संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग २

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


सौराष्ट्र्यां रुचिदे चैव संधानं च प्रचक्षते ।
पलाशिके शटी लाक्षा कितवश्चोरके शठे ॥२४.१
बलाका बर्हिणश्चैव मेघानन्दः प्रकीर्तितः ।
आकाशेऽभ्रके गगनं जलूका मत्कुणास्रपोः ॥२४.२
नासानक्षत्रयोर्नाडी कोलायां शुण्डिके कणा ।
ज्वरघ्नश्छिन्नवास्तूके ललना चारसर्जयोः ॥२४.३
मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका ।
मुद्गरे सप्तपर्णे स्यात्सप्तच्छदं उदाहृतं ॥२४.४
कृत्रिमकं विडे काचे पाक्यं च यवजे विडे ।
सर्पान्तरे पटोले च कुलकः समुदाहृतः ॥२४.५
जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी ।
मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥२४.६
कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते ।
वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥२४.७
चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः ।
चपला मद्यमागध्योर्धरण्यां खदिरे क्षमा ॥२४.८
सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा ।
काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥२४.९
ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा ।
कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुमाञ्जने ॥२४.१०
शटी गन्धनिशायां च चोरके चाथ कर्कटी ।
देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥२४.११
मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता ।
वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥२४.१२
बर्हिर्दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः ।
आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥२४.१३
वस्त्रे तमालपत्त्रे च अंशुकः समुदाहृतः ।
दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥२४.१४
कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः ।
वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकं ॥२४.१५
माषपर्ण्यां शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः ।
अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥२४.१६
काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके ।
दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥२४.१७
काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके ।
भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः ।
कटुकागजपिप्पल्योः ख्याता च शकुलादनी ॥२४.१८
मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे ।
मदने कुटिले चैव तगरं चाथ रक्तिका ॥२४.१९
गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे ।
तगरेऽथ यवाह्वायां यवक्षारं यवासिका ॥२४.२०
अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः ।
मधुपुष्पं च शोफघ्नी शालिपर्णीपुनर्नवे ।
बालपत्त्रो यवासे च खदिरे चाथ बालके ॥२४.२१
उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः ।
लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे ।
व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥२४.२२
स्वादुकण्टकं आचख्युर्गोक्षुरे च विकङ्कते ।
वंशबीजे यवफलो वत्सके धान्यमार्कवे ॥२४.२३
देवप्रियः अगस्त्यः स्याद्वचा श्वेतादिपिच्छरी ।
गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥२४.२४
कुङ्कुमे रामठे बाह्लिर्बलायामोदनी भवेत् ।
महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥२४.२५
कस्तूरी मृगनाभौ च धुस्तूरे परिकीर्तिता ।
हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥२४.२६
तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः ।
तारं स्यान्माषपर्ण्यां तु लिङ्ग्यां चाहुः स्वयम्भुवं ॥२४.२७
सहस्रवेधी कस्तूर्यां रामठेऽथाब्जकेसरे ।
पुंनागे तुङ्गं आचख्युस्त्रिवृद्धान्यविशेषयोः ॥२४.२८
मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा ।
श्रीगन्धं गन्धपाषाणे गन्धसारेऽथ पिच्छिले ॥२४.२९
शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे ।
मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ॥२४.३०
स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी ।
तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥२४.३१
लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः ।
बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलं ॥२४.३२
उदुम्बरे बिल्ववृक्षे लज्जाखदिरवृक्षयोः ।
खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥२४.३३
ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः ।
मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥२४.३४
मिश्रेयके मुरल्यां च वातपत्त्रोऽथ मुस्तके ।
अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतं ॥२४.३५
तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते ।
धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥२४.३६
वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः ।
जातीफलं तु शैलूषे श्रीफले च सितावरी ॥२४.३७
सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः ।
मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥२४.३८
फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते ।
अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतं ॥२४.३९
कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकं ।
मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥२४.४०
सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला ।
अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥२४.४१
निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका ।
लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥२४.४२
ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा ।
दुरालभा यवासे च यासे च क्षुरको मतः ॥२४.४३
गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः ।
पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥२४.४४
सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे ।
मुनिद्रुर्घण्टुकेऽगस्त्येऽथामृणालमुशीरके ॥२४.४५
लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके ।
वटे प्लक्षे च शृङ्गी स्यात्कान्तारो वनवंशयोः ॥२४.४६
भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके ।
मूलकं च यमानी तु दीपिकाबस्तमोदयोः ॥२४.४७
एलवालुककर्कट्योर्वालुकं क्षीरभूरुहं ।
ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥२४.४८
रीत्यां पुष्पाञ्जने रीतिः सचिवो मन्त्रिधूर्तयोः ।
चाणका मूलके मिश्रे शालयोऽथार्कसारिवे ॥२४.४९
आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः ।
लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥२४.५०
दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी ।
उभे चर्मकषायां तु नीवारे पिण्डकर्बुरे ॥२४.५१
मुनिप्रियो वरायां तु गुडूची तु विडङ्गके ।
रसं तु पारदे बोले रसः पारदचर्मणोः ॥२४.५२
भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्विभी ।
किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥२४.५३
चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके ।
त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥२४.५४
वल्लरी चाथ कलभो धुस्तूरे च गजार्भके ।
त्रुटिनीलिकयोरेला शिखण्डी च मयूरके ॥२४.५५
सुवर्णयूथिकायां च कारवे रुचके तथा ।
तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके ॥२४.५६
स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा ।
कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥२४.५७
धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि ।
घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥२४.५८
पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः ।
कपिकच्छ्वां त्वपामार्गे मर्कटी चान्यपक्षिणी ॥२४.५९
भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ ।
दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥२४.६०
क्षुद्राश्मभेदे चाङ्गेर्यां अतसी शालिपर्णिका ।
एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥२४.६१
वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता ।
सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥२४.६२
मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके ।
निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितं ॥२४.६३
माषपर्ण्यां तु गुञ्जायां काम्भोजी चाथ पूतना ।
गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥२४.६४
अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः ।
तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥२४.६५
वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः ।
क्षीरं दुग्धे तवक्षीरे क्षवथुः क्षुतकासयोः ॥२४.६६
सितमन्दारके पुष्पविशेषे कुरवः स्मृतः ।
सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥२४.६७
कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका ।
सिन्दुवारे तु नीलिन्यां पिके चैवाथ कोकिला ॥२४.६८
कोकिलाक्षे च गान्धार्यां पत्री स्यात्सा यवासके ।
चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥२४.६९
मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके ।
गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥२४.७०
चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता ।
फञ्जी योजनबल्यां तु भार्ग्यां चैवाथ नीलिका ॥२४.७१
मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलं ।
ख्यातामृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥२४.७२
इक्षुरके वक्रशल्यां कटुबिम्बी प्रचक्षते ।
दन्त्यन्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥२४.७३
अभया च समाख्याता हरीतक्यमृणालयोः ।
जन्तुकायां जनन्यां तु भ्रामरी च भिषग्वरैः ॥२४.७४
गोरसे रोचने गव्यं कार्पास्यां चव्यचव्यके ।
गोरोचना रोचनायां ख्याता स्याद्वंशरोचना ॥२४.७५
ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता ।
अमृते शालिपर्ण्यां तु सुधा च परिकीर्तिता ।
रसराजः समाख्यातः पारदे च रसाञ्जने ॥२४.७६
वल्लीकरञ्जे सितपाटलायां कुबेरनेत्राथ जटादिमांस्यां ।
मांसी रुदन्त्यां लवणे महीजे कान्तायसाश्मे तु हि रोमकाख्यं ॥२४.७७

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP