संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - आनूपादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


नानाक्षौणीजनानाजलमृगसहितं निर्झरव्रातशीतं शैलाकीर्णं कनीयः कुररमुखखगालङ्कृतं ताम्रभूमि ।
बिभ्रद्व्रीह्यादिकं यत्स्थलं अतिविपुलं नीरसं यत्त्वनुष्णं पित्तघ्नं श्लेष्मवातप्रदं उदररुजापामदं स्यादनूपं ॥१.१
तच्चोक्तकृत्स्ननिजलक्षणधारिभूरिच्छायावृतान्तरवहद्बहुवारिमुख्यं ।
ईषत्प्रकाशसलिलं यदि मध्यमं ततेतच्च नातिबहलाम्बु भवेत्कनीयः ॥१.२
यत्रानूपविपर्ययस्तनुतृणास्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीव्रोष्मवत्युत्तमा ।
प्रायः पित्तविवृद्धिरुद्धतबलाः स्युर्नीरजः प्राणिनो गावोऽजाश्च पयः क्षरन्ति बहु तत्कूपे जलं जाङ्गलं ॥१.३
एतच्च मुख्यं उदितं स्वगुणैः समग्रं अल्पाल्पभूरुहयुतं यदि मध्यमं तत् ।
तच्चापि कूपखनने सुलभाम्बु यत्तज्ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपं ॥१.४
लक्ष्मोन्मीलति यत्र किंचिदुभयोस्तज्जाङ्गलानूपयोर्गोधूमोल्वणयावनालविलसन्माषादिधान्योद्भवः ।
नानावर्णं अशेषजन्तुसुखदं देशं बुधा मध्यमं दोषोद्भूतिविकोपशान्तिसहितं साधारणं तं विदुः ॥१.५
तच्च साधारणं द्वेधानूपजाङ्गलयोः परं ।
यत्र यत्र गुणाधिक्यं तत्र तस्य गुणं भजेत् ॥१.६
मुख्यं तद्देशवैषम्यान्नास्ति साधारणं क्वचित् ।
सूक्ष्मत्वाल्लक्ष्म तत्त्वस्य तद्विधैर्वेदं इष्यते ॥१.७
क्षेत्रभेदं प्रवक्ष्यामि शिवेनाख्यातं अञ्जसा ।
ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं चेति यथाक्रमात् ॥१.८
तत्र क्षेत्रे ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत्कुशाङ्कूरकीर्णं ।
रम्यं यच्च श्वेतमृत्स्नासमेतं तद्व्याचष्टे ब्राह्मं इत्यष्टमूर्तिः ॥१.९
ताम्रभूमिवलयं विभूधरं यन्मृगेन्द्रमुखसंकुलं कुलं ।
घोरघोषि खदिरादिदुर्गमं क्षात्रं एतदुदितं पिनाकिना ॥१.१०
शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं विधानवत् ।
सिद्धकिंनरसुपर्वसेवितं वैश्यं आख्यदिदं इन्दुशेखरः ॥१.११
श्यामस्थलाढ्यं बहुशस्यभूतिदं लसत्तृणैर्बब्बुलवृक्षवृद्धिदं ।
धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥१.१२
द्रव्यं क्षेत्रादुदितं अनघं ब्राह्म तत्सिद्धिदायि क्षत्रादुत्थं वलिपलितजिद्विश्वरोगापहारि ।
वैश्याज्जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्रादेतज्जनितं अखिलव्याधिविद्रावकं द्राक् ॥१.१३
ब्रह्मा शक्रः किंनरेशस्तथा भूरित्येतेषां देवताः स्युः क्रमेण ।
प्रोक्तास्तत्र प्रागुमावल्लभेन प्रत्येकं ते पञ्च भूतानि वक्ष्ये ॥१.१४
पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यदुत्तममृगं चतुरस्रभूतं ।
प्रायश्च पीतकुसुमान्वितवीरुदादि तत्पार्थिवं कठिनं उद्यदशेषतस्तु ॥१.१५
अर्धचन्द्राकृतिश्वेतं कमलाभं दृषच्चितं ।
नदीनदजलाकीर्णं आप्यं तत्क्षेत्रं उच्यते ॥१.१६
खदिरादिद्रुमाकीर्णं भूरिचित्रकवेणुकं ।
त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसं उत्तमं ॥१.१७
धूम्रस्थलं धूम्रदृषत्परीतं षट्कोणकं तूर्णमृगावकीर्णं ।
शाकैस्तृणैरञ्चितरूक्षवृक्षकं प्रकारं एतत्खलु वायवीयं ॥१.१८
नानावर्णं वर्तुलं तत्प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णं उच्चैः ।
यच्च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस्त्वान्तरिक्षं ॥१.१९
द्रव्यं व्याधिहरं बलातिशयकृत्स्वादु स्थिरं पार्थिवं स्यादाप्यं कटुकं कषायं अखिलं शीतं च पित्तापहं ।
यत्तिक्तं लवणं च दीप्यमरुजिच्चोष्णं च तत्तैजसं वायव्यं तु हिमोष्णं अम्लं अबलं स्यान्नाभसं नीरसं ॥१.२०
ब्रह्मा विष्णुश्च रुद्रोऽस्मादीश्वरोऽथ सदाशिवः ।
इत्येताः कमतः पञ्च क्षेत्रभूताधिदेवताः ॥१.२१
जित्वा जवादजरसैन्यं इहाजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् ।
कीर्णैस्तदा भुवि सुधाशकलैः किलासीद्वृक्षादिकं सकलं अस्य सुधांशुरीशः ॥१.२२
तत्रोत्पन्नास्तूत्तमे क्षेत्रभागे विप्रीयादौ विप्रुषो यत्र यत्र ।
क्षौणीजादिद्रव्यभूयं प्रपन्नास्तास्ताः संज्ञा बिभ्रते तत्र भूयः ॥१.२३
एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः ।
यदि वा लक्षणं वक्ष्याम्यमोहाय मनीषिणां ॥१.२४
किसलयकुसुमे प्रकाण्डशाखादिषु विशदेषु वदन्ति विप्रं एतान् ।
नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शूद्रं ॥१.२५
विप्रादिजातिसम्भूतान्विप्रादिष्वेव योजयेत् ।
गुणाढ्यानपि वृक्षादीन्प्रातिलोम्यं न चाचरेत् ॥१.२६
विप्रो विप्राद्येषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः ।
शूद्रः शूद्राद्येषु शस्तं गुणाढ्यं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥१.२७
द्रव्यं यदङ्कूरजं आहुरार्यास्तत्ते पुनः पञ्चविधं वदन्ति ।
वनस्पतिश्चापि स एव वानस्पत्यः क्षुपो वीरुदथौषधीश्च ॥१.२८
ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुष्पैर्विना तैः फलं वानस्पत्य इति स्मृतस्तनुरसौ ह्रस्वः क्षुपः कथ्यते ।
या वेल्लत्यगमादिसंश्रयवशादेषा तु वल्ली मता शाल्यादिः पुनरोषधिः फलपरीपाकावसानान्विता ॥१.२९
स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्वपि ।
शृणु वक्ष्यामि तल्लक्ष्म व्यक्तं अत्र यथाक्रमं ॥१.३०
इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः ।
स्निग्धदीर्घतनुतामनोरमास्ताः स्त्रियः खलु मता विपश्चितां ॥१.३१
यत्र पुष्पप्रवालादि नातिदीर्घं न चाल्पकं ।
स्थूलं परुषं इत्येष पुमानुक्तो मनीषिभिः ॥१.३२
स्त्रीपुंसयोर्यत्र विभाति लक्ष्म द्वयोरपि स्कन्धफलादिकेषु ।
संदेहदं नैकतरावधारि नपुंसकं तद्विबुधा वदन्ति ॥१.३३
द्रव्यं पुमान्स्यादखिलस्य जन्तोरारोग्यदं तद्बलवर्धनं च ।
स्त्री दुर्बला स्वल्पगुणा गुणाढ्या स्त्रीष्वेव न क्वापि नपुंसकः स्यात् ॥१.३४
यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीबानि तु क्लीबशरीरभाजां ।
सदा च सर्वत्र पुमान्प्रयुक्तौ गुणावहश्चेति च केचिदाहुः ॥१.३५
क्षुत्पिपासा च निद्रा च वृक्षादिष्वपि लक्ष्यते ।
मृज्जलादानतस्त्वाद्ये पर्णसंकोचितान्तिमा ॥१.३६
यत्काठिन्ये सा क्षितिर्योद्भवोऽम्भस्तेजस्तूष्मा वर्धते यत्स वातः ।
यद्यच्छिद्रं तन्नभः स्थावराणां इत्येतेषां पञ्चभूतात्मकत्वं ॥१.३७
इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रमं इमं वर्गं पठित्वा नरः ।
प्राप्नोत्याशु भिषक्प्रयोगविषयप्रावीण्यपारीणताहंकुर्वाणसुपर्वसंसदगदङ्कारक्रियाकौशलं ॥१.३८
असूत सुतं ईश्वरः श्रुतयशा यं अष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः ।
अमुष्य नृहरीशितुः कृतिवरस्य वर्गः कृतावसावगमदादिमः सदभिधानचूडामणौ ॥१.३९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP