संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| शाल्मल्यादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - शाल्मल्यादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत शाल्मल्यादिवर्ग Translation - भाषांतर शाल्मली तस्य निर्यासो रोहितश्चैकवीरकः ।पारिभद्रोऽथ खदिरस्त्रिधारिः खादिरः स्मृतः ॥८.१शमीद्वयं च बर्बुरद्वितयं चारिमेदकः ।पक्वाण्डेङ्गुदिका प्रोक्ता निष्पत्त्री च स्नुही द्विधा ॥८.२कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः ।कारिका मदनस्त्रेधा बिल्वान्तरस्तरट्टिका ॥८.३श्रीवल्ली कुञ्जिका चैव रामकाण्डस्तथापरः ।सयावनालौ द्विशरौ मुञ्जकाशी द्विधा कुशः ॥८.४वल्वजा कुतृणौ चाथ नलौ दूर्वा चतुर्विधा ।कुन्दुरो भूतृणो ज्ञेय उखल इक्षुदर्भकः ॥८.५गोमूत्री शिल्पी निश्रेणी गर्मोटी मज्जरास्तथा ।गिरिभूर्वंशपत्त्री च मन्थानः पल्लिवाहकः ॥८.६पटुतृणशुको ज्ञेयः त्रिपण्यान्धः त्रिगुण्डकः ।कसेरुश्चणिका प्रोक्ता गुण्डाला शूलिका तथा ।परिपेल्लं हिज्जुलं च सेवालं च शराङ्कधा ॥८.७शाल्मलिश्चिरजीवी स्यात्पिच्छिलो रक्तपुष्पकः ।कुक्कुटी तूलवृक्षश्च मोचाख्यः कण्टकद्रुमः ॥८.८रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः ।दीर्घद्रुमः स्थूलफलो दीर्घायुस्तिथिभिर्मितः ॥८.९शाल्मली पिच्छिलो वृष्यो बल्यो मधुरशीतलः ।कषायश्च लघुः स्निग्धः शुक्रश्लेष्मविवर्धनः ॥८.१०तद्रसस्तद्गुणो ग्राही कषायः कफनाशनः ।पुष्पं तद्वच्च निर्दिष्टं फलं तस्य तथाविधं ॥८.११मोचरसो मोचस्तु मोचस्रावश्च मोचनिर्यासः ।पिच्छिलसारः सुरसः शाल्मलिवेष्टश्च मोचसारश्च ॥८.१२मोचरसस्तु कषायः कफवातहरो रसायनो योगात् ।बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥८.१३रोहीतको रोहितकश्च रोहितः कुशाल्मलिर्दाडिमपुष्पसंज्ञकः ।सदाप्रसूनः स च कूटशाल्मलिर्विरोचनः शाल्मलिको नवाह्वयः ॥८.१४सप्ताह्वः श्वेतरोहितः सितपुष्पः सिताह्वयः ।सिताङ्गः शुक्लरोहितो लक्ष्मीवान्जनवल्लभः ॥८.१५रोहितकौ कटुस्निग्धौ कषायौ च सुशीतलौ ।क्रिमिदोषव्रणप्लीहरक्तनेत्रामयापहौ ॥८.१६एकवीरो महावीरः सकृद्वीरः सुवीरकः ।एकादिवीरपर्यायैर्वीरश्चेति षडाह्वयः ॥८.१७एकवीरो भवेच्चोष्णः कटुकस्तोदवातनुत् ।गृध्रसीकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥८.१८अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः ।रक्तकुसुमः क्रिमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥८.१९पारिभद्रः कटूष्णः स्यात्कफवातनिकृन्तनः ।अरोचकहरः पथ्यो दीपनश्चापि कीर्तितः ॥८.२०खदिरो बालपत्त्रश्च खाद्यः पत्त्री क्षिती क्षमा ।सुशल्यो वक्रकण्टश्च यज्ञाङ्गो दन्तधावनः ॥८.२१गायत्री जिह्मशल्यश्च कण्टी सारद्रुमस्तथा ।कुष्ठारिर्बहुसारश्च मेध्यः सप्तदशाह्वयः ॥८.२२खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः ।पाचनः कुष्ठकासास्रशोफकण्डूव्रणापहः ॥८.२३खदिरः श्वेतसारोऽन्यः कार्मुकः कुब्जकण्टकः ।सोमसारो नेमिवृक्षः सोमवल्कः पथिद्रुमः ॥८.२४श्वेतस्तु खदिरस्तिक्तः कषायः कटुरुष्णकः ।कण्डूतिभूतकुष्ठघ्नः कफवातव्रणापहः ॥८.२५स रक्तो रक्तसारश्च सुसारस्ताम्रकण्टकः ।स प्रोक्तो बहुशल्यश्च याज्ञिकः कुष्ठतोदनः ।यूपद्रुमोऽस्रखदिरोऽपरुश्च दशधा स्मृतः ॥८.२६कटूष्णो रक्तखदिरः कषायो गुरुतिक्तकः ।आमवातास्रवातघ्नो व्रणभूतज्वरापहः ॥८.२७विट्खदिरः काम्भोजी कालस्कन्धश्च गोरटो मरुजः ।पत्त्रतरुर्बहुसारः संसारः खादिरो ग्रहैर्महासारः ॥८.२८विट्खदिरः कटुरुष्णस्तिक्तो रक्तव्रणोत्थदोषहरः ।कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतघ्नः ॥८.२९अरिः संदानिका दाला ज्ञेया खदिरपत्त्रिका ।अरिः कषायकटुका तिक्ता रक्तार्तिपित्तनुत् ॥८.३०खादिरः खदिरोद्भूतस्तत्सारो रङ्गदः स्मृतः ।ज्ञेयः खदिरसारश्च तथा रङ्गः षडाह्वयः ॥८.३१कटुकः खादिरः सारस्तिक्तोष्णः कफवातहृत् ।व्रणकण्ठामयघ्नश्च रुचिकृद्दीपनः परः ॥८.३२शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी ।हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ पापशमनी ॥८.३३भद्राथ शंकरी ज्ञेया केशहन्त्री शिवाफला ।सुपत्त्रा सुखदा चैव पञ्चविंशाभिधा मता ॥८.३४शमी रूक्षा कषाया च रक्तपित्तातिसारजित् ।तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनं ॥८.३५द्वितीया तु शमी शान्ता शुभा भद्रापराजिता ।जया च विजया चैव पूर्वोक्तगुणसंयुता ॥८.३६बर्बुरो युगलाक्षश्च कण्टालुस्तीक्ष्णकण्टकः ।गोशृङ्गः पङ्क्तिबीजश्च दीर्घकण्टः कफान्तकः ।दृढबीजः श्वासभक्ष्यो ज्ञेयश्चेति दशाह्वयः ॥८.३७बर्बुरस्तु कषायोष्णः कफकासामयापहः ।आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥८.३८जालबर्बुरकस्त्वन्यश्छत्त्राकः स्थूलकण्टकः ।सूक्ष्मशाखस्तनुच्छायो रन्ध्रकण्टः षडाह्वयः ॥८.३९जालबर्बुरको रूक्षो वातामयविनाशकृत् ।पित्तकृच्च कषायोष्णः कफहृद्दाहकारकः ॥८.४०इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः ।अहिमेदोऽहिमारश्च शितमेदोऽहिमेदकः ॥८.४१अरिमेदः कषायोष्णस्तिक्तो भूतविनाशकः ।शोफातिसारकासघ्नो विषवीसर्पनाशनः ॥८.४२पक्वाण्डः पञ्चकृत्पञ्चवर्धनः पञ्चरक्षकः ।दृष्ट्यञ्जनविधौ शस्तः कटुः जीर्णज्वरापहः ॥८.४३इङ्गुदी हिङ्गुपत्त्रश्च विषकण्टोऽनिलान्तकः ।गौरस्तूक्तः सुपत्त्रश्च शूलारिस्तापसद्रुमः ॥८.४४तीक्ष्णकण्टस्तैलफलः पूतिगन्धो विगन्धकः ।ज्ञेयः क्रोष्टुफलश्चैव वह्नीन्दुगणिताह्वयः ॥८.४५इङ्गुदी मदगन्धिः स्यात्कटूष्णा फेनिला लघुः ।रसायनी हन्ति जन्तुवातामयकफव्रणान् ॥८.४६निष्पत्त्रकः करीरश्च करीरग्रन्थिलस्तथा ।कृकरो गूढपत्त्रश्च करकस्तीक्ष्णकण्टकः ॥८.४७करीरं आध्मानकरं कषायं कटूष्णं एतत्कफकारि भूरि ।श्वासानिलारोचकसर्वशूलविच्छर्दिखर्जूव्रणदोषहारि ॥८.४८स्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्त्रिका ।शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥८.४९बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः ।भद्रो व्याघ्रनखश्चैव नेत्रारिर्दण्डवृक्षकः ।समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक्चेति विंशतिः ॥८.५०स्नुही चोष्णा पित्तदाहकुष्ठवातप्रमेहनुत् ।क्षीरं वातविषाध्मानगुल्मोदरहरं परं ॥८.५१स्नुही चान्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा ।पूर्वोक्तगुणवत्येषा विशेषाद्रससिद्धिदा ॥८.५२कन्थारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका ।तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रवेशाष्टकाभिधा ॥८.५३कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी ।शोफघ्नी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥८.५४श्वेतैरण्डः सितैरण्डश्चित्रो गन्धर्वहस्तकः ।आमण्डस्तरुणः शुक्लो वातारिर्दीर्घदण्डकः ।पञ्चाङ्गुलो वर्धमानो रुवुको द्वादशाह्वयः ॥८.५५रक्तैरण्डोऽपरो व्याघ्रो हस्तिकर्णो रुवुस्तथा ।उरुवुको नागकर्णश्चञ्चुरुत्तानपत्त्रकः ॥८.५६करपर्णो याचनकः स्निग्धो व्याघ्रदलस्तथा ।तत्करश्चित्रबीजश्च ह्रस्वैरण्डस्त्रिपञ्चधा ॥८.५७श्वेतैरण्डः सकटुकरसस्तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसार्हः ।रक्तैरण्डः श्वयथुपचनः वान्तिरक्तार्तिपाण्डुभ्रान्तिश्वासज्वरकफहरोऽरोचकघ्नो लघुश्च ॥८.५८स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः ।स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्यविपक्तिषु ॥८.५९घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः ।कर्कटी च तुरंगी च तुरगाह्वाष्टधा स्मृता ॥८.६०घोटिका कटुकोष्णा च मधुरा वातनाशनी ।व्रणकण्डूतिकुष्ठासृग्दोषश्वयथुहारिणी ॥८.६१लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रवीरकः ।धनदाक्षः कण्टफलः कुबेराक्षश्च सप्तधा ॥८.६२लताकरञ्जपत्त्रं तु कटूष्णं कफवातनुत् ।तद्बीजं दीपनं पथ्यं शूलगुल्मव्यथापहं ॥८.६३कारी तु कारिका कार्या गिरिजा कटुपत्त्रिका ।तत्रैका कण्टकारी स्यादन्या त्वाकर्षकारिका ॥८.६४कारी कषायमधुरा द्विविधा पित्तनाशनी ।दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥८.६५मदनः शल्यकैडर्यः पिण्डी धाराफलस्तथा ।तरटः करहाटश्च राहुः पिण्डातकः स्मृतः ॥८.६६कण्टालो विषमुष्टिश्च छर्दनो विषपुष्पकः ।घण्टालो मादनो हर्षो घण्टाख्यो वस्तिरोधनः ।ग्रन्थिफलो गोलफलो मदनाह्वश्च विंशतिः ॥८.६७मदनः कटुतिक्तोष्णः कफवातव्रणापहः ।शोफदोषापहश्चैव वमने च प्रशस्यते ॥८.६८वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान् ।स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥८.६९अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ ।छर्दनौ कफहृद्रोगपक्वामाशयशोधनौ ॥८.७०बिल्वान्तरश्चीरवृक्षः क्षुधाकुशलसंज्ञकः ।दीर्घमूलो वीरवृक्षः कृच्छ्रारिश्च षडाह्वयः ॥८.७१बिल्वान्तरः कटूष्णश्च कृच्छ्रघ्नः संधिशूलनुत् ।वह्निदीप्तिकरः पथ्यो वातामयविनाशनः ॥८.७२तरटी तारटी तीव्रा खर्बुरा रक्तबीजका ।तरटी तिक्तमधुरा गुरुर्बल्या कफापहृत् ॥८.७३श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला ।अम्ला कटुफलाश्वत्था दुरारोहा च साष्टधा ॥८.७४श्रीवल्ली कटुकाम्ला च वातशोफकफापहा ।तत्फलं तैललेपघ्नं अत्यम्लं रुचिकृत्परं ॥८.७५अन्या निकुञ्जिकाम्लाख्या कुञ्जिका कुञ्जवल्लरी ।निकुञ्जिका बुधैरुक्ता श्रीवल्लीसदृशी गुणैः ॥८.७६अपर्वदण्डो दीर्घश्च रामबाणो नृपप्रियः ।रामकाण्डो रामशरो रामस्येषुश्च सप्तधा ॥८.७७रामकाण्डजमूलं स्यादीषदुष्णं रुचिप्रदं ।रसे चाम्लकषायश्च पित्तकृत्कफवातहृत् ॥८.७८यावनालोऽथ नदीजो दृढत्वग्वारिसम्भवः ।यावनालनिभश्चैव खरपत्त्रः षडाह्वयः ॥८.७९यावनालशरमूलं ईषन्मधुररुच्यकं ।शीतं पित्ततृषापघ्नं पशूनां अबलप्रदं ॥८.८०शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरः क्षुरिकापत्त्रो विशिखश्च दशाभिधः ॥८.८१स्थूलोऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः ।इक्षुरकः क्षुरपत्त्रो बहुमूलो दीर्घमूलको मुनिभिः ॥८.८२शरद्वयं स्यान्मधुरं सुतिक्तं कोष्णं कफभ्रान्तिमदापहारि ।बलं च वीर्यं च करोति नित्यं निषेवितं वातकरं च किंचित् ॥८.८३मुञ्जो मौञ्जीतृणाख्यः स्याद्ब्रह्मण्यस्तेजनाह्वयः ।वानीरजो मुञ्जनकः शारी दर्भाह्वयश्च सः ॥८.८४दूरमूलो दृढतृणो दृढमूलो बहुप्रजः ।रञ्जनः शत्रुभङ्गश्च स्याच्चतुर्दशसंज्ञकः ॥८.८५मुञ्जस्तु मधुरः शीतः कफपित्तजदोषजित् ।ग्रहरक्षासु दीक्षासु पावनो भूतनाशनः ॥८.८६काशः काण्डेक्षुरिक्ष्वारिः काकेक्षुर्वायसेक्षुकः ।इक्षुरश्चेक्षुकाण्डश्च शारदः सितपुष्पकः ॥८.८७नादेयो दर्भपत्त्रश्च लेखनः काण्डकाण्डकौ ।कण्ठालंकारकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥८.८८काशश्च शिशिरो गौल्यो रुचिकृत्पित्तदाहनुत् ।तर्पणो बलकृद्वृष्य आमशोषक्षयापहः ॥८.८९अन्योऽशिरी मिशिर्गण्डा अश्वालो नीरजः शरः ।मिशिर्मधुरशीतः स्यात्पित्तदाहक्षयापहः ॥८.९०सितदर्भो ह्रस्वकुम्भः पूतो यज्ञियपत्त्रकः ।वज्रो ब्रह्मपवित्रश्च तीक्ष्णो यज्ञस्य भूषणः ।सूचीमुखः पुण्यतृणो वह्निः पूततृणो द्विषट् ॥८.९१दर्भमूलं हिमं रुच्यं मधुरं पित्तनाशनं ।रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥८.९२कुशोऽन्यः शरपत्त्रश्च हरिद्गर्भः पृथुच्छदः ।शारी च रूक्षदर्भश्च दीर्घपत्त्रः पवित्रकः ॥८.९३दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितोऽधिकः ।यदि श्वेतकुशाभावस्त्वपरं योजयेत्भिषक् ॥८.९४बल्वजा दृढपत्त्री च तृणेक्षुस्तृणबल्वजा ।मौञ्जीपत्त्रा दृढतृणा पानीयाश्वा दृढक्षुरा ॥८.९५बल्वजा मधुरा शीता पित्तदाहतृषापहा ।वातप्रकोपणी रुच्या कण्ठशुद्धिकरी परा ॥८.९६कुतृणं कत्तृणं भूतिर्भूतिकं रोहिषं तृणं ।श्यामकं ध्यामकं पूतिर्मुद्गलं दवदग्धकं ॥८.९७कुतृणं दशनामाढ्यं कटुतिक्तकफापहं ।शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनं ॥८.९८अन्यद्रोहिषकं दीर्घं दृढकाण्डो दृढच्छदं ।द्राघिष्ठं दीर्घनालश्च तिक्तसारश्च कुत्सितं ॥८.९९दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् ।भूतग्रहविषघ्नश्च व्रणक्षतविरोपणं ॥८.१००नालो नडो नलश्चैव कुक्षिरन्ध्रोऽथ कीचकः ।वंशान्तरश्च धमनः शून्यमध्यो विभीषणः ॥८.१०१छिद्रान्तो मृदुपत्त्रश्च रन्ध्रपत्त्रो मृदुच्छदः ।नालवंशः पोटगल इत्यस्याह्वास्त्रिपञ्चधा ॥८.१०२नलः शीतकषायश्च मधुरो रुचिकारकः ।रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ॥८.१०३अन्यो महानलो वन्यो देवनलो नलोत्तमः ।स्थूलनालः स्थूलदण्डः सुरनालः सुरद्रुमः ॥८.१०४देवनालोऽतिमधुरो वृष्य ईषत्कषायकः ।नलः स्यादधिको वीर्ये शस्यते रसकर्मणि ॥८.१०५स्यान्नीलदूर्वा हरिता च शाम्भवी श्यामा च शान्ता शतपर्विकामृता ।पूता शतग्रन्थिरनुष्णवल्लिका शिवा शिवेष्टापि च मङ्गला जया ॥८.१०६सुभगा भूतहन्त्री च शतमूला महौषधी ।अमृता विजया गौरी शान्ता स्यादेकविंशतिः ॥८.१०७नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी ।रक्तपित्तातिसारघ्नी कफवातज्वरापहा ॥८.१०८स्याद्गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च ।गौरी विघ्नेशानकान्ताप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥८.१०९सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च ।शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाब्धिहस्ता ॥८.११०श्वेतदूर्वातिशिशिरा मधुरा वान्तिपित्तजित् ।आमातिसारकासघ्नी रुच्या दाहतृषापहा ॥८.१११मालादूर्वा वल्लिदूर्वालिदूर्वा मालाग्रन्थिर्ग्रन्थिला ग्रन्थिदूर्वा ।मूलग्रन्थिर्वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या ।वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा ।पित्तदोषप्रशमनी कफवान्तितृषापहा ॥८.११२गण्डाली स्याद्गण्डदूर्वातितीव्रा मत्स्याक्षी स्याद्वारुणी मीननेत्रा ।श्यामग्रन्थिः ग्रन्थिला ग्रन्थिपर्णी सूचीपत्त्रा श्यामकाण्डा जलस्था ॥८.११३शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ॥८.११४गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा ।शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥८.११५दूर्वाः कषाया मधुराश्च शीताः पित्तात्तृषारोचकवान्तिहन्त्र्यः ।सदाहमूर्च्छाग्रहभूतशान्तिश्लेष्मश्रमध्वंसनतृप्तिदाश्च ॥८.११६कुन्दुरुः कन्दुरो रुण्डी दीर्घपत्त्रः खरच्छदः ।रसाभः क्षेत्रसम्भूतः सुतृष्णो मृगवल्लभः ॥८.११७गौल्यं कुन्दुरुमूलं च शीतं पित्तातिसारनुत् ।प्रशस्तं शोधनानां च बलपुष्टिविवर्धनं ॥८.११८भूतृणो रोहिणो भूतिर्भूतिकोऽथ कुटुम्बकः ।मालातृणं सुमाली च छत्त्रोऽतिछत्त्रकस्तथा ॥८.११९गुह्यबीजः सुगन्धश्च गुलालः पुंस्त्वविग्रहः ।बधिरश्चातिगन्धश्च शृङ्गरोहः रसेन्दुकः ॥८.१२०भूतृणं कटुतिक्तं च वातसंतापनाशनं ।हन्ति भूतग्रहावेशान्विषदोषांश्च दारुणान् ॥८.१२१सुगन्धभूतृणश्चान्यः सुरसः सुरभिस्तथा ।गन्धतृणः सुगन्धश्च मुखवासः षडाह्वयः ॥८.१२२गन्धतृणं सुगन्धि स्यादीषत्तिक्तं रसायनं ।स्निग्धं मधुरशीतं च कफपित्तश्रमापहं ॥८.१२३उखलो भूरिपत्त्रश्च सुतृणश्च तृणोत्तमः ।उखलो बलदो रुच्यः पशूनां सर्वदा हितः ॥८.१२४इक्षुदर्भा सुदर्भा च पत्त्रालुस्तृणपत्त्रिका ॥८.१२५इक्षुदर्भा सुमधुरा स्निग्धा चेषत्कषायका ।कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥८.१२६गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ।गोमूत्रिका तु मधुरा वृष्या गोदुग्धदायिनी ॥८.१२७शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा ।शिल्पिका मधुरा शीता तद्बीजं बलवृष्यदं ॥८.१२८निःश्रेणिका श्रेणिका च नीरसा वनवल्लरी ।निःश्रेणिका नीरसोष्णा पशूनां अबलप्रदा ॥८.१२९गर्मोटिका सुनीला च जरडी च जलाश्रया ॥८.१३०जरडी मधुरा शीता सारणी दाहहारिणी ।रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥८.१३१मज्जरः पवनः प्रोक्तः सुतृणः स्निग्धपत्त्रकः ।मृदुग्रन्थिश्च मधुरो धेनुदुग्धकरश्च सः ॥८.१३२तृणाढ्यं पर्वततृणं पत्त्राढ्यं च मृगप्रियं ।बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितं ॥८.१३३वंशपत्त्री वंशदला जीरिका जीर्णपत्त्रिका ।वंशपत्त्री सुमधुरा शिशिरा पित्तनाशनी ।रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥८.१३४मन्थानकस्तु हरितो दृढमूलस्तृणाधिपः ।स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥८.१३५पल्लिवाहो दीर्घतृणः सुपत्त्रस्ताम्रवर्णकः ।अदृढः शाकपत्त्रादिः पशूनां अबलप्रदः ॥८.१३६लवणतृणं लोणतृणं तृणाम्लं पटुतृणकं अम्लकाण्डं च ।कटुतृणकं क्षाराम्लं कषायस्तन्यं अश्ववृद्धिकरं ॥८.१३७पण्यान्धः कङ्गुनीपत्त्रः पण्यान्धा पणधा च सा ॥८.१३८पण्यान्धा समवीर्या स्यात्तिक्ता क्षारा च सारिणी ।तत्कालशस्त्रघातस्य व्रणसंरोपणी परा ॥८.१३९दीर्घा मध्या तथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता ।रसवीर्यविपाके च मध्यमा गुणदायिका ॥८.१४०गुण्डस्तु काण्डगुण्डः स्याद्दीर्घकाण्डस्त्रिकोणकः ।छत्त्रगुच्छोऽसिपत्त्रश्च नीलपत्त्रस्त्रिधारकः ॥८.१४१वृत्तगुण्डोऽपरो वृत्तो दीर्घनालो जलाश्रयः ।तत्र स्थूलो लघुश्चान्यस्त्रिधायं द्वादशाभिधः ॥८.१४२गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः ।दाहरक्तहरास्तेषां मध्ये स्थूलतरोऽधिकः ॥८.१४३गुण्डकन्दः कसेरुः स्यात्क्षुद्रमुस्ता कसेरुका ।शूकरेष्टः सुगन्धिश्च सुकन्दो गन्धकन्दकः ॥८.१४४कसेरुकः कषायोऽल्पमधुरोऽतिखरस्तथा ।रक्तपित्तप्रशमनः शीतो दाहश्रमापहः ॥८.१४५चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा ।वृष्या बल्यातिमधुरा बीजैः पशुहिता तृणैः ॥८.१४६गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा ।तृणपत्त्री जलवासा पृथुला सुविष्टरा च नवाह्वा ॥८.१४७गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा ।तिक्तोष्णा श्वयथुघ्नी च व्रणदोषनिबर्हणी ॥८.१४८शूली तु शूलपत्त्री स्यादशाखा धूम्रमूलिका ।जलाश्रया मृदुलता पिच्छिला महिषीप्रिया ॥८.१४९शूली तु पिच्छिला चोष्णा गुरुर्गौल्या बलप्रदा ।पित्तदाहहरा रुच्या दुग्धवृद्धिप्रदायिका ॥८.१५०परिपेल्लं प्लवं धान्यं गोपुटं स्यात्कुटन्नटं ।सितपुष्पं दासपुरं गोनर्दं जीर्णबुध्नकं ॥८.१५१परिपेल्लं कटूष्णं च कफमारुतनाशनं ।व्रणदाहामशूलघ्नं रक्तदोषहरं परं ॥८.१५२हिज्जलोऽथ नदीकान्तो जलजो दीर्घपत्त्रकः ।नदीजो निचुलो रक्तः कार्मुकः कथितश्च सः ॥८.१५३हिज्जलः कटुरुष्णश्च पवित्रो भूतनाशनः ।वातामयहरो नानाग्रहसंचारदोषजित् ॥८.१५४शैवालं जलनीली स्यात्शैवलं जलजं च तत् ।शैवालं शीतलं स्निग्धं संतापव्रणनाशनं ॥८.१५५इत्थं नानाकण्टकिविटपिप्रस्तावव्याख्यातैरण्डादिकतृणविस्ताराढ्यं ।वर्गं विद्वान्वैद्यकविषयप्रावीण्यज्ञेयं पण्यारण्यकगुणं ईयाद्वैद्यः ॥८.१५६दुर्वारां विकृतिं स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्वाहाश्च हठेन कण्टकितया सूक्ष्माश्च ये केचन ।तेषां एष महागमान्तरभुवां आरण्यकानां किल क्रूरातङ्कभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥८.१५७द्विजानां यो राजा जयति रचयन्नोषधिगणं प्रतीतोऽयं नॄणां अमृतकरतां धारयति च ।अमुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर्वसुभिरभिधाशेखरमणौ ॥८.१५८ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP