संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
लोकेश्वरव्रज्या

सुभाषितरत्नकोशः - लोकेश्वरव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यम् अमलम् ।
मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् चकोरान् बिभ्राणं सरसिरुहपाणेर् अवतु वः २.१ ॥१७॥
बुद्धाकरगुप्तस्य

वरदकरसरोजस्यन्दमानामृतौघ- व्युपशमितसमस्तप्रेतसंघाततर्षः ।
जयति सितगभस्तिस्तोमशुभ्राननश्रीः सहजगुरुदयार्द्रालोकनो लोकनाथः २.२ ॥१८॥
रत्नकीर्तेः

अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः ।
श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः २.३ ॥१९॥
ज्ञानश्रीमित्रस्य

कृपावृष्टिस्फूतात् तव हृदयपीयूषसरसः प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया ।
तृषार्तानाम् ईषद्विततम् अधरान्तः प्रति गति- प्रणालीभिः पञ्चाभवद् इति किम् अन्यद् भुजकरात् २.४ ॥२०॥

द्विततमधरान्तः प्रति गति
द्विततिमधुरान्तःप्रतिगति

त्रिलोचनस्य

रविम् इव धृतामिताभं कविम् इव सुरसार्थविरचितस्तोत्रम् ।
मधुम् इव सम्भृतकरुणं विधुम् इव नाथं खसर्पणं वन्दे २.५ ॥२१॥
पुरुषोत्तमस्य

उदरस्येदम् अणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य ।
स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हितकरणे मतिर् अस्य २.६ ॥२२॥
ज्ञानश्रीमित्रस्य

वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी नेत्रे नीररुची न लाञ्छनयुगं चन्द्रे ऽस्त्य् अमन्दच्छवि ।
इत्य् उन्नीय विधोर् अभीतिविहसद् यत् संनिधिं साध्वगान् नूनं नीरजम् अस्तु वः शिवदिवे तल् लोकनाथाननम् २.७ ॥२३॥

जटाजूटाभ्यन्तर्नवरविर् इव श्यामजलभृद्- वृतः शोणाशोकस्तबकम् अमिताभः प्रमिनुते ।
महर्षेर् यस्येन्दुद्युतिघटितमूर्तेर् इव स वः क्लमं भिन्द्याद् दद्यात् प्रशमसुखपीयूषलहरीम् २.८ ॥२४॥
बुद्धाकरस्यैतै

इति लोकेश्वरव्रज्या|| २

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP