संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| शताह्वादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - शताह्वादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत शताह्वादिवर्ग Translation - भाषांतर शताह्वा चैव मिश्रेया शालिपर्णी समष्ठिला ।बृहती कण्टकारी च द्विधा स्यात्पृश्निपर्णिका ॥६.१द्विधा गोक्षुरकश्चैव यासो वासा शतावरी ।धन्वयासद्वयं चाग्निदमनी वाकुची तथा ॥६.२शणपुष्पी द्विधा चैव त्रिविधा शरपुङ्खिका ।शणोऽम्बष्ठा द्विधा नीली द्विधा गोजिह्विका स्मृता ॥६.३अपामार्गद्वयं पञ्च बला राष्ट्री महादि च ।हयगन्धा च हपुषा शतावर्यौ द्विधा मते ॥६.४एलवालुकतैरण्यौ कलिकारी जयन्तिका ।काकमाची श्रुतश्रेणी भृङ्गराजस्त्रिधा मतः ॥६.५काकजङ्घा त्रिधा चुञ्चुः त्रिविधः सिन्दुवारकः ।भेण्डा स्यात्पुत्रदा चैव तक्रा स्वर्णुलिकाह्वया ॥६.६खस्खसः शिमृडी चैव ज्ञेयो वन्यकुसुम्भकः ।द्वयाहुल्यः कासमर्दश्च रविपत्त्री द्विधाम्लिका ॥६.७अजगन्धादित्यभक्ता विषमुष्टिर्द्विधा परा ।कालाञ्जनी द्विकार्पासी द्विविधः कोकिलाक्षकः ॥६.८सातला कामवृद्धिश्च चक्रमर्दोऽथ झिञ्झिरा ।शताह्वाद्याः क्रमेणैव क्षुपाः प्रोक्ता यथागुणाः ॥६.९शताह्वा शतपुष्पा च मिसिर्घोषा च पोतिका ।अहिच्छत्त्राप्यवाक्पुष्पी माधवी कारवी शिफा ॥६.१०सङ्घातपत्त्रिका छत्त्रा वज्रपुष्पा सुपुष्पिका ।शतप्रसूना बहला पुष्पाह्वा शतपत्त्रिका ॥६.११वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्त्रिका ।गन्धारिकातिच्छत्रा च चतुर्विंशतिनामका ॥६.१२शताह्वा तु कटुस्तिक्ता स्निग्धा श्लेष्मातिसारनुत् ।ज्वरनेत्रव्रणघ्नी च वस्तिकर्मणि शस्यते ॥६.१३मिश्रेया तालपर्णी च तालपत्रा मिशिस्तथा ।शालेया स्याच्छीतशिवा शालीना वनजा च सा ॥६.१४अवाक्पुष्पी मधुरिका छत्त्रा संहितपुष्पिका ।सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया ॥६.१५मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा ।वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥६.१६स्याच्छालिपर्णी सुदला सुपत्त्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा ।विदारिगन्धांशुमती सुपर्णिका स्याद्दीर्घमूलापि च दीर्घपत्त्रिका ॥६.१७वातघ्नी पीतिनी तन्वी सुधा सर्वानुकारिणी ।शोफघ्नी सुभगा देवी निश्चला व्रीहिपर्णिका ॥६.१८सुमूला च सुरूपा च सुपत्त्रा शुभपत्त्रिका ।शालिपर्णी शालिदला स्यादूनत्रिंशदाह्वया ॥६.१९शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् ।विषमज्वरमेहार्शःशोफसंतापनाशनी ॥६.२०समष्ठिला च भण्डीरो नद्याम्रश्चाम्रगन्धधृक् ।काकाम्रः कण्टकिफलोऽप्युपदंशो मुनिह्वयः ॥६.२१नद्याम्रः कटुरुष्णश्च रुच्यो मुखविशोधनः ।कफवातप्रशमनो दाहकृद्दीपनः परः ॥६.२२बृहती महतिक्रान्ता वार्त्ताकी सिंहिकाकुली ।राष्ट्रिका स्थलकण्टा च भण्टाकी तु महोटिका ॥६.२३बहुपत्त्री कण्टतनुः कण्टालुः कट्फला तथा ।डोरली वनवृन्ताकी नामान्यस्याश्चतुर्दश ॥६.२४बृहती कटुतिक्तोष्णा वातजिज्ज्वरहारिणी ।अरोचकामकासघ्नी श्वासहृद्रोगनाशनी ॥६.२५बृहत्यन्या सर्पतनुः क्षविका पीततण्डुला ।पुत्रप्रदा बहुफला गोधिनीति षडाह्वया ॥६.२६क्षविका बृहती तिक्ता कटुरुष्णा च तत्समा ।युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥६.२७श्वेतान्या श्वेतबृहती ज्ञेया श्वेतमहोटिका ।श्वेतसिंही श्वेतफला श्वेतवार्त्ताकिनी च षट् ॥६.२८विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी ।रुच्या चाञ्जनयोगेन नानानेत्रामयापहा ॥६.२९कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी ।क्षुद्रा व्याघ्री निदिग्धा च धाविनी क्षुद्रकण्टिका ॥६.३०बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा ।कण्टारिका चित्रफला स्याच्चतुर्दशसंज्ञका ॥६.३१कण्टकारी कटूष्णा च दीपनी श्वासकासजित् ।प्रतिश्यायार्तिदोषघ्नी कफवातज्वरार्तिनुत् ॥६.३२सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा ।सितसिंही सितक्षुद्रा क्षुद्रवार्ताकिनी सिता ॥६.३३क्लिन्ना च कटुवार्त्ताकी क्षेत्रजा कपटेश्वरी ।स्यान्निःस्नेहफला रामा सितकण्टा महौषधी ॥६.३४गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी ।नाकुली दुर्लभा रास्ना द्विरेषा द्वादशाह्वया ॥६.३५श्वेतकण्टारिका रुच्या कटूष्णा कफवातनुत् ।चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥६.३६स्यात्पृश्निपर्णी कलसी महागुहा शृगालविन्ना धमनी च मेखला ।लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥६.३७पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला ।चित्रपर्ण्युपचित्रा च श्वपुच्छाष्टादशाह्वया ॥६.३८पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् ।वातरोगज्वरोन्मादव्रणदाहविनाशनी ॥६.३९स्याद्गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टकौ ।स्याद्व्यालदंष्ट्रः क्षुरको महाङ्गो दुश्चक्रमश्च क्रमशो दशाह्वः ॥६.४०क्षुद्रोऽपरो गोक्षुरकस्त्रिकण्टकः कण्टी षडङ्गो बहुकण्टकः क्षुरः ।गोकण्टकः कण्टफलः पलंकषः क्षुद्रक्षुरो भक्षटकश्चणद्रुमः ॥६.४१स्थलशृङ्गाटकश्चैव वनशृङ्गाटकस्तथा ।इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥६.४२स्यातां उभौ गोक्षुरकौ सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ ।कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद्गुणोत्तरः ॥६.४३यासो यवासो बहुकण्टकोऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा ।स्याद्बालपत्त्रोऽधिककण्टकः खरः सुदूरमूली विषकण्टकोऽपि सः ॥६.४४अनन्तस्तीक्ष्णकण्टश्च समुद्रान्तो मरूद्भवः ।दीर्घमूलः सूक्ष्मपत्त्रो विषघ्नः कण्टकालुकः ।त्रिपर्णिका च गान्धारी चैकविंशतिनामभिः ॥६.४५यासो मधुरतिक्तोऽसौ शीतः पित्तार्तिदाहजित् ।बलदीपनकृत्तृष्णाकफच्छर्दिविसर्पजित् ॥६.४६वासकः सिंहिका वासा भिषङ्माता वसादनी ।आटरूषः सिंहमुखी सिंही कण्ठीरवी वृषः ॥६.४७शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा ।सिंहपर्णी मृगेन्द्राणी नामान्यस्यास्तु षोडश ॥६.४८वासा तिक्ता कटुः शीता कासघ्नी रक्तपित्तजित् ।कामलाकफवैकल्यज्वरश्वासक्षयापहा ॥६.४९शितावरी शितावरः सूच्याह्वः सूचिपत्त्रकः ।श्रीवारकः शिखी बभ्रुः स्वस्तिकः सुनिषण्णकः ॥६.५०कुरुटः कुक्कुटः सूचीदलः श्वेताम्बरोऽपि सः ।मेधाकृद्ग्राहकश्चेति ज्ञेयः पञ्चदशाह्वयः ॥६.५१शितावरस्तु संग्राही कषायोष्णस्त्रिदोषजित् ।मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥६.५२धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा ।दुरालभा च दुःस्पर्शा धन्वी धन्वयवासकः ॥६.५३प्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा ।दुर्लभा दुष्प्रधर्षा च स्याच्चतुर्दशसंज्ञका ॥६.५४दुरालम्भा कटुस्तिक्ता सोष्णा क्षाराम्लिका तथा ।मधुरा वातपित्तघ्नी ज्वरगुल्मप्रमेहजित् ॥६.५५अन्या क्षुद्रदुरालम्भा मरुस्था मरुसम्भवा ।विशारदाजभक्षा स्यादजादन्युष्ट्रभक्षिका ॥६.५६कषाया कफहृच्चैव ग्राहिणी करभप्रिया ।करभादनिका चेति विज्ञेया द्वादशाभिधा ॥६.५७दुरालम्भा द्वितीया च गौल्याम्लज्वरकुष्ठनुत् ।श्वासकासभ्रमघ्नी च पारदे शुद्धिकारिका ॥६.५८अथाग्निदमनी वह्निदमनी बहुकण्टका ।वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥६.५९विज्ञेया क्षुद्रदुःस्पर्शा क्षुद्रकण्टारिका तथा ।मर्त्येन्द्रमाता दमनी स्यादित्येषा दशाह्वया ॥६.६०कटूष्णा चाग्निदमनी रूक्षा वातकफापहा ।रुचिकृद्दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥६.६१वाकुची सोमराजी च सोमवल्ली सुवल्लिका ।सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥६.६२कुष्ठहन्त्री च काम्बोजी प्रतिगन्धा च वल्गुजा ।स्मृता चन्द्राभिधा राजी काल्माषी च तथैन्दवी ॥६.६३कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा ।चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात्तु नामतः ॥६.६४वाकुची कटुतिक्तोष्णा क्रिमिकुष्ठकफापहा ।त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ॥६.६५शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका ।पीतपुष्पी स्थूलफला लोमशा माल्यपुष्पिका ॥६.६६शणपुष्पी रसे तिक्ता कषाया कफवातजित् ।अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ॥६.६७द्वितीयान्या सूक्ष्मपुष्पा स्यात्क्षुद्रशणपुष्पिका ।विष्टिका सूक्ष्मपर्णी च बाणाह्वा सूक्ष्मघण्टिका ।शणपुष्पी क्षुद्रतिक्ता वम्या रसनियामिका ॥६.६८तृतीयान्या वृत्तपर्णी श्वेतपुष्पा महासिता ।सा महाश्वेतघण्टी च सा महाशणपुष्पिका ॥६.६९महाश्वेता कषायोष्णा शस्ता रसनियामिका ।कुतूहलेषु च प्रोक्ता मोहनस्तम्भनादिषु ॥६.७०शरपुङ्खा काण्डपुङ्खा बाणपुङ्खेषुपुङ्खिका ।ज्ञेया सायकपुङ्खा च इषुपुङ्खा च षड्विधा ॥६.७१शराभिधा च पुङ्खा स्याच्छ्वेताढ्या सितसायका ।सितपुङ्खा श्वेतपुङ्खा शुभ्रपुङ्खा च पञ्चधा ॥६.७२शरपुङ्खा कटूष्णा च क्रिमिवातरुजापहा ।श्वेता त्वेषा गुणाढ्या स्यात्प्रशस्ता च रसायने ॥६.७३अन्या तु कण्टपुङ्खा स्यात्कण्टालुः कण्टपुङ्खिका ।कण्टपुङ्खा कटूष्णा च कृमिशूलविनाशनी ॥६.७४शणस्तु माल्यपुष्पः स्याद्वमनः कटुतिक्तकः ।निशावनो दीर्घशाखस्त्वक्सारो दीर्घपल्लवः ।शणस्त्वम्लः कषायश्च मलगर्भास्रपातनः ।वान्तिकृद्वातकफनुज्ज्ञेयस्तीव्राङ्गमर्दजित् ॥६.७५अम्बष्ठाम्बालिकाम्बाला शठाम्बाम्बष्ठिकाम्बिका ।अम्बा च माचिका चैव दृढवल्का मयूरिका ॥६.७६गन्धपत्त्री चित्रपुष्पी श्रेयसी मुखवाचिका ।छिन्नपत्त्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥६.७७अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा ।वातामयबलासघ्नी रुचिकृद्दीपनी परा ॥६.७८नीली नीला नीलिनी नीलपत्त्री तुत्था राज्ञी नीलिका नीलपुष्पी ।काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥६.७९कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला ।असिता क्लीतनी नीलकेशी चारटिका मता ॥६.८०गन्धपुष्पा श्यामलिका रङ्गपत्त्री महाबला ।स्थिररङ्गा रङ्गपुष्पी स्यादेषा त्रिंशदाह्वया ॥६.८१नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् ।मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥६.८२अन्या चैव महानील्यमला राजनीलिका ।तुत्था श्रीफलिका मेला केशार्हा भृशपत्त्रिका ॥६.८३महानीली गुणाढ्या स्याद्रङ्गश्रेष्ठा सुवीर्यदा ।पूर्वोक्तनीलिकादेश्या सगुणा सर्वकर्मसु ॥६.८४गोजिह्वा खरपत्त्री स्यात्प्रतना दार्विका तथा ।अधोमुखा धेनुजिह्वा अधःपुष्पी च सप्तधा ॥६.८५गोजिह्वा कटुका तीव्रा शीतला पित्तनाशनी ।व्रणसंरोपणी चैव सर्वदन्तविषार्तिजित् ॥६.८६अपामार्गस्तु शिखरी किणिही खरमञ्जरी ।दुर्ग्रहश्चाप्यधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥६.८७काण्डकण्टः शैखरिको मर्कटी दुरभिग्रहः ।वशिरश्च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥६.८८कटुर्माञ्जरिको नन्दी क्षवकः पङ्क्तिकण्टकः ।मालाकण्टश्च कुब्जश्च त्रयोविंशतिनामकः ॥६.८९अपामार्गस्तु तिक्तोष्णः कटुश्च कफनाशनः ।अर्शःकण्डूदरामघ्नो रक्तहृद्ग्राहि वान्तिकृत् ॥६.९०अन्यो रक्तो ह्यपामार्गः क्षुद्रापामार्गकस्तथा ।आघट्टको दुग्धनिका रक्तबिन्द्वल्पपत्त्रिका ॥६.९१रक्तोऽपामार्गकः शीतः कटुकः कफवातनुत् ।व्रणकण्डूविषघ्नश्च संग्राही वान्तिकृत्परः ॥६.९२बला समङ्गोदकिका च भद्रा भद्रोदनी स्यात्खरकाष्ठिका च ।कल्याणिनी भद्रबला च मोटा वाटी बलाढ्येति च रुद्रसंज्ञा ॥६.९३बलातितिक्ता मधुरा पित्तातीसारनाशनी ।बलवीर्यप्रदा पुष्टिकफरोगविशोधनी ॥६.९४महासमङ्गोदनिका बलाह्वया वृक्षारुहा वृद्धिबलाक्षतण्डुला ।भुजंगजिह्वापि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥६.९५खिरिहिट्टी च बल्या च ललज्जिह्वा त्रिपञ्चधा ।महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा ।युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥६.९६महाबला ज्येष्ठबला कटंभरा केशारुहा केसरिका मृगादनी ।स्याद्वर्षपुष्पापि च केशवर्धनी पुरासणी देवसहा च सारिणी ॥६.९७सहदेवी पीतपुष्पी देवार्हा गन्धवल्लरी ।मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥६.९८महाबला तु हृद्रोगवातार्शःशोफनाशनी ।शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥६.९९बलिकातिबला बल्या विकङ्कता वाट्यपुष्पिका घण्टा ।शीता च शीतपुष्पा भूरिबला वृष्यगन्धिका दशधा ॥६.१००तिक्ता कटुश्चातिबला वातघ्नी क्रिमिनाशनी ।दाहतृष्णाविषछर्दिक्लेदोपशमनी परा ॥६.१०१भद्रोदनी नागबला खरगन्धा चतुष्फला ।महोदया महाशाखा महापत्त्रा महाफला ॥६.१०२विश्वदेवा तथारिष्टा खर्वा ह्रस्वा गवेधुका ।देवदण्डा महादण्डा घाटेत्याह्वास्तु षोडश ॥६.१०३मधुराम्ला नागबला कषायोष्णा गुरुः स्मृता ।कण्डूतिकुष्ठवातघ्नी व्रणपित्तविकारजित् ॥६.१०४महाराष्ट्री तु सम्प्रोक्ता शारदी तोयपिप्पली ।मच्छादनी मच्छगन्धा लाङ्गली शकुलादनी ॥६.१०५अग्निज्वाला चित्रपत्त्री प्राणदा जलपिप्पली ।तृणशीता बहुशिखा स्यादित्येषा त्रयोदश ॥६.१०६महाराष्ट्री कटुस्तीक्ष्णा कषाया मुखशोधनी ।व्रणकीटादिदोषघ्नी रसदोषनिबर्हणी ॥६.१०७अश्वगन्धा वाजिगन्धा कम्बुकाष्ठा वराहिका ।वराहकर्णी तुरगी वनजा वाजिनी हयी ॥६.१०८पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा ।पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥६.१०९कालप्रियकरी बल्या गन्धपत्त्री हयप्रिया ।वराहपत्त्री विज्ञेया त्रयोविंशतिनामका ॥६.११०अश्वगन्धा कटूष्णा स्यात्तिक्ता च मदगन्धिका ।बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥६.१११हपुषा विपुषा विस्रा विस्रगन्धा विगन्धिका ।अन्या चासौ स्वल्पफला कच्छूघ्नी ध्वाङ्क्षनाशनी ॥६.११२प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता ।पूर्वा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥६.११३हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् ।प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥६.११४शतावरी शतपदी पीवरीन्दीवरी वरी ।भीरुर्द्वीप्या द्वीपिशत्रुर्द्वीपिकामरकण्टिका ॥६.११५सूक्ष्मपत्त्रा सुपत्त्रा च बहुमूला शताह्वया ।नारायणी स्वादुरसा शताह्वा लघुपर्णिका ॥६.११६आत्मशल्या जटामूला शतवीर्या महौदनी ।मधुरा शतमूला च केशिका शतनेत्रिका ॥६.११७विश्वाख्या वैष्णवी कार्ष्णी वासुदेवी वरीयसी ।दुर्मरा तेजवल्ली च स्यात्त्रयस्त्रिंशदाह्वया ॥६.११८महाशतावरी वीरा तुङ्गिनी बहुपत्त्रिका ।सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥६.११९ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशता ।शतवीर्या सुवीर्या च नामान्यस्यास्त्रयोदश ॥६.१२०शतावर्यौ हिमे वृष्ये मधुरे पित्तजित्परे ।कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥६.१२१शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमं ।महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने ।कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥६.१२२एलवालुकं आलूकं वालुकं हरिवालुकं ।एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं दृढं ॥६.१२३एलागन्धिकं एलाह्वं गुप्तगन्धि सुगन्धिकं ।एलाफलं च विज्ञेयं द्विःसप्ताह्वयं उच्यते ॥६.१२४एलवालुकं अत्युग्रं कषायं कफवातनुत् ।मूर्छार्तिज्वरदाहांश्च नाशयेद्रोचनं परं ॥६.१२५तैरिणी तेरणस्तेरः कुनीली नामतश्चतुः ।तेरणः शिशिरस्तिक्तो व्रणघ्नोऽरुणरङ्गदः ॥६.१२६कलिकारी लाङ्गलिनी हलिनी गर्भपातिनी ।दीप्तिर्विशल्याग्निमुखी हली नक्तेन्दुपुष्पिका ॥६.१२७विद्युज्ज्वालाग्निजिह्वा च व्रणहृत्पुष्पसौरभा ।स्वर्णपुष्पा वह्निशिखा स्यादेषा षोडशाह्वया ॥६.१२८कलिकारी कटूष्णा च कफवातनिकृन्तनी ।गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥६.१२९जयन्ती तु बलामोटा हरिता च जया तथा ।विजया सूक्ष्ममूला च विक्रान्ता चापराजिता ॥६.१३०ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णानिलनाशनी च ।भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥६.१३१काकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी ।सर्वतिक्ता बहुफला कट्फला च रसायनी ॥६.१३२गुच्छफला काकमाता स्वादुपाका च सुन्दरी ।वरा चन्द्राविणी चैव मत्स्याक्षी कुष्ठनाशनी ।तिक्तिका बहुतिक्ता च नाम्नां अष्टादश स्मृताः ॥६.१३३काकमाची कटुस्तिक्ता रसोष्णा कफनाशनी ।शूलार्शःशोफदोषघ्नी कुष्ठकण्डूतिहारिणी ॥६.१३४श्रुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाह्वया ।चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥६.१३५श्रुतश्रेणी च चक्षुष्या कटुराखुविषापहा ।व्रणदोषहरा चैव नेत्रामयनिकृन्तनी ॥६.१३६मार्कवो भृङ्गराजश्च भृङ्गाह्वः केशरञ्जनः ।पितृप्रियो रङ्गकश्च केश्यः कुन्तलवर्धनः ॥६.१३७पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः ।देवप्रियो वन्दनीयः पवनश्च षडाह्वयः ॥६.१३८नीलस्तु भृङ्गराजोऽन्यो महानीलस्तु नीलकः ।महाभृङ्गो नीलपुष्पः श्यामलश्च षडाह्वयः ॥६.१३९भृङ्गराजास्तु चक्षुष्यास्तिक्तोष्णाः केशरञ्जनाः ।कफशोफविषघ्नाश्च तत्र नीलो रसायनः ॥६.१४०काकजङ्घा ध्वाङ्क्षजङ्घा काकाह्वा साथ वायसी ।पारावतपदी दासी नदीकान्ता सुलोमशा ॥६.१४१काकजङ्घा तु तिक्तोष्णा क्रिमिव्रणकफापहा ।बाधिर्याजीर्णजित्जीर्णविषमज्वरहारिणी ॥६.१४२चुञ्चुश्च विजला चञ्चुः कलभी वीरपत्त्रिका ।चुञ्चुरश्चुञ्चुपत्त्रश्च सुशाकः क्षेत्रसम्भवः ॥६.१४३चुञ्चुस्तु मधुरा तीक्ष्णा कषाया मलशोषणी ।गुल्मोदरविबन्धार्शोग्रहणीरोगहारिणी ॥६.१४४बृहच्चुञ्चुर्विषारिः स्यान्महाचुञ्चुः सुचुञ्चुका ।स्थूलचुञ्चुर्दीर्घपत्त्री दिव्यगन्धा च सप्तधा ॥६.१४५महाचुञ्चुः कटूष्णा च कषाया मलरोधनी ।गुल्मशूलोदरार्शऽर्तिविषघ्नी च रसायनी ॥६.१४६क्षुद्रचुञ्चुः सुचुञ्चुः स्याच्चुञ्चुः शुनकचुञ्चुका ।त्वक्सारभेदिनी क्षुद्रा कटुका चिरपत्त्रिका ॥६.१४७क्षुद्रचुञ्चुस्तु मधुरा कटूष्णा च कषायिका ।दीपनी शूलगुल्मार्शःशमनी च विबन्धकृत् ॥६.१४८चुञ्चुबीजं कटूष्णं च गुल्मशूलोदरार्तिजित् ।विषत्वग्दोषकण्डूतिखर्जूकुष्ठविषापहं ॥६.१४९सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः ।सूरसाधनको नेता सिद्धकश्चार्थसिद्धकः ॥६.१५०सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः ।कुष्ठकण्डूतिशमनः शूलहृत्काससिद्धिदः ॥६.१५१सुगन्धान्या शीतसहा निर्गुण्डी नीलसिन्दुकः ।सिन्दूकश्चपिका भूतकेशीन्द्राणी च नीलिका ॥६.१५२कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् ।श्लेष्मशोफसमीरार्तिप्रदराध्मानहारिणी ॥६.१५३शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता ।अपराजिता च विजया वातारिर्भूतकेशी च ॥६.१५४शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा ।स्यादङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥६.१५५भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसम्भवः ।चतुष्पदश्चतुष्पुण्ड्रः सुशाकश्चाम्लपत्त्रकः ॥६.१५६करपर्णो वृत्तबीजो भवेदेकादशाह्वयः ।भेण्डा त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ॥६.१५७पुत्रदा गर्भदात्री च प्रजादापत्यदा च सा ।सृष्टिप्रदा प्राणिमाता तापसद्रुमसंनिभा ॥६.१५८पुत्रदा मधुरा शीता नारीपुष्पादिदोषहा ।पित्तदाहश्रमहरा गर्भसम्भूतिदायिका ॥६.१५९तक्राह्वा तक्रभक्षा तु तक्रपर्यायवाचका ।पञ्चाङ्गुली सिताभा स्यादेषा पञ्चाभिधा स्मृता ।तक्रा कटुः क्रिमिघ्नी स्याद्व्रणनिर्मूलिनी च सा ॥६.१६०स्वर्णुली हेमपुष्पी स्यात्स्वर्णपुष्पध्वजा तथा ।स्वर्णुली कटुका शीता कषाया च व्रणापहा ॥६.१६१खस्खसः सूक्ष्मबीजः स्यात्सुबीजः सूक्ष्मतण्डुलः ।खस्खसो मधुरः पाके कान्तिवीर्यबलप्रदः ॥६.१६२शिमृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी ।द्रवत्पत्त्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥६.१६३शिमृडी कटुरुष्णा च वातहृत्पृष्ठशूलहा ।युक्त्या रसायने योग्या देहदार्ढ्यकरी च सा ॥६.१६४ज्ञेयोऽरण्यकुसुम्भः स्यात्कौसुम्भश्चाग्निसम्भवः ।कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ॥६.१६५आहुल्यं हलुराख्यं च करं तरवटं तथा ।शिम्बीफलं सुपुष्पं स्यादर्बरं दन्तकाष्ठकं ॥६.१६६हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकं ।नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिरेकधा ॥६.१६७आहुल्यं तिक्तशीतं स्याच्चक्षुष्यं पित्तदोषनुत् ।मुखरुक्कुष्ठकण्डूतिजन्तुशूलव्रणापहं ॥६.१६८आहुल्यं कुष्ठकेतुर्मार्कण्डीयं महौषधं ।आहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥६.१६९कासमर्दोऽरिमर्दश्च कासारिः कासमर्दकः ।कालः कनक इत्युक्तो जारणो दीपकश्च सः ॥६.१७०कासमर्दः सतिक्तोष्णो मधुरः कफवातनुत् ।अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥६.१७१आदित्यपत्त्रोऽर्कदलार्कपत्त्रः स्यात्सूक्ष्मपत्त्रस्तपनच्छदश्च ।कुष्ठारिरर्को विटपः सुपत्त्रो रविप्रियो रश्मिपतिश्च रुद्रः ॥६.१७२आदित्यपत्त्रः कटुरुष्णवीर्यः कफापहो वातरुजापहश्च ।संदीपनो जाठरगुल्महारी ज्ञेयः स चारोचननाशकश्च ॥६.१७३श्वेताम्ली त्वम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा ।श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥६.१७४नीलाम्ली नीलपिष्टौण्डी श्यामाम्ली दीर्घशाखिका ।नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥६.१७५अजगन्धा बस्तगन्धा सुरपुष्पाविगन्धिका ।उग्रगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥६.१७६अजगन्धा कटूष्णा स्याद्वातगुल्मोदरापहा ।कर्णव्रणार्तिशूलघ्नी पीता चेदञ्जने हिता ॥६.१७७आदित्यभक्ता वरदार्कभक्ता सुवर्चला सूर्यलतार्ककान्ता ।मण्डूकपर्णी सुरसम्भवा च सौरिः सुतेजार्कहिता रवीष्टा ॥६.१७८मण्डूकी सत्यनाम्नी स्याद्देवी मार्तण्डवल्लभा ।विक्रान्ता भास्करेष्टा च भवेदष्टादशाह्वया ॥६.१७९आदित्यभक्ता शिशिरा सतिक्ता कटुस्तथोग्रा कफहारिणी च ।त्वग्दोषकण्डूव्रणकुष्ठभूतग्रहोग्रशीतज्वरनाशिनी च ॥६.१८०विषमुष्टिः केशमुष्टिः सुमुष्टिरणुमुष्टिकः ।क्षुपडोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः ॥६.१८१विषमुष्टिः कटुस्तिक्तो दीपनः कफवातहृत् ।कण्ठामयहरो रुच्यो रक्तपित्तार्तिदाहकृत् ॥६.१८२अन्या डोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका ।बहुपर्णी दीर्घपत्त्रा सूक्ष्मपत्त्रा च जीवनी ॥६.१८३डोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् ।कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥६.१८४कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी ।नीलाञ्जनी च कृष्णाभा काली कृष्णाञ्जनी च सा ॥६.१८५कालाञ्जनी कटूष्णा स्यादम्लामक्रिमिशोधनी ।अपानावर्तशमनी जठरामयहारिणी ॥६.१८६कार्पासी सारिणी चैव चव्या स्थूला पिचुस्तथा ।बदरी बादरश्चैव गुणसूस्तुण्डिकेरिका ।मरूद्भवा समुद्रान्ता ज्ञेया एकादशाभिधा ॥६.१८७कार्पासी मधुरा शीता स्तन्या पित्तकफापहा ।तृष्णादाहश्रमभ्रान्तिमूर्छाहृद्बलकारिणी ॥६.१८८वनजारण्यकार्पासी भारद्वाजी वनोद्भवा ।भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥६.१८९कोकिलाक्षः शृगाली च शृङ्खला रकणस्तथा ।शृङ्गालघण्टी वज्रास्थिशृङ्खला वज्रकण्टकः ॥६.१९०इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः ।पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥६.१९१कोकिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत् ।वृष्यः कफहरो बल्यो रुच्यः संतर्पणः परः ॥६.१९२सातला सप्तला सारी विदुला विमलामला ।बहुफेना चर्मकषा फेना दीप्ता विषाणिका ।स्वर्णपुष्पी चित्रघना स्यात्त्रयोदशनामका ॥६.१९३सातला कफपित्तघ्नी लघुतिक्तकषायिका ।विसर्पकुष्ठविस्फोटव्रणशोफनिकृन्तनी ॥६.१९४स्यात्कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर्मदनायुधश्च ।कन्दर्पजीवश्च जितेन्द्रियाह्वः कामोपजीवोऽपि च जीवसंज्ञः ॥६.१९५कामवृद्धेस्तु बीजं स्यान्मधुरं बलवर्धनं ।कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदं ॥६.१९६स्याच्चक्रमर्दोऽण्डगजो गजाख्यो मेषाह्वयश्चैडगजोऽण्डहस्ती ।व्यावर्तकश्चक्रगजश्च चक्री पुंनाडपुंनाटविमर्दकाश्च ॥६.१९७दद्रुघ्नस्तर्वटश्च स्याच्चक्राह्वः शुकनाशनः ।दृढबीजः प्रपुन्नाटः खर्जूघ्नश्चोनविंशतिः ॥६.१९८चक्रमर्दः कटुस्तीव्रो मेदोवातकफापहः ।व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥६.१९९झिञ्झिरीटा कण्टफली पीतपुष्पापि झिञ्झिरा ।हुडरोमाश्रयफला वृत्ता चैव षडाह्वया ॥६.२००झिञ्झिरीटा कटुः शीता कषाया चातिसारजित् ।वृष्या संतर्पणी बल्या महिषीक्षीरवर्धनी ॥६.२०१इत्थं पृथुक्षुपकदम्बकनामकाण्डनिर्वर्णनागुणनिरूपणपूर्वं एतं ।वर्गं वटुः स्फुटं अधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरीं सः ॥६.२०२येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारं उद्धततया दूरं क्षिपन्त्यामयान् ।स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणां अयं ॥६.२०३संतापं विदुषां प्रसह्य समितौ स्फीतं प्रतापं द्विषां यस्मिन्विस्मयतेऽवनं च निधनं दृष्ट्वाधुना तेजसा ।धुन्वन्त्यौषधयः स्वयं किल गदान्येनार्पिताः स्पर्धया तुर्यस्तस्य कृतौ स्थितो नरहरेर्वर्गः शताह्वादिकः ॥६.२०४ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP