संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| कार्थादिवर्ग १ राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - कार्थादिवर्ग १ नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत कार्थवर्ग Translation - भाषांतर श्रीश्च लक्ष्मीफले ज्ञेया त्वसनो बीजवृक्षकः ।शालूकं पद्मकन्दे स्यात्सदापुष्पो रविद्रुमे ॥२३.१कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा ।दन्तफलस्तु पिप्पल्यां कसेरुर्भद्रमुस्तके ॥२३.२नागरोत्था कच्छरुहा अङ्कोले दीर्घकीलके ।वल्लकी सल्लकीवृक्षे मातुलुङ्गे तु पूरकः ॥२३.३ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका ।अतिविषा श्वेतवचोपकुञ्ची स्थूलजीरके ॥२३.४कवचः स्यात्पर्पटके लवणं तु पयोधिजं ।बृहत्त्वक्सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥२३.५कीटपादी हंसपाद्यां कुनटी तु मनःशिला ।वैकुण्ठं अर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥२३.६शतकुन्दः शरीरे स्यादग्निकाष्ठं तथागुरौ ।सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥२३.७शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा ।ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥२३.८छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका ।शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिरुच्यते ॥२३.९गोरटः स्याद्विट्खदिरे तुण्डिश्चारण्यबिम्बिका ।विष्णुगुप्तं तु चाणक्यमूलेऽनन्ता यवासके ॥२३.१०कपिकच्छुरात्मगुप्ता वातपोथस्तु किंशुके ।पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥२३.११उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः ।हिङ्गावगूढगन्धः स्याद्गोदन्ते विस्रगन्धिके ॥२३.१२शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते ।पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ॥२३.१३रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता ।प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥२३.१४तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः ।तपस्विनी जटामांस्यां मेघपुष्येऽजशृङ्गिका ॥२३.१५ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः ।शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥२३.१६श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका ।स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥२३.१७अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितं ।बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥२३.१८रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः ।आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥२३.१९विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका ।कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥२३.२०पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता ।गायत्री खदिरे प्रोक्ता स्यादेर्वारुस्तु कर्कटी ॥२३.२१नीवारेऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली ।स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥२३.२२रीठां प्रकीर्यके प्राहुर्दन्त्यां केशरुहा स्मृता ।आम्रस्तु सहकारे स्यात्ज्ञेयस्ताले द्रुमेश्वरः ॥२३.२३दुष्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः ।माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥२३.२४तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला ।जर्तिलश्चारण्यतिले तार्क्ष्यशैलं रसाञ्जने ॥२३.२५विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला ।रङ्गमाता तु लाक्षायां अग्निज्वाला तु धातकी ॥२३.२६तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी ।सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥२३.२७नटश्चाशोकवृक्षे स्याद्दाडिमे फलषाडवः ।निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥२३.२८राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके ।पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥२३.२९श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता ।गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥२३.३०सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः ।मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥२३.३१कृष्णः काश्मीरवृक्षे स्यात्विषतिन्दुर्विषद्रुमे ।पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥२३.३२नारिकेले रसफलस्तथा ताले तु शम्बरः ।विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥२३.३३शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका ।वास्तुके श्वेतचिल्ली स्यात्वेल्लिका स्यादुपोदकी ॥२३.३४आरामवल्लिकायां तु मूलपोती तु विश्रुता ।मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥२३.३५आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः ।मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥२३.३६छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी ।सर्जे तु बस्तकर्णी च शलाटुर्बिल्वके तथा ॥२३.३७सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे ।कृष्णं नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥२३.३८दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः ।अपामार्गोऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥२३.३९धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः ।सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥२३.४०सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा ।हैमवती चाल्परसा भिषङ्माताटरूषके ॥२३.४१ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी ।तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥२३.४२कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे ।सूक्ष्मैला चैव कोरङ्ग्यां गन्धाढ्यां धूम्रपत्त्रिका ॥२३.४३शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी ।देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥२३.४४इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतं ।पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥२३.४५सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी ।सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काञ्चनी ॥२३.४६प्रसारिण्यां राजबला कर्पूरे हिमवालुकः ।हिमं कर्पूरके प्राहुर्गोशीर्षं चन्दनं स्मृतं ॥२३.४७ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता ।वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥२३.४८नद्याम्रे च समष्ठिलोऽथ रजनी स्यात्कालमेष्यां बुधैर्दुग्धार्हस्तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः ।मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥२३.४९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP