संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| कार्थादिवर्ग २ राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - कार्थादिवर्ग २ नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत ढ्व्यर्थाः Translation - भाषांतर सौराष्ट्र्यां रुचिदे चैव संधानं च प्रचक्षते ।पलाशिके शटी लाक्षा कितवश्चोरके शठे ॥२४.१बलाका बर्हिणश्चैव मेघानन्दः प्रकीर्तितः ।आकाशेऽभ्रके गगनं जलूका मत्कुणास्रपोः ॥२४.२नासानक्षत्रयोर्नाडी कोलायां शुण्डिके कणा ।ज्वरघ्नश्छिन्नवास्तूके ललना चारसर्जयोः ॥२४.३मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका ।मुद्गरे सप्तपर्णे स्यात्सप्तच्छदं उदाहृतं ॥२४.४कृत्रिमकं विडे काचे पाक्यं च यवजे विडे ।सर्पान्तरे पटोले च कुलकः समुदाहृतः ॥२४.५जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी ।मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥२४.६कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते ।वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥२४.७चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः ।चपला मद्यमागध्योर्धरण्यां खदिरे क्षमा ॥२४.८सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा ।काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥२४.९ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा ।कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुमाञ्जने ॥२४.१०शटी गन्धनिशायां च चोरके चाथ कर्कटी ।देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥२४.११मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता ।वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥२४.१२बर्हिर्दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः ।आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥२४.१३वस्त्रे तमालपत्त्रे च अंशुकः समुदाहृतः ।दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥२४.१४कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः ।वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकं ॥२४.१५माषपर्ण्यां शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः ।अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥२४.१६काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके ।दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥२४.१७काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके ।भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः ।कटुकागजपिप्पल्योः ख्याता च शकुलादनी ॥२४.१८मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे ।मदने कुटिले चैव तगरं चाथ रक्तिका ॥२४.१९गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे ।तगरेऽथ यवाह्वायां यवक्षारं यवासिका ॥२४.२०अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः ।मधुपुष्पं च शोफघ्नी शालिपर्णीपुनर्नवे ।बालपत्त्रो यवासे च खदिरे चाथ बालके ॥२४.२१उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः ।लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे ।व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥२४.२२स्वादुकण्टकं आचख्युर्गोक्षुरे च विकङ्कते ।वंशबीजे यवफलो वत्सके धान्यमार्कवे ॥२४.२३देवप्रियः अगस्त्यः स्याद्वचा श्वेतादिपिच्छरी ।गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥२४.२४कुङ्कुमे रामठे बाह्लिर्बलायामोदनी भवेत् ।महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥२४.२५कस्तूरी मृगनाभौ च धुस्तूरे परिकीर्तिता ।हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥२४.२६तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः ।तारं स्यान्माषपर्ण्यां तु लिङ्ग्यां चाहुः स्वयम्भुवं ॥२४.२७सहस्रवेधी कस्तूर्यां रामठेऽथाब्जकेसरे ।पुंनागे तुङ्गं आचख्युस्त्रिवृद्धान्यविशेषयोः ॥२४.२८मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा ।श्रीगन्धं गन्धपाषाणे गन्धसारेऽथ पिच्छिले ॥२४.२९शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे ।मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ॥२४.३०स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी ।तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥२४.३१लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः ।बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलं ॥२४.३२उदुम्बरे बिल्ववृक्षे लज्जाखदिरवृक्षयोः ।खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥२४.३३ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः ।मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥२४.३४मिश्रेयके मुरल्यां च वातपत्त्रोऽथ मुस्तके ।अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतं ॥२४.३५तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते ।धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥२४.३६वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः ।जातीफलं तु शैलूषे श्रीफले च सितावरी ॥२४.३७सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः ।मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥२४.३८फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते ।अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतं ॥२४.३९कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकं ।मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥२४.४०सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला ।अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥२४.४१निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका ।लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥२४.४२ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा ।दुरालभा यवासे च यासे च क्षुरको मतः ॥२४.४३गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः ।पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥२४.४४सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे ।मुनिद्रुर्घण्टुकेऽगस्त्येऽथामृणालमुशीरके ॥२४.४५लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके ।वटे प्लक्षे च शृङ्गी स्यात्कान्तारो वनवंशयोः ॥२४.४६भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके ।मूलकं च यमानी तु दीपिकाबस्तमोदयोः ॥२४.४७एलवालुककर्कट्योर्वालुकं क्षीरभूरुहं ।ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥२४.४८रीत्यां पुष्पाञ्जने रीतिः सचिवो मन्त्रिधूर्तयोः ।चाणका मूलके मिश्रे शालयोऽथार्कसारिवे ॥२४.४९आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः ।लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥२४.५०दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी ।उभे चर्मकषायां तु नीवारे पिण्डकर्बुरे ॥२४.५१मुनिप्रियो वरायां तु गुडूची तु विडङ्गके ।रसं तु पारदे बोले रसः पारदचर्मणोः ॥२४.५२भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्विभी ।किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥२४.५३चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके ।त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥२४.५४वल्लरी चाथ कलभो धुस्तूरे च गजार्भके ।त्रुटिनीलिकयोरेला शिखण्डी च मयूरके ॥२४.५५सुवर्णयूथिकायां च कारवे रुचके तथा ।तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके ॥२४.५६स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा ।कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥२४.५७धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि ।घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥२४.५८पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः ।कपिकच्छ्वां त्वपामार्गे मर्कटी चान्यपक्षिणी ॥२४.५९भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ ।दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥२४.६०क्षुद्राश्मभेदे चाङ्गेर्यां अतसी शालिपर्णिका ।एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥२४.६१वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता ।सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥२४.६२मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके ।निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितं ॥२४.६३माषपर्ण्यां तु गुञ्जायां काम्भोजी चाथ पूतना ।गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥२४.६४अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः ।तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥२४.६५वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः ।क्षीरं दुग्धे तवक्षीरे क्षवथुः क्षुतकासयोः ॥२४.६६सितमन्दारके पुष्पविशेषे कुरवः स्मृतः ।सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥२४.६७कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका ।सिन्दुवारे तु नीलिन्यां पिके चैवाथ कोकिला ॥२४.६८कोकिलाक्षे च गान्धार्यां पत्री स्यात्सा यवासके ।चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥२४.६९मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके ।गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥२४.७०चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता ।फञ्जी योजनबल्यां तु भार्ग्यां चैवाथ नीलिका ॥२४.७१मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलं ।ख्यातामृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥२४.७२इक्षुरके वक्रशल्यां कटुबिम्बी प्रचक्षते ।दन्त्यन्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥२४.७३अभया च समाख्याता हरीतक्यमृणालयोः ।जन्तुकायां जनन्यां तु भ्रामरी च भिषग्वरैः ॥२४.७४गोरसे रोचने गव्यं कार्पास्यां चव्यचव्यके ।गोरोचना रोचनायां ख्याता स्याद्वंशरोचना ॥२४.७५ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता ।अमृते शालिपर्ण्यां तु सुधा च परिकीर्तिता ।रसराजः समाख्यातः पारदे च रसाञ्जने ॥२४.७६वल्लीकरञ्जे सितपाटलायां कुबेरनेत्राथ जटादिमांस्यां ।मांसी रुदन्त्यां लवणे महीजे कान्तायसाश्मे तु हि रोमकाख्यं ॥२४.७७ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP