संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| पिप्पल्यादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - पिप्पल्यादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत पिप्पल्यादिवर्ग Translation - भाषांतर चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा ।आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥५.१चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयं ।कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गुपत्रिका ॥५.२हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवं ।सौवर्चलं च काचाह्वं विडं च गडनामकं ॥५.३सामुद्रं द्रौणिकं चान्यदौषरं रोमकं तथा ।नवधा लवणं प्रोक्तं अजमोदा च रेणुका ॥५.४बोलं कर्चूरकः पाठा वृक्षाम्लश्चाम्लवेतसं ।कटुकातिविषा मुस्ता द्वयं यष्टीमधुद्वयं ॥५.५भार्गी पुष्करमूलं च शृङ्ग्यथो दन्तिकाद्वयं ।जैपालश्च त्रिवृद्द्वेधा त्वक्पत्रं नागकेशरं ॥५.६तवक्षीरं च तालीसपत्राख्यं वंशरोचना ।मञ्जिष्ठा च चतुर्धा स्याद्धरिद्रे च द्विधा मते ॥५.७लाक्षा चालक्तको लोध्रो धातक्यब्धिफलं तथा ।निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥५.८अब्धिफेनं अफेनं च टङ्कणौ साकुरुण्डकं ।हिमावली हस्तिमदः स्वर्जिको लोणकं तथा ॥५.९वज्रको यवजश्चाथ सर्वक्षारोऽथ मायिका ।औषधान्यभिधीयन्ते षडङ्गमितसंख्यया ॥५.१०पिप्पली कृकरा शौण्डी चपला मागधी कणा ।कटुबीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥५.११श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा ।उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥५.१२पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका ।दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥५.१३गजोषणा चव्यफला चव्यजा गजपिप्पली ।श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी ।वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥५.१४गजोषणा कटूष्णा च रूक्षा मलविशोषणी ।बलासवातहन्त्री च स्तन्यवर्णविवर्धिनी ॥५.१५सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा ।पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥५.१६अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला ।जीवाली जीवनेत्रा च कुरवी षोडशाह्वया ॥५.१७सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा ।कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥५.१८वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानं एतत् ।क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानं ॥५.१९वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी ।आमा भवेद्गुणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥५.२०ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः ।कोलमूलं कटुग्रन्थि कटुमूलं कटूषणं ॥५.२१सर्वग्रन्थि च पत्राढ्यं विरूपं शोणसम्भवं ।सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश्चतुर्दश ॥५.२२कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनं ।दीपनं वातरोगघ्नं रोचनं पित्तकोपनं ॥५.२३शुण्ठी महौषधं विश्वं नागरं विश्वभेषजं ।विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणं ॥५.२४सौपर्णं शृङ्गवेरं च कफारिश्चार्द्रकं स्मृतं ।शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयं ॥५.२५शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा ।शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥५.२६आर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरं ।शृङ्गवेरं महीजं च सैकतेष्टं अनूपजं ॥५.२७अपाकशाकं चार्द्राख्यं राहुच्छत्रं सुशाककं ।शार्ङ्गं स्यादार्द्रशाकं च सच्छाकं ऋतुभूह्वयं ॥५.२८कटूष्णं आर्द्रकं हृद्यं विपाके शीतलं लघु ।दीपनं रुचिदं शोफकफकण्ठामयापहं ॥५.२९मरिचं पलितं श्यामं कोलं वल्लीजं ऊषणं ।यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनं ॥५.३०कटुकं च शिरोवृत्तं वीरं कफविरोधि च ।रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितं ॥५.३१मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनं ।समीरकृमिहृद्रोगहरं च रुचिकारकं ॥५.३२सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलं ।धवलं चन्द्रकं एतन्मुनिनाम गुणाधिकं च वश्यकरं ॥५.३३कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनं ।अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनं ॥५.३४धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा ।कुस्तुम्बुरुश्चावलिका छत्रधान्यं वितुन्नकं ॥५.३५सुगन्धिः शाकयोग्यश्च सूक्ष्मपत्रो जनप्रियः ।धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयं ॥५.३६धान्यकं मधुरं शीतं कषायं पित्तनाशनं ।ज्वरकासतृषाच्छर्दिकफहारि च दीपनं ॥५.३७यवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः ।दीपनी चोग्रगन्धा च वातारिर्भूकदम्बकः ॥५.३८यवजो दीपनीयश्च शूलहन्त्री यवानिका ।उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥५.३९यवानी कटुतिक्तोष्णा वातार्शःश्लेष्मनाशनी ।शूलाध्मानक्रिमिच्छर्दिमर्दनी दीपनी परा ॥५.४०चव्यकं चविका चव्यं वशिरो गन्धनाकुली ।वल्ली च कोलवल्ली च कोलं कुटलमस्तकं ।तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥५.४१चव्यं स्यादुष्णकटुकं लघु रोचनदीपनं ।जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनं ॥५.४२चित्रकोऽग्निश्च शार्दूलश्चित्रपाली कटुः शिखी ।कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा ॥५.४३अनलो दारुणो वह्निः पावकः शबलस्तथा ।पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ॥५.४४चित्रकोऽग्निसमः पाके कटुः शोफकफापहः ।वातोदरार्शोग्रहणीक्रिमिकण्डूतिनाशनः ॥५.४५कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽग्निर्दाहकः पावकश्च ।चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्याद्रुद्राह्वश्चित्रकोऽन्यो गुणाढ्यः ॥५.४६स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः ।रसे नियामको लोहे वेधकश्च रसायनः ॥५.४७विडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका ।वातारिस्तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥५.४८कैरली गह्वरामोघा कपाली चित्रतण्डुला ।वरा सुचित्रबीजा च जन्तुहन्त्री च षोडश ॥५.४९विडङ्गा कटुरुष्णा च लघुर्वातकफार्तिनुत् ।अग्निमान्द्यारुचिभ्रान्तिक्रिमिदोषविनाशनी ॥५.५०वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा ।रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥५.५१वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् ।वातज्वरातिसारघ्नी वान्तिकृन्मादनुत् ॥५.५२मेध्या श्वेतवचा त्वन्या षड्ग्रन्था दीर्घपत्रिका ।तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥५.५३श्वेतवचातिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत् ।वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥५.५४कुलञ्जो गन्धमूलश्च तीक्ष्णमूलः कुलञ्जनः ।कुलञ्जः कटुतिक्तोष्णो दीपनो मुखदोषनुत् ॥५.५५जीरको जरणो जीरो जीर्णो दीप्यश्च दीपकः ।अजाजिको वह्निशङ्खो मागधश्च नवाह्वयः ॥५.५६जीरकः कटुरुष्णश्च वातहृद्दीपनः परः ।गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत्परः ॥५.५७गौरादिजीरकस्त्वन्योऽजाजी स्यात्श्वेतजीरकः ।कणाह्वा कणजीर्णा च कणा दीप्यः सितादिकः ।ज्ञेया दीर्घकणा चैव सिताजाजी दशाह्वया ॥५.५८गौराजाजी हिमा रुच्या कटुर्मधुरदीपनी ।क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥५.५९कृष्णा तु जरणा काली बहुगन्धा च भेदिनी ।कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥५.६०काश्मीरजीरका वर्षा काली स्याद्दन्तशोधनी ।कालमेषी सुगन्धा च विज्ञेया बाणभूह्वया ॥५.६१जरणा कटुरुष्णा च कफशोफनिकृन्तनी ।रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥५.६२दीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः ।मनोज्ञा जरणी जीर्णा तरुणी स्थूलजीरकः ।सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ॥५.६३पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् ।श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥५.६४बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा ।वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥५.६५जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः ।जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥५.६६मेथिका मेथिनी मेथी दीपनी बहुपत्रिका ।वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥५.६७वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी ।कुञ्चिका बहुपर्णी च पीतबीजा मुनीन्दुधा ॥५.६८मेथिका कटुरुष्णा च रक्तपित्तप्रकोपणी ।अरोचकहरा दीप्तिकरा वातघ्नदीपनी ॥५.६९पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः ।तन्वी च दारुपत्री च बिल्वी बाष्पी नवाह्वया ॥५.७०हिङ्गुपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत् ।आमक्रिमिहरा रुच्या पथ्या दीपनपाचनी ॥५.७१हिङ्गूग्रगन्धं भूतारिर्वाह्लीकं जन्तुनाशनं ।शूलगुल्मादिरक्षोघ्नं उग्रवीर्यं च रामठं ॥५.७२अगूढगन्धं जरणं भेदनं सूपधूपनं ।दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधं ॥५.७३हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहं ।विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनं ॥५.७४नाडीहिङ्गुः पलाशाख्या जन्तुका रामठी च सा ।वंशपत्री च पिण्डाह्वा सुवीर्या हिङ्गुनाडिका ॥५.७५नाडीहिङ्गुः कटूष्णा च कफवातार्तिशान्तिकृत् ।विष्ठाविबन्धदोषघ्नं आनाहामयहारि च ॥५.७६अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भोऽग्निजः स्मृतः ।वडवाग्निमलो ज्ञेयो जरायुश्चाग्निसम्भवः ॥५.७७स्यादग्निजारः कटुरुष्णवीर्यस्तुण्डामयो वातकफापहश्च ।पित्तप्रदः सोऽधिकसंनिपातशूलार्तिशीतामयनाशकश्च ॥५.७८जाराभो दहनस्पर्शी पिच्छिलः सागरे भवः ।जरायुस्तच्चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥५.७९रास्ना युक्तरसा रम्या श्रेयसी रसना रसा ।सुगन्धिमूला सुरसा रसाढ्यातिरसा दश ॥५.८०रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा ।ज्ञेये दले श्रेष्ठे तृणरास्ना च मध्यमा ॥५.८१रास्ना गुरुश्च तिक्तोष्णा विषवातास्रकासजित् ।शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥५.८२स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला ।सुरभित्वक्च महैला पृथ्वी कन्या कुमारिका चैन्द्री ॥५.८३कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा ।इन्द्राणी दिव्यगन्धा च विज्ञेयाष्टादशाह्वया ॥५.८४एला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्त्रुटिः ।कपोतवर्णी गौराङ्गी बाला बलवती हिमा ॥५.८५चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी ।गर्भारिर्गन्धफलिका कायस्थाष्टादशाह्वया ॥५.८६एलाद्वयं शीतलतिक्तं उक्तं सुगन्धि पित्तार्तिकफापहारि ।करोति हृद्रोगमलार्तिवस्तिशूलघ्नं अत्र स्थविरा गुणाढ्या ॥५.८७सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवं ।शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधं ॥५.८८सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनं ।त्रिदोषशमनं पूतं व्रणदोषविबन्धजित् ॥५.८९सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तं इति क्रमात् ।रसवीर्यविपाकेषु गुणाढ्यं नूतनं शिवं ॥५.९०सौवर्चलं तु रुचकं तिलकं हृद्यगन्धकं ।अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥५.९१सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् ।ऊर्ध्ववातामशूलार्तिविबन्धारोचकान्जयेत् ॥५.९२नीलं काचोद्भवं काचं तिलकं काचसम्भवं ।काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतं ॥५.९३काचोत्थं हृद्यगन्धं च तत्काललवणं तथा ।कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥५.९४काचादिलवणं रुच्यं ईषत्क्षारं च पित्तलं ।दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥५.९५विडं द्राविडकं खण्डं कृतकं क्षारं आसुरं ।सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥५.९६विडं उष्णं च लवणं दीपनं वातनाशनं ।रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनं ॥५.९७गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजं ।गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवं ॥५.९८गडोत्थं तूष्णलवणं ईषदम्लं मलापहं ।दीपनं कफवातघ्नं अर्शोघ्नं कोष्ठशोधनं ॥५.९९सामुद्रकं तु सामुद्रं समुद्रलवणं शिवं ।वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजं ॥५.१००सामुद्रं लघु हृद्यं च पलितास्रदपित्तदं ।विदाहि कफवातघ्नं दीपनं रुचिकृत्परं ॥५.१०१द्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवं ।द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञं ॥५.१०२द्रौणेयं लवणं पाके नात्युष्णं अविदाहि च ।भेदनं स्निग्धं ईषच्च शूलघ्नं चाल्पपित्तलं ॥५.१०३औषरकं सार्वगुणं सार्वरसं सर्वलवणं ऊषरजं ।साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥५.१०४औषरं तु कटु क्षारं तिक्तं वातकफापहं ।विदाहि पित्तकृद्ग्राहि मूत्रसंशोषकारि च ॥५.१०५रोमकं औद्भिदं उक्तं वसुकं वसु पांशुलवणं ऊषरजं ।पांशवं औषरं ऐरिणं और्वं सार्वसहं रुद्रैः ॥५.१०६रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनं ।दाहशोषकरं ग्राहि पित्तकोपकरं परं ॥५.१०७अजमोदा खराह्वा च बस्तमोदा च मर्कटी ।मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥५.१०८मायूरी शिखिमोदा च मोदाढ्या वह्निदीपिका ।ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका ।मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥५.१०९अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रुचिकृत् ।शूलाध्मानारोचकजठरामयनाशनी चैव ॥५.११०रेणुका कपिला कान्ता नन्दिनी महिला द्विजा ।राजपुत्री हिमा रेणुः पाण्डुपत्री हरेणुका ॥५.१११सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी ।कपिलोमा हैमवती पाण्डुपत्री च विंशतिः ॥५.११२रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी ।तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥५.११३बोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषं ।निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकं ॥५.११४रसगन्धं महागन्धं विश्वं च शुभगन्धकं ।विश्वगन्धं गन्धरसं व्रणारिर्वसुभूह्वयं ॥५.११५बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् ।कफपित्तामयान्हन्ति प्रदरादिरुजापहं ॥५.११६कर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः ।वेधमुख्यो गन्धसारो जटिलश्चाष्टनामकः ॥५.११७कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः ।मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥५.११८पाठाम्बष्ठाम्बष्ठिका स्यात्प्राचीना पापचेलिका ।पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥५.११९एकाष्ठीला कुचैली च दीपनी वरतिक्तका ।तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी ।मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥५.१२०पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा ।भग्नसन्धानकृत्पित्तदाहातीसारशूलहृत् ॥५.१२१वृक्षाम्लं अम्लशाकं स्याच्चुक्राम्लं तित्तिडीफलं ।शाकाम्लं अम्लपूरं च पूराम्लं रक्तपूरकं ॥५.१२२चूडाम्लबीजाम्लफलाम्लकं स्यादम्लादिवृक्षाम्लफलं रसाम्लं ।श्रेष्ठाम्लं अत्यम्लं अथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यं ॥५.१२३वृक्षाम्लं अम्लं कटुकं कषायं सोष्णं कफार्शोघ्नं उदीरयन्ति ।तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥५.१२४अम्लोऽम्लवेतसो वेधी रसाम्लो वीरवेतसः ।वेतसाम्लश्चाम्लसारः शतवेधी च वेधकः ॥५.१२५भीमश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः ।अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥५.१२६सहस्रवेधी वीराम्लो गुल्मकेतुर्धराक्षिधा ।शङ्खमांसादिद्रावी स्याद्द्विधा चैवाम्लवेतसः ॥५.१२७अम्लवेतसं अत्यम्लं कषायोष्णं च वातजित् ।कफार्शःश्रमगुल्मघ्नं अरोचकहरं परं ॥५.१२८कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी ।चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥५.१२९सादनी शतपर्वा स्यात्चक्राङ्गी मत्स्यभेदिनी ।अशोकरोहिणी कृष्णा कृष्णमेदा महौषधी ॥५.१३०कट्व्यञ्जनी काण्डरुहा कटुश्च कटुरोहिणी ।केदारकटुकारिष्टाप्यामघ्नी पञ्चविंशतिः ॥५.१३१कटुकातिकटुस्तिक्ता शीतपित्तास्रदोषजित् ।बलासारोचकश्वासज्वरहृद्रेचनी च सा ॥५.१३२अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा ।विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥५.१३३वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता ।अरुणोपविषा चैव ज्ञेया षोडशसम्मिता ॥५.१३४कटूष्णातिविषा तिक्ता कफपित्तज्वरापहा ।आमातीसारकासघ्नी विषच्छर्दिविनाशनी ॥५.१३५त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा ।रसवीर्यविपाकेषु निर्विशेषगुणा च सा ॥५.१३६दोलायां गोमयक्वाथे पचेदतिविषां ततः ।सूर्यतापे भवेच्छुष्का योजयेत्तां भिषग्वरः ॥५.१३७मुस्ताभद्रावारिदाम्भोदमेघा जीमूतोऽब्दो नीरदोऽब्भ्रं घनश्च ।गाङ्गेयं स्याद्भद्रमुस्ता वराही गुञ्जा ग्रन्थिर्भद्रकासी कसेरुः ॥५.१३८क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर्ग्रन्थिला हिमा ।वन्या राजकसेरुश्च कच्छोत्था पञ्चविंशतिः ॥५.१३९भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी ।पित्तज्वरकफघ्नी च ज्ञेया सङ्ग्रहणी च सा ॥५.१४०अपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा ।चक्राङ्का नादेयी चूडाला पिण्डमुस्ता च ॥५.१४१शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा ।सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥५.१४२तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् ।पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥५.१४३यष्टीमधुर्मधुयष्टी मधुवल्ली मधुस्रवा ।मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितं ॥५.१४४मधुरं यष्टिमधुकं किंचित्तिक्तं च शीतलं ।चक्षुष्यं पित्तहृद्रुच्यं शोषतृष्णाव्रणापहं ॥५.१४५अन्यत्क्लीतनं उक्तं क्लीतनकं क्लीतनीयकं मधुकं ।मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥५.१४६शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता ।सामान्येन मतेयं एकादशसंज्ञा बहुज्ञधिया ॥५.१४७क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहं ।शीतलं गुरु चक्षुष्यं अस्रपित्तापहं परं ॥५.१४८भार्ङ्गी गर्दभिशाकश्च फञ्जी चाङ्गारवल्लरी ।वर्षा ब्राह्मणयष्टिश्च बर्बरो भृङ्गजा च सा ॥५.१४९पद्मा यष्टिश्च भारङ्गी वातारिः कासजित्परं ।सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ॥५.१५०भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी ।शोफव्रणक्रिमिघ्नी च दाहज्वरनिवारिणी ॥५.१५१मूलं पुष्करमूलं च पुष्करं पद्मपत्रकं ।पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयं ॥५.१५२काश्मीरं ब्रह्मतीर्थं च श्वासारिर्मूलपुष्करं ।ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥५.१५३पुष्करं कटुतिक्तोष्णं कफवातज्वरापहं ।श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनं ॥५.१५४शृङ्गी कुलीरशृङ्गी स्यात्घोषा च वनमूर्धजा ।चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥५.१५५कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका ।चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥५.१५६तिक्ता कर्कटशृङ्गी तु गुरुरुष्णानिलापहा ।हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥५.१५७दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा ।भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद्वक्रदन्ता विशल्या ॥५.१५८मधुपुष्पैरण्डफला भद्राण्येरण्डपत्रिका ।उदुम्बरदला चैव तरुणी चाणुरेवती ।विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥५.१५९दन्ती कटूष्णा शूलामत्वग्दोषशमनी च सा ।अर्शोव्रणाश्मरीशल्यशोधनी दीपनी परा ॥५.१६०अन्या दन्ती केशरुहा विषभद्रा जयावहा ।आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥५.१६१अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा ।शूलकुष्ठामदोषघ्नी त्वगामयविनाशनी ॥५.१६२रेचको जयपालश्च सारकस्तित्तिरीफलं ।दन्तीबीजं मलद्रावि ज्ञेयं स्याद्बीजरेचनी ॥५.१६३कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजं उक्तं ।बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश्च बीजं ॥५.१६४जैपालः कटुरुष्णश्च क्रिमिहारी विरेचनः ।दीपनः कफवातघ्नो जठरामयशोधनः ॥५.१६५उक्ता त्रिवृन्मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी ।कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥५.१६६त्रिवृत्तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् ।कुष्ठकण्डूव्रणान्हन्ति प्रशस्ता च विरेचने ॥५.१६७रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका ।कुलवर्णा मसूरी चाप्यमृता काकनासिका ॥५.१६८रक्ता त्रिवृद्रसे तिक्ता कटूष्णा रेचनी च सा ।ग्रहणीमलविष्टम्भहारिणी हितकारिणी ॥५.१६९त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनं ।शकलं सैंहलं वन्यं सुरसं रामवल्लभं ॥५.१७०उत्कटं बहुगन्धं च विज्जुलं च वनप्रियं ।लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥५.१७१त्वचं तु कटुकं शीतं कफकासविनाशनं ।शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥५.१७२पत्रं तमालपत्रं च पत्रकं छदनं दलं ।पलाशं अंशुकं वासस्तापसं सुकुमारकं ॥५.१७३वस्त्रं तमालकं रामं गोपनं वसनं तथा ।तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयं ॥५.१७४पत्रकं लघु तिक्तोष्णं कफवातविषापहं ।वस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनं ॥५.१७५किञ्जल्कं कनकाह्वं च केसरं नागकेशरं ।चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ॥५.१७६सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरं ।फणिपुन्नागयोगादि केसरं पञ्चभूह्वयं ॥५.१७७नागकेशरं अल्पोष्णं लघु तिक्तं कफापहं ।वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहं ॥५.१७८तवक्षीरं पयःक्षीरं यवजं गवयोद्भवं ।अन्यद्गोधूमजं चान्यत्पिष्टिकातण्डुलोद्भवं ॥५.१७९अन्यच्च तालसम्भूतं तालक्षीरादिनामकं ।वनगोक्षीरजं श्रेष्ठं अभावेऽन्यदुदीरितं ॥५.१८०तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् ।क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥५.१८१तालीसपत्रं तालीशं पत्राख्यं च शुकोदरं ।धात्रीपत्त्रं चार्कवेधं करिपत्रं घनच्छदं ॥५.१८२नीलं नीलाम्बरं तालं तालीपत्रं तलाह्वयं ।तालीसपत्रकस्येति नामान्याहुस्त्रयोदश ॥५.१८३तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् ।कासहिक्काक्षयश्वासच्छर्दिदोषविनाशकृत् ॥५.१८४स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा ।त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥५.१८५त्वक्सारा कर्मरी श्वेतावंशकर्पूररोचने ।तुङ्गा रोचनिका पिङ्गा नवेन्दुर्वंशशर्करा ॥५.१८६स्याद्वंशरोचना रूक्षा कषाया मधुरा हिमा ।रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥५.१८७तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरं ।वंशक्षीरीसमं प्रोक्तं तदभावेऽन्यवस्तुजं ॥५.१८८गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु ।सुगन्धि द्रावकं शुभ्रं अन्यत्स्वल्पगुणं स्मृतं ॥५.१८९मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका ।समङ्गा विकसा पद्मा रोहिणी कालमेषिका ॥५.१९०भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा ।मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥५.१९१क्षेत्रिणी चैव रागाढ्या भण्डीरी कालभाण्डिका ।अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥५.१९२भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा ।त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥५.१९३मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस्तथा ।व्रणमेहज्वरश्लेष्मविषनेत्रामयापहा ॥५.१९४चोलश्च योजनी कौञ्जी सिंहिली च चतुर्विधा ।मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥५.१९५हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा ।हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥५.१९६हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी ।पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥५.१९७लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया ।श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥५.१९८हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् ।मेहकण्डूव्रणान्हन्ति देहवर्णविधायिनी ॥५.१९९अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका ।कालेयकं पीतदारु स्थिररागा च कामिनी ॥५.२००कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता ।कालीयकं कामवती दारुपीता पचम्पचा ।स्यात्कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥५.२०१तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् ।कण्डूविसर्पत्वग्दोषविषकर्णाक्षिदोषहा ॥५.२०२लाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा ।जतु च क्रिमिजा चैव द्रुमव्याधिरलक्तकः ॥५.२०३पलाशी मुद्रणी दीप्तिर्जन्तुका गन्धमादनी ।नीला द्रवरसा चैव पित्तारिर्मुनिभूह्वया ॥५.२०४लाक्षा तिक्तकषाया स्यात्श्लेष्मपित्तार्तिदोषनुत् ।विषरक्तप्रशमनी विषमज्वरनाशनी ॥५.२०५अलक्तको जन्तुरसो रागो निर्भर्त्सनस्तथा ।जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥५.२०६अलक्तकः सुतिक्तोष्णः कफवातामयापहः ।कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥५.२०७लोध्रो रोध्रो भिल्लतरुश्चिल्लकः काण्डकीलकः ।तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥५.२०८तिल्वकः काण्डहीनश्च शावरो हेमपुष्पकः ।भिल्ली शावरकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥५.२०९क्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः ।जीर्णबुध्नो बृहद्वल्को जीर्णपत्रोऽक्षिभेषजः ॥५.२१०शावरः श्वेतरोध्रश्च मार्जनो बहलत्वचः ।पट्टी लाक्षाप्रसादश्च वल्कलो बाणभूह्वयः ॥५.२११लोध्रद्वयं कषायं स्यात्शीतं वातकफास्रनुत् ।चक्षुष्यं विषहृत्तत्र विशिष्टो वल्करोध्रकः ॥५.२१२धातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी ।अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥५.२१३कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी ।गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी ।तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसम्मिता ॥५.२१४धातकी कटुरुष्णा च मदकृद्विषनाशनी ।प्रवाहिकातिसारघ्नी विसर्पव्रणनाशिनी ॥५.२१५समुद्रनाम प्रथमं पश्चात्फलं उदाहरेत् ।समुद्रफलं इत्यादि नाम वाच्यं भिषग्वरैः ॥५.२१६फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि ।त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥५.२१७निर्विषापविषा चैव विविषा विषहा परा ।विषहन्त्री विषाभावा ह्यविषा विषवैरिणी ॥५.२१८निर्विषा तु कटुः शीता कफवातास्रदोषनुत् ।अनेकविषदोषघ्नी व्रणसंरोपणी च सा ॥५.२१९विषं आहेयं अमृतं गरलं दारदं गरं ।कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकं ॥५.२२०नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरं ।मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥५.२२१अमृतं स्यात्वत्सनाभो विषं उग्रं महौषधं ।गरलं मरणं नागं स्तोककं प्राणहारकं ।गरलं स्थावरादि स्यात्प्रोक्तं चैकादशाह्वयं ॥५.२२२वत्सनाभोऽतिमधुरः सोष्णो वातकफापहः ।कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥५.२२३स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ ।नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥५.२२४विषस्याष्टादशभिदाश्चतुर्वर्गाश्च यत्पृथक् ।तदत्र नोक्तं अस्माभिर्ग्रन्थगौरवभीरुभिः ॥५.२२५शटी शठी पलाशश्च षड्ग्रन्था सुव्रता वधूः ।सुगन्धमूला गन्धाली शटिका च पलाशिका ॥५.२२६सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका ।सौम्या हिमोद्भवा गन्धवधूर्नागेन्दुसम्मिता ॥५.२२७शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च ।कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥५.२२८अन्या तु गन्धपत्त्रा स्यात्स्थूलास्या तिक्तकन्दका ।वनजा शटिका वन्या स्तवक्षीर्येकपत्त्रिका ॥५.२२९गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्त्रिका ।दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥५.२३०गन्धपत्त्रा कटुः स्वादुस्तीक्ष्णोष्णा कफवातजित् ।कासच्छर्दिज्वरान्हन्ति पित्तकोपं करोति च ॥५.२३१समुद्रफेनं फेनश्च वार्धिफेनं पयोधिजं ।सुफेनं अब्धिहिण्डीरं सामुद्रं सप्तनामकं ॥५.२३२समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् ।कफकण्ठामयघ्नं च रुचिकृत्कर्णरोगहृत् ॥५.२३३अफेनं खस्खसरसो निफेनं चाहिफेनकं ।अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदं ॥५.२३४चतुर्विधं अफेनं स्यात्जारणं मारणं तथा ।धारणं सारणं चैव क्रमाद्वक्ष्ये तु लक्षणं ॥५.२३५श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणं ।धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥५.२३६जारणं जारयेदन्नं मारणं मृत्युदायकं ।धारणं च वयःस्तम्भं सारणं मलसारणं ॥५.२३७टङ्गणष्टङ्कणक्षारो रङ्गः क्षारो रसाधिकः ।लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥५.२३८वर्तुलः कनकक्षारो मलिनो धातुवल्लभः ।त्रयोदशाह्वयश्चायं कथितस्तु भिषग्वरैः ॥५.२३९कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः ।स्थावरादिविषघ्नश्च कासश्वासापहारकः ॥५.२४०द्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणं ।लोहशुद्धिकरं सिन्धुमालतीतीरसम्भवं ।शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधं ॥५.२४१सुश्वेतं टङ्कणं स्निग्धं टूष्णं कफवातनुत् ।आमक्षयापहृच्छ्वासविषकासमलापहं ॥५.२४२साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः ।कुरुण्डः कर्बुरफलः सकुरुण्डश्च सप्तधा ॥५.२४३साकुरुण्डः कषायश्च रुचिकृद्दीपनः परः ।श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥५.२४४हिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः ।अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥५.२४५हिमावली सरा तिक्ता प्लीहगुल्मोदरापहा ।क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥५.२४६हस्तिमदो गजमदो गजदानं मदस्तथा ।कुम्भिमदो दन्तिमदो दानं द्वीपिमदोऽष्टधा ॥५.२४७स्निग्धो हस्तिमदस्तिक्तः केश्योऽपस्मारनाशनः ।विषहृत्कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥५.२४८स्वर्जिक्षारः स्वर्जिकश्च क्षारस्वर्जी सुखार्जिकः ।सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥५.२४९स्वर्जिकः कटुरुष्णश्च तीक्ष्णो वातकफार्तिनुत् ।गुल्माध्मानक्रिमीन्हन्ति व्रणजाठरदोषनुत् ॥५.२५०लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च ।जलजं लवणक्षारं लवणं च क्षारलवणं च ॥५.२५१लोणारक्षारं अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदं ।क्षारं लवणं ईषच्च वातगुल्मादिदोषनुत् ॥५.२५२वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकं ।सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥५.२५३वज्रकं क्षारं अत्युष्णं तीक्ष्णं क्षारं च रेचनं ।गुल्मोदरातिविष्टम्भशूलप्रशमनं सरं ॥५.२५४यवक्षारः स्मृतः पाक्यो यवजो यवसूचकः ।यवशूको यवाह्वश्च यवापत्यं यवाग्रजः ॥५.२५५यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् ।आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः ॥५.२५६सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा ।स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥५.२५७सर्वक्षारो ह्यतिक्षारश्चक्षुष्यो वस्तिशोधनः ।गुदावर्तक्रिमिघ्नश्च मलवस्त्रविशोधनः ॥५.२५८मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकं ।मायाफलं वातहरं कटूष्णकं शैथिल्यसंकोचककेशकार्ष्णयदं ॥५.२५९इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वं ।वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वं ईयात् ॥५.२६०साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात्स्वौजःपात्रविचारणाय विपणेर्मध्यं समध्यासते ।तेषां आश्रयभूमिरेष भणितः पण्यौषधीनां बुधैर्वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥५.२६१यः सौम्येन सदाशयेन कलयन्दिव्यागमानां जनैर्दुर्ग्राहं महिमानं आशु नुदते स्वं जग्मुषां दुर्गतीः ।वर्गः पिप्पलिकादिरेष नृहरेस्तस्येह शस्यात्मनो ।नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठां अगात् ॥५.२६२ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP