संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - पर्पटादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


पर्पटो जीवकश्चैवर्षभकः श्रावणी द्विधा ।
मेदाद्वयं ऋद्धिवृद्धी धूम्रपत्त्रा प्रसारणी ॥४.१
चतुष्पाषाणभेदः स्यात्कन्या बर्हिशिखा तथा ।
क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥४.२
ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः ।
चिविल्लो नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥४.३
जम्बूश्च नागदन्ती च विष्णुक्रान्ता कुणञ्जरः ।
भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥४.४
क्षुद्राम्लिका च लज्जाह्वी हंसपादी च काथरा ।
पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः ॥४.५
सर्पिणी चालिर्मत्स्याक्षी गुण्डालावनिपाटली ।
स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥४.६
द्रोणपुष्पीद्वयं चैव झण्डूर्गोरक्षदुग्धिका ।
नवबाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥४.७
पर्पटश्चरको रेणुस्तृष्णारिः खरको रजः ।
शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥४.८
कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः ।
पित्तारिः कटुपत्त्रश्च कवचोऽष्टादशाभिधः ॥४.९
पर्पटः शीतलस्तिक्तः पित्तश्लेष्मज्वरापहः ।
रक्तदाहारुचिग्लानिमदविभ्रमनाशनः ॥४.१०
जीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः ।
चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥४.११
ह्रस्वाङ्गो वृद्धिदश्चोक्तो ह्यायुष्मान्जीवदस्तथा ।
दीर्घायुर्बलदश्चैव नामान्येतानि षोडश ॥४.१२
जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् ।
क्षयदाहज्वरान्हन्ति शुक्रश्लेष्मविवर्धनः ॥४.१३
ऋषभो गोपतिर्धीरो विषाणी धूर्द्धरो वृषः ।
ककुद्मान्पुङ्गवो वोढा शृङ्गी धुर्यश्च भूपतिः ॥४.१४
कामी ऋक्षप्रियश्चोक्षा लाङ्गुली गौश्च बन्धुरः ।
गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥४.१५
ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् ।
शुक्रश्लेष्मकरो दाहक्षयज्वरहरश्च सः ॥४.१६
श्रावणी स्यान्मुण्डितिका भिक्षुः श्रवणशीर्षिका ।
श्रवणा च प्रव्रजिता परिव्राजी तपोधना ॥४.१७
श्रावणी तु कषाया स्यात्कटूष्णा कफपित्तनुत् ।
आमातीसारकासघ्नी विषच्छर्दिविनाशिनी ॥४.१८
महाश्रावणिकान्या सा महामुण्डी च लोचनी ।
कदम्बपुष्पी विकचा क्रोडचूडा पलङ्कषा ॥४.१९
नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा ।
छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा ।
भूकदम्बोऽलम्बुषा स्यादिति सप्तदशाह्वया ॥४.२०
महामुण्ड्युष्णतिक्ता च ईषद्गौल्या मरुच्छिदा ।
स्वरकृद्रोचनी चैव मेहहृच्च रसायनी ॥४.२१
मेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका ।
नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥४.२२
मेदःसारा स्नेहवती मेदिनी मधुरा वरा ।
स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका ।
ऊनविंशत्याह्वया सा मता पूरुषदन्तिका ॥४.२३
मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् ।
राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥४.२४
महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी ।
देवेष्टा सुरमेदा च दिव्या देवमणिस्तथा ॥४.२५
देवगन्धा महाच्छिद्रा ऋक्षार्हा रुद्रसंमिता ।
महामेदाभिधः कन्दो लताजातः सुपाण्डुरः ।
मेदापि शुक्लकन्दः स्यान्मेदोधातुं इव स्रवेत् ॥४.२६
महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् ।
हन्ति दाहास्रपित्तानि क्षयवातज्वरं च सा ॥४.२७
ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी ।
मङ्गल्या स्याल्लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥४.२८
वृद्धिस्तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः सम्पदाशीर्जनेष्टा ।
लक्ष्मीर्भूतिर्मुत्सुखं जीवभद्रा स्यादित्येषा लोकसंज्ञा क्रमेण ॥४.२९
ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले ।
श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥४.३०
तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा ।
वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ॥४.३१
ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला ।
रुचिमेधाकरी श्लेष्मक्रिमिकुष्ठहरा परा ॥४.३२
प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् ।
यत्र द्वयानुसृष्टिः स्याद्द्वयं अप्यत्र योजयेत् ॥४.३३
धूम्रपत्त्रा तु धूम्राह्वा सुलभा तु स्वयम्भुवा ।
गृध्रपत्त्रा च गृध्राणी क्रिमिघ्नी स्त्रीमलापहा ॥४.३४
धूम्रपत्त्रा रसे तिक्ता शोफघ्नी क्रिमिनाशिनी ।
उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥४.३५
प्रसारणी सुप्रसरा सारणी सरणी सरा ।
चारुपर्णी राजबला भद्रपर्णी प्रतानिका ॥४.३६
प्रबला राजपर्णी च बल्या भद्रबला तथा ।
चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥४.३७
प्रसारणी गुरूष्णा च तिक्ता वातविनाशिनी ।
अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥४.३८
पाषाणभेदकोऽश्मघ्नः शिलाभेदोऽश्मभेदकः ।
श्वेता चोपलभेदी च नगजिच्छिलिगर्भजा ॥४.३९
पाषाणभेदो मधुरस्तिक्तो मेहविनाशनः ।
तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश्चाश्मरीहरः ॥४.४०
अन्या तु वटपत्त्री स्यादन्या चैरावती च सा ।
गोधावतीरावती च श्यामा खट्वाङ्गनामिका ॥४.४१
वटपत्त्री हिमा गौल्या मेहकृच्छ्रविनाशिनी ।
बलदा व्रणहन्त्री च किंचिद्दीपनकारिणी ॥४.४२
अन्या श्वेता शिलावल्का शिलाजा शैलवल्कला ।
वल्कला शैलगर्भाह्वा शिलात्वक्सप्तनामिका ॥४.४३
शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनं ।
मूत्ररोधाश्मरीशूलक्षयपित्तापहारकं ॥४.४४
क्षुद्रपाषाणभेदान्या चतुष्पत्त्री च पार्वती ।
नागभूरश्मकेतुश्च गिरिभूः कन्दरोद्भवा ॥४.४५
शैलोद्भवा च गिरिजा नगजा च दशाह्वया ।
क्षुद्रपाषाणभेदा तु व्रणकृच्छ्राश्मरीहरा ॥४.४६
गृहकन्या कुमारी च कन्यका दीर्घपत्त्रिका ।
स्थलेरुहा मृदुः कन्या बहुपत्त्रामराजरा ॥४.४७
कण्टकप्रावृता वीरा भृङ्गेष्टा विपुलस्रवा ।
ब्रह्मघ्नी तरुणी रामा कपिला चाम्बुधिस्रवा ।
सुकण्टका स्थूलदलेत्येकविंशतिनामका ॥४.४८
गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा ।
पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥४.४९
बर्हिचूडा तु शिखिनी शिखालुः सुशिखा शिखा ।
शिखाबला केकिशिखा मयूराद्यभिधा शिखा ॥४.५०
बर्हिचूडा रसे स्वादुर्मूत्रकृच्छ्रविनाशिनी ।
बालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥४.५१
क्षीरिणी काञ्चनक्षीरी कर्षणी कटुपर्णिका ।
तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥४.५२
हिमाद्रिजा पीतदुग्धा यवचिञ्चा हिमोद्भवा ।
हैमी च हिमजा चेति चतुरेकगुणाह्वया ॥४.५३
क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् ।
क्रिमिदोषकफघ्नी च पित्तज्वरहरा च सा ॥४.५४
स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वा रुक्मिणी तथा ।
सुवर्णा हेमदुग्धी च हेमक्षीरी च काञ्चनी ॥४.५५
स्वर्णक्षीरी हिमा तिक्ता क्रिमिपित्तकफापहा ।
मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥४.५६
त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका ।
बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥४.५७
मङ्गल्याह्वा देवबला पालनी भयनाशिनी ।
अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥४.५८
त्रायन्ती शीतमधुरा गुल्मज्वरकफास्रनुत् ।
भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशिनी ॥४.५९
स्याद्रुदन्ती स्रवत्तोया संजीवन्यमृतस्रवा ।
रोमाञ्चिका महामांसी चणपत्त्री सुधास्रवा ॥४.६०
रुदन्ती कटुतिक्तोष्णा क्षयक्रिमिविनाशिनी ।
रक्तपित्तकफश्वासमेहहारी रसायनी ॥४.६१
चणपत्त्रसमं पत्त्रं क्षुपं चैव तथाम्लकं ।
शिशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥४.६२
ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला ।
कपोतवेगा वैधात्री दिव्यतेजा महौषधी ॥४.६३
स्वायम्भुवी सोमलता सुरेज्या ब्रह्मकन्यका ।
मण्डूकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥४.६४
मेध्या वीरा भारती च वरा च परमेष्ठिनी ।
दिव्या च शारदी चेति चतुर्विंशतिनामका ॥४.६५
ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् ।
बुद्धिं प्रज्ञां च मेधां च कुर्यादायुष्यवर्धनी ॥४.६६
ब्राह्मी तु क्षुद्रपत्त्रान्या लघुब्राह्मी जलोद्भवा ।
ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ॥४.६७
वन्दाकः पादपरुहा शिखरी तरुरोहिणी ।
वृक्षादनी वृक्षरुहा कामवृक्षश्च शेखरी ॥४.६८
केशरूपा तरुरुहा तरुस्था गन्धमेदिनी ।
कामिनी तरुरुट्श्यामा द्रुपदी षोडशाभिधाः ॥४.६९
वन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः ।
वश्यादिसिद्धिदो वृष्यः कषायश्च रसायनः ॥४.७०
कुलत्था दृक्प्रसादा च ज्ञेयारण्यकुलत्थिका ।
कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥४.७१
कुलत्थिका कटुस्तिक्ता स्यादर्शःशूलनाशनी ।
विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥४.७२
तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः ।
ग्रन्थिलो बहुवीर्यश्च मेघनादो घनस्वनः ॥४.७३
सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः ।
वीरस्तण्डुलनामा च पर्यायाश्च चतुर्दश ॥४.७४
तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः ।
रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः ॥४.७५
चिविल्लिका रक्तदला खरच्छदा स्यात्क्षुद्रघोली मधुमालपत्त्रिका ।
चिविल्लिका चैव कटुः कषायिका ज्वरेऽतिसारे च हिता रसायनी ॥४.७६
हस्तिशुण्डी महाशुण्डी शुण्डी घूसरपत्त्रिका ।
हस्तिशुण्डी कटूष्णा स्यात्संनिपातज्वरापहा ॥४.७७
कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका ।
वक्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥४.७८
शीता प्रहरजाया च शीतला च जलेरुहा ।
विख्याता किल विद्वद्भिरेषा द्वादशनामभिः ॥४.७९
कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् ।
व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥४.८०
स्थलपद्मी तु पद्माह्वा चारटी पद्मचारिणी ।
सुगन्धमूलाम्बुरुहा लक्ष्मीश्रेष्ठा सुपुष्करा ॥४.८१
रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता ।
ज्ञेया पुष्करिणी चैव पुष्कराद्या च पर्णिका ।
पुष्करादियुता नाडी प्रोक्ता पञ्चदशाह्वया ॥४.८२
स्थलादिपद्मिनी गौल्या तिक्ता शीता च वान्तिनुत् ।
रक्तपित्तहरा मेहभूतातीसारनाशनी ॥४.८३
जम्बूर्जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी ।
मदघ्नी नागदमनी दुर्धर्षा दुःसहा नव ॥४.८४
ज्ञेया जम्बूस्त्रिदोषघ्नी तीक्ष्णोष्णा कटुतिक्तका ।
उदराध्मानदोषघ्नी कोष्ठशोधनकारिणी ॥४.८५
नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी ।
नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥४.८६
सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका ।
सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥४.८७
नागदन्ती कटुस्तिक्ता रूक्षा वातकफापहा ।
मेधाकृद्विषदोषघ्नी पाचनी शुभदायिनी ।
गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी ॥४.८८
विष्णुक्रान्ता हरिक्रान्ता नीलपुष्पापराजिता ।
नीलक्रान्ता सतीना च विक्रान्ता छर्दिका च सा ।
विष्णुक्रान्ता कटुस्तिक्ता कफवातामयापहा ॥४.८९
कुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः ।
कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥४.९०
भूम्यामली तमाली च ताली चैव तमालिका ।
उच्चटा दृढपादी च वितुन्ना च वितुन्निका ॥४.९१
भूधात्री चारुटा वृष्या विषघ्नी बहुपत्रिका ।
बहुवीर्याहिभयदा विश्वपर्णी हिमालया ।
जटा वीरा च नाम्नां सा भवेदेकोनविंशतिः ॥४.९२
भूधात्री तु कषायाम्ला पित्तमेहविनाशनी ।
शिशिरा मूत्ररोगार्तिशमनी दाहनाशनी ॥४.९३
गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका ।
चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥४.९४
गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् ।
विस्फोटवान्त्यतीसारज्वरदोषविनाशनी ॥४.९५
गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका ।
गोसम्भवा प्रस्तरिणी विज्ञेयेति षडाह्वया ॥४.९६
गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा ।
मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥४.९७
दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी ।
लूतारिर्व्रणकेतुश्च गोजापर्णी च सप्तधा ॥४.९८
दुग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी ।
व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥४.९९
क्षुद्राम्लिका तु चाङ्गेरी चुक्राह्वा चुक्रिका च सा ।
लोणाम्ला च चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥४.१००
अम्बष्ठाम्लवती चैव अम्ला दन्तशठा मता ।
शस्त्राङ्गा चाम्लपत्री च ज्ञेया पञ्चदशाह्वया ॥४.१०१
क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी ।
रुचिकृद्ग्रहणीदोषदुर्नामघ्नी कफापहा ॥४.१०२
रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका ।
सङ्कोचनी समङ्गा च नमस्कारी प्रसारिणी ॥४.१०३
लज्जालुः सप्तपर्णी स्यात्खदिरी गण्डमालिका ।
लज्जा च लज्जिका चैव स्पर्शलज्जास्ररोधनी ॥४.१०४
रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका ।
नाम्नां विंशतिरित्युक्ता लज्जायास्तु भिषग्वरैः ॥४.१०५
रक्तपादी कटुः शीता पित्तातीसारनाशनी ।
शोफदाहश्रमश्वासव्रणकुष्ठकफास्रनुत् ॥४.१०६
लज्जालुर्वैपरीत्यान्या अल्पक्षुपबृहद्दला ।
वैपरीत्या तु लज्जालुर्ह्यभिधाने प्रयोजयेत् ॥४.१०७
लज्जालुर्वैपरीत्याह्वा कटुरुष्णा कफामनुत् ।
रसो नियामकोऽत्यन्तनानाविज्ञानकारकः ॥४.१०८
रक्तपाद्यपरा प्रोक्ता त्रिपदा हंसपादिका ।
घृतमण्डलिका ज्ञेया विश्वग्रन्थिस्त्रिपादिका ॥४.१०९
विपादी कीटमारी च हेमपादी मधुस्रवा ।
कर्णाटी ताम्रपत्री च विक्रान्ता सुवहा तथा ॥४.११०
ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका ।
संचारिणी च पदिका प्रह्लादी कीलपादिका ॥४.१११
गोधापदी च हंसाङ्घ्रिर्धार्त्तराष्ट्रपदी तथा ।
हंसपादी च विज्ञेया नाम्ना चैषा शराक्षिधा ॥४.११२
हंसपादी कटूष्णा स्यात्विषभूतविनाशिनी ।
भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥४.११३
काथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता ।
अश्वकाथरिका तिक्ता वातघ्नी दीपनी परा ॥४.११४
पुनर्नवा विशाखश्च कठिल्लः शशिवाटिका ।
पृथ्वी च सितवर्षाभूर्दीर्घपत्रः कठिल्लकः ॥४.११५
श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा ।
कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥४.११६
पुनर्नवान्या रक्ताख्या क्रूरा मण्डलपत्रिका ।
रक्तकाण्डा वर्षकेतुर्लोहिता रक्तपत्रिका ॥४.११७
वैशाखी रक्तवर्षाभूः शोफघ्नी रक्तपुष्पिका ।
विकस्वरा विषघ्नी च प्रावृषेण्या च सारिणी ॥४.११८
वर्षाभवः शोणपत्रः शोणः संमीलितद्रुमः ।
पुनर्नवो नवो नव्यः स्याद्द्वाविंशतिसंज्ञया ॥४.११९
रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी ।
दरदोषघ्नी पाण्डुपित्तप्रमर्दिनी ॥४.१२०
नीला पुनर्नवा नीला श्यामा नीलपुनर्नवा ।
कृष्णाख्या नीलवर्षाभूर्नीलिनी स्वाभिधान्विता ॥४.१२१
नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी ।
हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥४.१२२
वसुकोऽथ वसुः शैवो वसोऽथ शिवमल्लिका ।
पाशुपतः शिवमतः सुरेष्टः शिवशेखरः ।
सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः ॥४.१२३
वसुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ ।
अजीर्णवातगुल्मघ्नौ श्वेतश्चैव रसायनः ॥४.१२४
सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी ।
षडभिधा सर्पिणी स्याद्विषघ्नी कुचवर्धनी ॥४.१२५
वृश्चिका नखपर्णी च पिच्छिलाप्यलिपत्रिका ।
वृश्चिका पिच्छलाम्ला स्यादन्त्रवृद्ध्यादिदोषनुत् ॥४.१२६
ब्राह्मी वयस्या मत्स्याक्षी मीनाक्षी सोमवल्लरी ।
मत्स्याक्षी शिशिरा रुच्या व्रणदोषक्षयापहा ॥४.१२७
गुण्डाला तु जलोद्भूता गुच्छबुध्ना जलाशया ।
गुण्डाला कटुतिक्तोष्णा शोफव्रणविनाशनी ॥४.१२८
भूपाटली च कुम्भी च भूताली रक्तपुष्पिका ।
भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥४.१२९
पाटली पाण्डुरफली धूसरा वृत्तबीजका ।
भूरिफली तथा पाण्डुफली स्यात्षड्विधाभिधा ॥४.१३०
शिशिरा पाण्डुरफली गौल्या कृच्छ्रार्तिदोषहा ।
बल्या पित्तहरा वृष्या मूत्राघातनिवारणी ॥४.१३१
श्वेता तु छुरिकापत्री पर्वमूलाप्यविप्रिया ।
श्वेतातिमधुरा शीता स्तन्यदा रुचिकृत्परा ॥४.१३२
ब्रह्मदण्ड्यजलादण्डी कण्टपत्रफला च सा ।
ब्रह्मदण्डी कटूष्णा स्यात्कफशोफानिलापहा ॥४.१३३
द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका ।
प्रत्यक्श्रेणी वृषा चण्डा पत्रश्रेण्याखुकर्णिका ॥४.१३४
मूषकाह्वादिका कर्णी प्रतिपर्णीशिफा सा ।
सहस्रमूली विक्रान्ता ज्ञेया स्याच्चतुरेकधा ॥४.१३५
द्रवन्ती मधुरा शीता रसबन्धकरी परा ।
ज्वरघ्नी क्रिमिहा शूलशमनी च रसायनी ॥४.१३६
द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुतुम्बिका ।
चित्राक्षुपः कुतुम्बा च सुपुष्पा चित्रपत्त्रिका ॥४.१३७
द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा ।
अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥४.१३८
अन्या चैव महाद्रोणा कुरुम्बा देवपूर्वका ।
दिव्यपुष्पा महाद्रोणी देवीकाण्डा षडाह्वया ॥४.१३९
देवद्रोणी कटुस्तिक्ता मेध्या वातार्तिभूतनुत् ।
कफमान्द्यापहा चैव युक्त्या पारदशोधने ॥४.१४०
झण्डूः स्यात्स्थूलपुष्पा तु झण्डूको झेण्डुकस्तथा ।
झण्डूः कटुकषायः स्यात्ज्वरभूतग्रहापहा ॥४.१४१
गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी ।
बहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥४.१४२
गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा ।
सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥४.१४३
इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपाह्वयगुणप्रगुणापवर्गं ।
वर्गं विधाय मुखमण्डनं एनं उच्चैरुच्चाटनाय च रुजां प्रभुरस्तु वैद्यः क्षुधं रान्ति जनस्योच्चैस्तस्मात्क्षुद्राः प्रकीर्तिताः ।
तेषां क्षुपाणां वर्गोऽयं आदाने धातुरुच्यते ॥४.१४४
धत्ते नित्यसमाधिसंस्तववशात्प्रीत्यार्चितेशार्पितां स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीं ।
वर्गस्तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहानेष प्राञ्चति नामकाण्डपरिषच्चूडामणौ पञ्चमः ॥४.१४५

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP