संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग १

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


श्रीश्च लक्ष्मीफले ज्ञेया त्वसनो बीजवृक्षकः ।
शालूकं पद्मकन्दे स्यात्सदापुष्पो रविद्रुमे ॥२३.१
कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा ।
दन्तफलस्तु पिप्पल्यां कसेरुर्भद्रमुस्तके ॥२३.२
नागरोत्था कच्छरुहा अङ्कोले दीर्घकीलके ।
वल्लकी सल्लकीवृक्षे मातुलुङ्गे तु पूरकः ॥२३.३
ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका ।
अतिविषा श्वेतवचोपकुञ्ची स्थूलजीरके ॥२३.४
कवचः स्यात्पर्पटके लवणं तु पयोधिजं ।
बृहत्त्वक्सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥२३.५
कीटपादी हंसपाद्यां कुनटी तु मनःशिला ।
वैकुण्ठं अर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥२३.६
शतकुन्दः शरीरे स्यादग्निकाष्ठं तथागुरौ ।
सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥२३.७
शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा ।
ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥२३.८
छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका ।
शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिरुच्यते ॥२३.९
गोरटः स्याद्विट्खदिरे तुण्डिश्चारण्यबिम्बिका ।
विष्णुगुप्तं तु चाणक्यमूलेऽनन्ता यवासके ॥२३.१०
कपिकच्छुरात्मगुप्ता वातपोथस्तु किंशुके ।
पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥२३.११
उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः ।
हिङ्गावगूढगन्धः स्याद्गोदन्ते विस्रगन्धिके ॥२३.१२
शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते ।
पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ॥२३.१३
रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता ।
प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥२३.१४
तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः ।
तपस्विनी जटामांस्यां मेघपुष्येऽजशृङ्गिका ॥२३.१५
ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः ।
शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥२३.१६
श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका ।
स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥२३.१७
अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितं ।
बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥२३.१८
रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः ।
आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥२३.१९
विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका ।
कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥२३.२०
पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता ।
गायत्री खदिरे प्रोक्ता स्यादेर्वारुस्तु कर्कटी ॥२३.२१
नीवारेऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली ।
स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥२३.२२
रीठां प्रकीर्यके प्राहुर्दन्त्यां केशरुहा स्मृता ।
आम्रस्तु सहकारे स्यात्ज्ञेयस्ताले द्रुमेश्वरः ॥२३.२३
दुष्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः ।
माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥२३.२४
तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला ।
जर्तिलश्चारण्यतिले तार्क्ष्यशैलं रसाञ्जने ॥२३.२५
विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला ।
रङ्गमाता तु लाक्षायां अग्निज्वाला तु धातकी ॥२३.२६
तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी ।
सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥२३.२७
नटश्चाशोकवृक्षे स्याद्दाडिमे फलषाडवः ।
निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥२३.२८
राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके ।
पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥२३.२९
श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता ।
गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥२३.३०
सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः ।
मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥२३.३१
कृष्णः काश्मीरवृक्षे स्यात्विषतिन्दुर्विषद्रुमे ।
पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥२३.३२
नारिकेले रसफलस्तथा ताले तु शम्बरः ।
विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥२३.३३
शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका ।
वास्तुके श्वेतचिल्ली स्यात्वेल्लिका स्यादुपोदकी ॥२३.३४
आरामवल्लिकायां तु मूलपोती तु विश्रुता ।
मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥२३.३५
आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः ।
मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥२३.३६
छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी ।
सर्जे तु बस्तकर्णी च शलाटुर्बिल्वके तथा ॥२३.३७
सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे ।
कृष्णं नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥२३.३८
दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः ।
अपामार्गोऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥२३.३९
धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः ।
सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥२३.४०
सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा ।
हैमवती चाल्परसा भिषङ्माताटरूषके ॥२३.४१
ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी ।
तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥२३.४२
कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे ।
सूक्ष्मैला चैव कोरङ्ग्यां गन्धाढ्यां धूम्रपत्त्रिका ॥२३.४३
शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी ।
देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥२३.४४
इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतं ।
पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥२३.४५
सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी ।
सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काञ्चनी ॥२३.४६
प्रसारिण्यां राजबला कर्पूरे हिमवालुकः ।
हिमं कर्पूरके प्राहुर्गोशीर्षं चन्दनं स्मृतं ॥२३.४७
ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता ।
वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥२३.४८
नद्याम्रे च समष्ठिलोऽथ रजनी स्यात्कालमेष्यां बुधैर्दुग्धार्हस्तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः ।
मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥२३.४९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP