संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
वार्धक्यव्रज्या

सुभाषितरत्नकोशः - वार्धक्यव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


अनङ्ग पलितं मूर्ध्नि पश्यैतद् विजयध्वजम् ।
इदानीं जितम् अस्माभिस् तवाकिंचित्कराः शराः ४३.१ ॥१५१८॥
धर्मकीर्तेः

अनुचितम् इदम् अक्रमश् च पुंसां यद् इह जरास्व् अपि मान्मथा विकाराः ।
यद् अपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ४३.२ ॥१५१९॥
विद्याकालिदासयोः

प्रायश्चित्तं न गृह्णीतः कान्तायाः पतितौ स्तनौ ।
अत एव तयोः स्पर्शे लोको ऽयं शिथिलादरः ४३.३ ॥१५२०॥

धिग् वृद्धतां विषलताम् इव धिक् तथापि वामभ्रुवाम् उपरि सस्पृहताम् अतन्वीम् ।
को ऽत्रापराध्यति विधिश् च शठः कुठार- योग्यः कठोरहृदयः कुसुमायुधश् च ४३.४ ॥१५२१॥

स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिर् एव मन्मथकथायाः ।
ता अपि माम् अतिवयसं तरलदृशः शरलम् ईक्षन्ते ४३.५ ॥१५२२॥

क्षणात् प्रबोधम् आयाति लङ्घ्यते तमसा पुनः ।
निर्वास्यतः प्रदीपस्य शिखेव जरतां मतिः ४३.६ ॥१५२३॥

पलितेष्व् अपि दृष्टेषु पुंसः का नाम कामिता ।
भैषज्यम् इव मन्यन्ते यद् अन्यमनसः स्त्रियः ४३.७ ॥१५२४॥

एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ४३.८ ॥१५२५॥

गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि ।
नो वेद्मि मां पलितवर्णकभाजम् एतं नाट्येन केन नटयिष्यति दीर्घम् आयुः ४३.९ ॥१५२६॥

अविविक्ताव् अतिस्तब्धौ स्तनव् आढ्याव् इवादृतौ ।
विविक्तव् आनताव् एव दरिद्राव् इव गर्हितौ ४३.१० ॥१५२७॥
निर्दयस्य

इति वार्धक्यव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP