संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| कार्थादिवर्ग ४ राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - कार्थादिवर्ग ४ नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत अतुरर्थाः Translation - भाषांतर अम्लिकायां तु चाङ्गेर्यां मोचिका चाम्रचिञ्चके ।वयःस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥२६.१जन्तुकायां पुत्रदात्र्यां षट्पद्यां भ्रमरी त्वचौ ।भ्रमरी चारको वैद्यशास्त्रं आयुष्मते स्मृतः ॥२६.२अभया चिर्भिटा बन्ध्या कर्कोटी च मृगादनी ।पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥२६.३कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः ।कटके काचके लोहे तिलके गन्धभेदकः ॥२६.४मीनाख्यायां महाराष्ट्र्यां काकमाच्यां ततः परं ।ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥२६.५नक्तञ्चरः कौशिके स्याद्वल्गुजे दुण्डुभे पुरे ।शिफाजगन्धाकारव्यौ मेथिका चाजमोदिका ॥२६.६पञ्चास्ये मर्कटे चाश्वे मण्डूके च हरिः स्मृतः ।श्यामालङ्का त्रिपूटायां स्थूलैला वृत्तमल्लिका ॥२६.७लोहं च लोहजे कांस्ये कृष्णलोहे तथागुरौ ।खर्जूर्यां नारिकेले च ताले वंशे दुरारुहा ॥२६.८शुण्ठीमरिचपिप्पल्यां कणामूले षडूषणं ।अग्निस्त्वरुष्करे जारे निम्बुके चित्रके तथा ॥२६.९भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका ।त्वचे चाक्षबले चैव प्रोक्तस्तत्र भिषग्वरैः ॥२६.१०शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी ।जम्बूकी सोममत्स्याक्षी क्रोडी ब्राह्मी च कीर्त्तिता ॥२६.११मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके ।रोचनं स्याद्दाडिमके जम्भे निम्बे च पूरके ॥२६.१२सिताब्जे दमने व्याघ्रे रुग्भेदे पुण्डरीककः ।जलजं मौक्तिके शङ्खे लोणक्षारे लवंगके ॥२६.१३वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा ।सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥२६.१४उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जुलः ।दीर्घपत्त्रे च केतक्यां कन्यायां दीर्घपत्त्रिका ॥२६.१५वासन्ते रुचके प्लक्षः कलिङ्गे देवसर्षपः ।लामज्जके दीर्घमूलं यासे वेल्लन्तरे शठे ॥२६.१६तथा स्याच्छालिपर्ण्यां च दीर्घमूला स्मृता बुधैः ।रामायां त्रायमाणायां कन्याशोकश्च सातला ॥२६.१७अमृतं वेदनक्षारे सुधायां च तथा विषे ।वराहः शिशुमारे च वाराह्यां शूकरे घने ॥२६.१८वाराहे वञ्जुले कासे नादेयी जलवेतसे ।शारदो बकुले राष्ट्र्यां सारिवाकृष्णमुद्गयोः ॥२६.१९कुब्जके वार्षिकायां च फलिन्यां योषिति प्रिया ।काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥२६.२०केसरो बकुले हेम्नि किञ्जल्के च कसीसके ।जम्बीरः स्यान्मरुवके गुच्छे चार्जुनयुग्मके ॥२६.२१वसुके वसुराजार्ककृष्णागुरुपुनर्नवाः ।जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥२६.२२हर्षणे सारसे कामी चक्रे पारावते तथा ।मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥२६.२३अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटशृङ्गिका ।प्रतिविषासमायुक्ता शृङ्ग्यां चैव प्रशस्यते ॥२६.२४सुरसे तुलसी ब्राह्मी निर्गुण्डी कणगुग्गुलुः ।चीनायां कारबल्यां च वचायां लवणे पटुः ॥२६.२५पाटल्यां श्यामकिणिही ताम्रवल्ली तथापरं ।जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदैः ॥२६.२६हिङ्गुले कुङ्कुमे रक्तमस्रे चोक्तं च पद्मके ।दुग्धी गोडुर्भूपलाशे काकोल्यां दुग्धफेनके ॥२६.२७मुसली स्वर्णुली चैव कण्टकारीन्द्रवारुणौ ।आख्याता हेमपुष्प्यां च नानार्थज्ञविशारदैः ॥२६.२८निशायां चैव नीलिन्यां हरिद्रायां अलक्तके ।रजनीति समाख्याता आयुर्वेदेषु धीमता ॥२६.२९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP