररङ्गा च भगा चेत्यष्टधाभिधा ॥३.११९कैवर्तिका लघुर्वृष्या कषाया कफनाशनी ।कासश्वासहरा चैव सैव मन्दाग्निदोषनुत् ॥३.१२०ताली तमाली ताम्रा च ताम्रवल्ली तमालिका ।सूक्ष्मवल्ली सुलोमा च शोधनी तालिका नव ॥३.१२१ताम्रवल्ली कषाया स्यात्कफदोषविनाशनी ।मुखकण्ठोत्थदोषघ्नी श्लेष्मशुद्धिकरी परा ॥३.१२२काण्डीरः काण्डकटुको नासासंवेदनः पटुः ।उग्रकाण्डस्तोयवल्ली कारवल्ली सुकाण्डकः ॥३.१२३काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिनुत् ।लूतागुल्मोदरप्लीहशूलमन्दाग्निनाशनः ॥३.१२४जन्तुका जन्तुकारी च जननी चक्रवर्तिनी ।तिर्यक्फला निशान्धा च बहुपत्त्रा सुपत्त्रिका ॥३.१२५राजकृष्णा जनेष्टा च कपिकच्छुफलोपमा ।रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका ॥३.१२६विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका ।तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ॥३.१२७जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा ।दाहतृष्णावमिघ्नी च रुचिकृद्दीपनी परा ॥३.१२८अत्यम्लपर्णी तीक्ष्णा च कण्डुला वल्लिसूरणा ।वल्ली करवडादिश्च वनस्थारण्यवासिनी ॥३.१२९अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी ।वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥३.१३०शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी ।सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥३.१३१चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी ।इत्येषा शङ्खपुष्पी स्यादुक्ता द्वादशनामभिः ॥३.१३२शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी ।ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥३.१३३वर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा ।सा रक्तपुष्पी महादिजाली सा पीतकीलापि च चर्मरङ्गा ॥३.१३४वामावर्ता च संयुक्ता भूसंख्या शशिसंयुता ।आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥३.१३५कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला ।चित्रपर्णी स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥३.१३६कर्णस्फोटा कटुस्तिक्ता हिमा सर्वविषापहा ।ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशिनी ॥३.१३७कट्वी कटुकवल्ली च सुकाष्ठा काष्ठवल्लिका ।सुवल्ली च महावल्ली पशुमोहनिका कटुः ॥३.१३८कट्वी तु कटुका शीता कफश्वासार्तिनाशनी ।नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥३.१३९ज्ञेयामृतस्रवा वृत्तारुहाख्या तोयवल्लिका ।घनवल्ली सितलता नामभिः शरसम्मिता ॥३.१४०उक्तामृतस्रवा पथ्या ईषत्तिक्ता रसायनी ।विषघ्नी व्रणकुष्ठादीन्कामलां श्वयथुं जयेत् ॥३.१४१पुत्रदात्री तु वातारिर्भ्रमरी श्वेतपुष्पिका ।वृत्तपत्त्रातिगन्धालुर्वैशिजाता सुवल्लरी ॥३.१४२पुत्रदात्री तु वातघ्नी कटुरुष्णा कफापहा ।सुरभिः सर्वदा पथ्या वन्ध्यादोषविनाशनी ॥३.१४३पलाशी पत्त्रवल्ली पर्णवल्ली पलाशिका ।खुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ॥३.१४४अम्लपत्त्री दीर्घपत्त्री रसाम्ला चाम्लका च सा ।अम्लातकी काञ्जिका च स्याच्चतुर्दशधाभिधा ॥३.१४५पलाशी लघुरम्या च मुखदोषविनाशनी ।अरोचकहरा पथ्या पित्तकोपकरी च सा ॥३.१४६इति बहुविधवल्लीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णं एनं ।सुललितपदसर्गं वर्गनाम्ना च वैद्यः सदसि बहुविलासं व्यासवद्व्यातनोतु ॥३.१४७दीप्ता दीधितयस्तथान्धतमसध्वंसाय भानोरिव व्यातन्वन्ति निजं रुजां विजयते वीर्यं विरुद्धौ च याः ।तासां एव विलासभूमिरसमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकैर्यो गुणैः ॥३.१४८प्राप्ता यस्य परिग्रहं त्रिविधसद्वीरैकचूडामणेस्तीव्राण्योषधयः स्रवन्ति सहसा वीर्याण्यजर्यादिव ।तस्यायं नृहरेः कृतौ स्थितिं अगाद्वर्गो गुडूच्यादिकस्तार्तीयीकतयाभिधानरचनाचूडामणौ कीर्तितः ॥३.१४९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP