संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग ८

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा ।
स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाभया ॥३०.१
एरण्डनद्याम्रलताकरञ्जाः स्याद्ब्रह्मदण्डी पनसः कुसुम्भः ।
स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिरष्टाविति सम्प्रदिष्टाः ॥३०.२
स्वर्णे कपिच्छे दधिनारिकेलयोः स्याज्जीवके चेत्स्थलपद्मके तथा ।
मयूरकेतौ समधूकके तथा माङ्गल्यं अष्टाविति सम्प्रचक्षते ॥३०.३

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP