संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३१

श्रीनरसिंहपुराण - अध्याय ३१

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


भरद्वाज उवाच

कोऽसौ ध्रुवः कस्य सुतः सूर्याधारोऽभवत् कथम् ।

विचिन्त्य कथयाशु त्वं सूत जीव समाः शतम् ॥१॥

सूत उवाच

मनोः स्वायम्भुवस्यासीदुत्तानचरणः सुतः ।

तस्य क्षितिपतेर्विप्र द्वौ सुतौ सम्बभूवतुः ॥२॥

सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवोऽपरः ।

मध्येसभं नरपतेरुपविष्टस्य चैकदा ॥३॥

सुनीत्या राजसेवायै नियुक्तोऽलङ्कृतः सुतः ।

ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ॥४॥

स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ।

दृष्टोत्तमं तदुत्सङ्गे निविष्टं जनकस्य वै ॥५॥

प्राप्य सिंहासनस्थं च नृपतिं बालचापलात् ।

आरुरुक्षुमवेक्ष्यामुं सुरुचिर्ध्रुवमब्रवीत् ॥६॥

सुरुचिरुवाच

दौर्भगेय किमारोढुमिच्छेरङ्के महीपतेः ।

बाल बालिशबुद्धित्वादभाग्याजाठरोद्भवः ॥७॥

अस्मिन् सिंहासने स्थातुं सुकृतं किं त्वया कृतम् ॥८॥

यदि स्यात् सुकृतं तत्किं दुर्भाग्योदरगोऽभवः ।

अनेनैवानुमानेन बुध्यस्व स्वल्पपुण्यताम् ॥९॥

भूत्वा राजकुमारोऽपि नालंकुर्या ममोदरम् ।

सुकुक्षिजसममुं पश्य त्वमुत्तममनुत्तमम् ॥१०॥

अधिजानु धराजान्वोर्मानेन परिबृंहितम् ।

सूत उवाच

मध्येराजसभं बालस्तयेति परिभर्त्सितः ॥११॥

निपतन्नेत्रबाष्पाम्बुर्धैर्यात् किंचिन्न चोक्तवान् ।

उचितं नोचितं किंचिन्नोचिवान् सोऽपि पार्थिवः ॥१२॥

नियन्त्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ।

विसर्जितसभालोकं शोकं संहत्य चेष्टितैः ॥१३॥

शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ।

सुनीतिर्नीतिनिलयमवलोक्याथ बालकम् ॥१४॥

मुखलक्ष्म्यैव चाज्ञासीद् धुव राज्ञापमानितम् ।

अथ दृष्ट्वा सुनीतिं तु रहोऽन्तः पुरवासिनीम् ॥१५॥

आलिङ्ग्य दीर्घं निः श्वस्य मुक्तकण्ठं रुरोद ह ।

सान्त्वयित्वा सुनीतिस्तं वदनं परिमार्ज्य च ॥१६॥

दुकूलाञ्चलसम्पर्कैर्वीज्य तं मृदुपाणिना ।

पप्रच्छ तनयं माता वद रोदनकारणम् ॥१७॥

विद्यमाने नरपतौ शिशो केनापमानितः ।

ध्रुव उवाच

सम्पृच्छे जननि त्वाहं सम्यक् शंस ममाग्रतः ॥१८॥

भार्यात्वेऽपि च सामान्ये कथं सा सुरुचिः प्रिया ।

कथं न भवती मातः प्रिया क्षितिपतेरसि ॥१९॥

कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः ।

कुमारत्वेऽपि सामान्ये कथं चाहमनुत्तमः ॥२०॥

कथं त्वं मन्दभाग्यासि सुकुक्षिः सुरुचिः कथम् ।

कथं नृपासनं योग्यमुत्तमस्य कथं न मे ॥२१॥

कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम् ।

इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ॥२२॥

किंचिदुच्छुस्य शनकैः शिशुशोकोपशान्तये ।

स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ॥२३॥

सुनीतिरुवाच

अयि तात महाबुद्धे विशुद्धेनान्तरात्मना ।

निवेदयामि ते सर्वं मावमाने मतिं कृथाः ॥२४॥

तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ।

यदि सा महिषी राज्ञो राज्ञीनामतिवल्लभा ॥२५॥

महासुकृतसम्बारैरुत्तमश्चोत्तमोदरे ।

उवास तस्याः पुण्याया नृपसिंहासनोचितः ॥२६॥

आतपत्रं च चन्द्राभं शुभे चापि हि चामरे ।

भद्रासनं तथोच्चं च सिन्धुराश्च मदोत्कटाः ॥२७॥

तुरंगमाश्च तुरगा अनाधिव्याधि जीवितम् ।

निः सपत्नं शुभं राज्यं प्राप्यं विष्णुप्रसादतः ॥२८॥

सूत उवाच

इत्याकर्ण्य सुनीत्यास्तन्मातुर्वाक्यमनिन्दितम् ।

सौनीतेयो ध्रुवो वाचमाददे वक्तुमुत्तरम् ॥२९॥

ध्रुव उवाच

जनयित्रि सुनीते मे श्रृणु वाक्यमनाकुलम् ।

उत्तानचरणादन्यन्नास्तीति मे मतिः शुभे ॥३०॥

सिद्धार्थोऽस्म्यम्ब यद्यस्ति कश्चिदाश्रितकामधुक् ।

अद्यैव सकलाराध्यं तमाराध्य जगत्पतिम् ॥३१॥

तत्तदासादितं विद्धि पदमन्यैर्दुरासदम् ।

एकमेव हि साहाय्यं मातर्मे कर्तुमर्हसि ॥३२॥

अनुज्ञां देहि मे विष्णुं यथा चाराधयाम्यहम् ।

सुनीतिरुवाच

अनुज्ञातुं न शक्नोमि त्वामुत्तानशयाङ्गज ॥३३॥

सप्ताष्टवर्षदेशीयः क्रीडायोग्योऽसि पुत्रक ।

त्वदेकतनया तात त्वदाधारैकजीविता ॥३४॥

लब्धोऽसि कतिभिः कष्टैरिष्टाः सम्प्रार्थ्य देवताः ।

यदा यदा बहिर्यासि रन्तुं त्रिचतुरं पदम् ।

तदा तदा मम प्राणस्तात त्वामुपगच्छति ॥३५॥

ध्रुव उवाच

अद्य यावत् पिता माता त्वं चोत्तानपदो विभुः ।

अद्य प्रभृति मे माता पिता विष्णुर्न संशयः ॥३६॥

सुनीतिरुवाच

विष्णोराराधने नाहं वारये त्वां सुपुत्रक ।

जिह्वा मे शतधा यातु यदि त्वां वारयामि भोः ॥३७॥

इत्यनुज्ञामिव प्राप्य जननीचरणाम्बुजौ ।

परिक्रम्य प्राप्य जननीचरणाम्बुजौ ।

परिक्रम्य प्रणम्याथ तपसे च ध्रुवो ययौ ॥३८॥

तयापि धैर्यसूत्रेण सुनीत्या परिगुम्प्य च ।

तत्रेन्दीवरजा माला ध्रुवस्योपायनीकृता ॥३९॥

मात्रा तन्मार्गरक्षार्थं तदा तदनुगीकृताः ।

परैरवार्यप्रसराः स्वाशीर्वादाः परैशशताः ॥४०॥

सर्वत्रावतु ते पुत्र शङ्खचक्रगदाधरः ।

नारायणो जगद्व्यापी प्रभुः कारुण्यवारिधिः ॥४१॥

सूत उवाच

स्वसौधात् स विनिर्गत्य बालो बालपराक्रमः ।

अनुकूलेन मरुता दर्शिताध्वाविशद्वनम् ॥४२॥

स मातृदैवतोऽभिज्ञः केवलं राजवर्त्मनि ।

न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ॥४३॥

पुरोपवनमासाद्य चिन्तयामास सोऽर्भकः ।

किं करोमि क्व गच्छामि को मे साहाय्यदो भवेत् ॥४४॥

एवमुन्मील्य नयने यावत् पश्यति स धुवः ।

तावद्ददर्श सप्तर्षीन् अतर्कितगतीन् वने ॥४५॥

अथ दृष्ट्वा स सप्तर्षीन् सप्तसप्ततितेजसः ।

भाग्यसूत्रैरिवाकृष्योपनीतान् प्रमुमोद ह ॥४६॥

तिलकाङ्कितसद्भालान् कुशोपग्रहिताङ्गुलीन् ।

कृष्णाजिनोपविष्टांश्च ब्रह्मसूत्रैरलंकृतान् ॥४७॥

उपगम्य विनम्रांसः प्रबद्धकरसम्पुटः ।

ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः ॥४८॥

ध्रुव उवाच

अवैत मां मुनिवराः सुनीत्युदरसम्भवम् ।

उत्तानपादतनयं धुवं निर्विण्णमानसम् ॥४९॥

सूत उवाच

तं दृष्टोर्जस्वलं बालं स्वभावमधुराकृतिम् ।

अनर्घ्यनयनेपथ्यं मृदुगम्भीरभाषिणम् ॥५०॥

उपोपवेश्य शिशुकं प्रोचुस्ते विस्मिता भृशम् ।

तवाद्यापि न जानीमो वत्स निर्वेदकारणम् ॥५१॥

अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम् ।

सप्तद्वीपपते राज्ञः कुमारस्त्वं तथा कथम् ॥५२॥

किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ।

ध्रुव उवाच

मुनयो मम यो बन्धुरुत्तमश्चोत्तमोत्तमः ॥५३॥

पित्रा प्रदत्तं तस्यास्तु तद्भद्रासनमुत्तमम् ।

भवत्कृतं हि साहाय्यं एतदिच्छामि सुव्रताः ॥५४॥

अनन्यनृपभुक्तं यद् यदन्येभ्यः समुच्छ्रितम् ।

इन्द्रादिदुरवापं यत् कथं लभ्येत तत्पदम् ॥५५॥

इति श्रुत्वा वचस्तस्य मुनयो बालकस्य तु ।

यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तदा ध्रुवम् ॥५६॥

मरीचिरुवाच

अनास्वादिगोविन्दपदाम्बुजरजोरसः ।

मनोरथपथातीतं स्फीतं नाकलयेत् फलम् ॥५७॥

अत्रिरुवाच

अनर्चिताच्युतपदः पदमासादयेत् कथम् ।

इन्द्रादिदुरवापं यन्मानवैः सुदुरासदम् ॥५८॥

अङ्गिरा उवाच

न हि दूरे पदं तस्य सर्वासां सम्पदामिह ।

कमलाकान्तकान्ताङ्घिकमलं यः सुशीलयेत् ॥५९॥

पुलस्त्य उवाच

यस्य स्मरणमात्रेण महापातकसंततिः ।

परमान्तकमाप्नोति स विष्णुः सर्वदो ध्रुव ॥६०॥

पुलह उवाच

यदाहुः परमं ब्रह्म प्रधानपुरुषात् परम् ।

यन्मायया कृतं सर्वं स विष्णुः कीर्तितोऽर्थदः ॥६१॥

क्रतुरुवाच

यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ।

अन्तरात्मास्य जगतः संतुष्टः किं न यच्छति ॥६२॥

 

वसिष्ठ उवाच

यदभ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ।

तमाराध्य हषीकेशं चतुर्वर्गो न दूरतः ॥६३॥

ध्रुव उवाच

सत्यमुक्तं द्विजेन्द्रा वो विष्णोराराधनं प्रति ।

कथं स भगवानिज्यः स विधिश्चोपदिश्यताम् ॥६४॥

प्रभूतदो भवेद्यो वै दुराराध्यतमो भवेत् ।

बालोऽहं राजपुत्रोऽहं दुःखं नैव मया क्षमम् ॥६५॥

मुनय ऊचुः

तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ।

शयानेनोपविष्टेन वेद्यो नारायणः सदा ॥६६॥

पुत्रान् कलत्रं मित्राणि राज्यं स्वर्गापवर्गकम् ।

वासुदेवं जपन् मर्त्यः सर्वं प्राप्नोत्यसंशयम् ॥६७॥

द्वादशाक्षरमन्त्रेण वासुदेवात्मकेन च ।

ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ॥६८॥

पितामहेन चाप्येष महामन्त्र उपासितः ।

मनुना राज्यकामेन वैष्णवेन नृपात्मज ॥६९॥

त्वमप्येतेन मन्त्रेण वासुदेवपरो भव ।

यथाभिलषितामृद्धिं क्षिप्रं प्राप्स्यासि सत्तम ॥७०॥

सूत उवाच

इत्युक्त्वान्तार्हिताः सर्वे महात्मानो मुनीश्वराः ।

वासुदेवमना भूत्वा ध्रुवोऽपि तपसे ययौ ॥७१॥

ध्रुवः सर्वार्थदं मन्त्रं जपन् मधुवने तपः ।

स चक्रे यमुनातीरे मुनिदिष्टेन वर्त्मना ॥७२॥

श्रद्धान्वितेन जपता च तपः प्रभावात्

साक्षादिवाब्जनयनं ददृशे हदीशम् ।

दिव्याकृतिं सपदि तेन ततः स एव

हर्षात् पुनः स प्रजजाप नृपात्मभूतः ॥७३॥

क्षुत्तर्षवर्धघनवातमहोष्णतादिशारीरदुःखकुलमस्य न किंचनाभूत् ।

मग्ने मनस्यनुपमेयसुखाम्बुराशौ राज्ञः शिशुर्न च विवेद शरीरवार्ताम् ॥७४॥

विघ्नाश्च तस्य किल शङ्कितदेवसृष्टा बालस्य तीव्रतपसो विफला बभूवुः ।

शीतातपादिरिव विष्णुमयं मुनिं हि प्रादेशिका न खलु धर्षयितुं क्षमन्ते ॥७५॥

अथ भक्तजनप्रियः प्रभुः शिशुना ध्यानबलेन तोषितः ।

वरदः पतगेन्द्रवाहनो हरिरागात् स्वजनं तमीक्षितुम् ॥७६॥

मणिपिण्डकमौलिराजितो विलसद्रत्नमहाघनच्छविः ।

स बभावुदयाद्रिमत्सराद्धतबालार्क इवासिताचलः ॥७७॥

स राजसूनुं तपसि स्थितं तं ध्रुवं ध्रुवस्निग्धदृगित्युवाच ।

दन्तांशुसंज्ञैरमितप्रवाहैः प्रक्षालयन् रेणुमिवास्य गात्रे ॥७८॥

वरं वरं वत्स वृणीष्व यस्ते मनोगतस्त्वत्तपसास्मि तुष्टः ।

ध्यानेन ते चेन्द्रियनिग्रहेण मनोनिरोधेन च दुष्करेण ॥७९॥

श्रृण्वन् वचस्तत्सकलं गभीरमुन्मीलिताक्षः सहसा ददर्श ।

स्वे चिन्त्यमानं त्विदमेव मूर्तं पुरः स्थितं ब्रह्म चतुर्भुजं सः ॥८०॥

दृष्ट्वा क्षणं राजसुतः सुपूज्यं पुरस्त्रयीशं किमिह ब्रवीमि ।

किं वा करोमीति ससम्भ्रमः स तु न चाब्रवीत् किंचन नो चकार ॥८१॥

हर्षाश्रुपूर्णः पुलकाञ्चिताङ्गस्त्रिलोकनाथेति वदन्नथोच्चैः ।

दण्डप्रणामाय पपात भूमौ प्रवेपमानभ्रु हरेः पुरः सः हि ॥८२॥

दण्डवत् प्रणिपत्याथ परितः परिलुण्ठ्य च ।

रुरोद हर्षेण चिरं दृष्ट्वा तं जगतो गुरुम् ॥८३॥

नारदेन सनन्देन सनकेन च संश्रुतम् ।

अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरम् ॥८४॥

कारुण्यबाष्पनीरार्द्रं पुण्डरीकविलोचनम् ।

ध्रुवमुत्थापयांचक्रे चक्री धृत्वा करेण तम् ॥८५॥

हरिस्तु परिपस्पर्श तदङ्गं धूलिधूसरम् ।

कराभ्यां कोमलाभ्यां स परिष्वज्याह तं हरिः ॥८६॥

वरं वरय भो बाल यत्ते मनसि वर्तते ।

तद्ददामि न संदेहो नादेयं विद्यते तव ॥८७॥

ततो वरं राजशिशुर्ययाचे विष्णुं वरं ते स्तवशक्तिमेव ।

तं मूर्तविज्ञाननिभेन देवः पस्पर्श शङ्खेन मुखेऽमलेन ॥८८॥

अथ सुरमुनिदत्तज्ञानचन्द्रेण सम्यग् विमलितमिव चित्तं पूर्णमव ध्रुवस्य ।

त्रिभुवनगुरुशङ्खस्पर्शजज्ञानभानानुदयति नितरान्तः साधु तुष्टाव हष्टः ॥८९॥

ध्रुव उवाच

अखिलमुनिजननिवहनमितचरणः । खरकदनकरः । चपलचरितः । देवाराधितपादजलः । सजलजलधरश्यामः शमितसौभपतिशाल्बधामा । अभिरामरामातिविनयकृतनवरसरसापहतेन्द्रियसुरमणीविहितान्तः करणानन्दः । अनादिनिधनः । अधननिजद्विजमित्रोद्धरणधीरः । अवधीरितसुरनाथनाथितविपक्षपक्षः । ऋक्षराजबिलप्रवेशापहतस्यमन्तकापमार्जितनिजापवाददुरितहतत्रैलोक्यभारः । द्वारकावासनिरतः । स्वरितमधुरवेणुवादनश्रवणामृतप्रकटितातीन्द्रियज्ञानः । यमुनातटचरः । द्विजधेनुभृङ्गगणैस्त्यक्तनिजनिजाहारः । संसारदुस्तरपारावारसमुत्तारणाङ्घिपोतः । स्वप्रतापानलहुतकालयवनः । वनमालाधरवरमणिकुण्डलालंकृतश्रवणः । नानाप्रसिद्धाभिधानः । निगमविबुधमुनिजनवचनमनोऽगोचरः । कनकपिशङ्गकौशेयवासोभगवान् भृगुपदकौस्तुभविभूषितोरः स्थलः । स्वदयिताक्रूरनिजजननीगोकुलपालकचतुर्भूजशङ्खचक्रगदापद्मतुलसीनवदलदामहारकेयूरकटकमुकुटालंकृतः । सुनन्दनादिभागवतोपासितविश्वरुपः । पुराणपुरुषोत्तमः । उत्तमश्लोकः । लोकावासो वासुदेवः । श्रीदेवकीजठरसम्भूतः । भूतपतिविरञ्चिनतचरणारविन्दः । वृन्दावनकृतकेलिगोपिकाजनश्रमापहः । सततं सम्पादितसुजनकामः । कुन्दनिभशङ्खधरमिन्दुनिभवक्त्रं सुन्दरसुदर्शनमुदारतरहासं नतोऽस्मि ।

स्थानाभिकामी तपसि स्थितोऽहं त्वां दृष्टवान् साधुमुनीन्द्रगुह्यम् ।

काचं विचिन्वन्निव दिव्यरत्नं स्वामिन् कृतार्थोऽस्मि वरान्न याचे ॥९०॥

अपूर्वदृष्टे तव पादपद्मे दृष्ट्वा दृढं नाथ नहि त्यजामि ।

कामान् न याचे स हि कोऽपि मूढो यः कल्पवृक्षात् तुषमात्रमिच्छेत् ॥९१॥

त्वां मोक्षबीजं शरणं प्रपन्नः शक्नोमि भोक्तुं न बहिः सुखानि ।

रत्नाकरे देव सति स्वनाथे विभूषणं काचमयं न युक्तम् ॥९२॥

अतो न याचे वरमीश युष्मतपादाब्जभक्तिं सततं ममास्तु ।

इमं वरं देववर प्रयच्छ पुनः पुनस्त्वामिदमेव याचे ॥९३॥

श्रीसूत उवाच

इत्यात्मसंदर्शनलब्धदिव्यज्ञानं गदन्तं भगवाञ्जगाद ॥९४॥

 

श्रीभगवानुवाच

आराध्य विष्णुं किमनेन लब्धं मा भूज्जनेऽपीत्थमसाधुवादः ।

स्थानं परं प्राप्नुहि यन्मतं ते कालेन मां प्राप्स्यसि शुद्धभावः ॥९५॥

आधारभूतः सकलग्रहाणां कल्पद्रुमः सर्वजनैश्च वन्द्यः ।

मम प्रसादात्तव सा च माता ममान्तिके या च सुनीतिरार्या ॥९६॥

श्रीसूत उवाच

तं साधयित्वेति वरैर्मुकुन्दः स्वमालयं दृश्यवपुर्जगाम ।

त्यक्त्वा शनैर्दिव्यवपुः स्वभक्तं मुहुः परावृत्त्य समीक्षमाणः ॥९७॥

तावच्च सद्यः सुरसिद्धसंघः श्रीविष्णुतद्भक्तसमागमं तम् ।

दृष्ट्वाथ वर्षन् सुरपुष्पवृष्टिं तुष्टाव हर्षाद् धुवमव्ययं च ॥९८॥

श्रियाभिमत्या च सुनीतिसूनुर्विभाति देवैरपि वन्द्यमानः ।

योऽयं नृणां कीर्तनदर्शनाभ्यामायुर्यशो वर्धयति श्रियं च ॥९९॥

इत्थं ध्रुवः प्राप पदं दुरापं हरेः प्रसादान्न च चित्रमेतत् ।

तास्मिन् प्रसन्ने द्विजराजपत्रे न दुर्लभं भक्तजनेषु किंचित् ॥१००॥

सूर्यमण्डलमानात्तु द्विगुणं सोममण्डलम् ।

पूर्णे शतसहस्त्रे द्वे तस्मान्नक्षत्रमण्डलम् ॥१०१॥

द्वे लक्षेऽपि बुधस्यापि स्थनं नक्षत्रमण्डलात् ।

तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥१०२॥

अङ्गारकोऽपि शुक्रस्य तावन्माने व्यवस्थितः ।

लक्षद्वयं तु भौमस्य स्थितो देवपुरोहितः ॥१०३॥

सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे तु व्यवस्थितः ।

तस्माच्छनैश्चरादूर्ध्वं लक्षे सप्तर्षिमण्डलम् ॥१०४॥

सप्तर्षिमण्डलादूर्ध्वमेकं लक्षं ध्रुवः स्थितः ।

मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य सत्तम ॥१०५॥

स्वभावात् तपति विप्रेन्द्र अधश्चोर्ध्वं च रशिमभिः ।

कालसंख्यां त्रिलोकस्य स करोति युगे युगे ॥१०६॥

जनस्तपस्तथा सत्यमेतांल्लोकान् द्विजोत्तम ।

ब्रह्मणा मुनिशार्दूल विष्णुभक्तिविवर्धितः ॥१०७॥

ऊर्ध्वंगतैर्द्विजश्रेष्ठ रश्मिभिस्तपते रविः ।

अधोगतैश्च भूर्लोकं द्योतते दीर्घदीधितिः ॥१०८॥

सर्वपापहरः सूर्यः कर्ता त्रिभुवनस्य च ।

छत्रवत् प्रतिपश्येत मण्डलान्मण्डलं परम् ॥१०९॥

आदित्यमण्डलाधस्ताद् भुवलोंकं प्रतिष्ठितम् ।

त्रैलोक्यस्येश्वरत्वं च विष्णुदत्तं शतक्रतोः ॥११०॥

लोकपालैः स सहितो लोकान् रक्षति धर्मतः ।

वसेत् स्वर्गे महाभाग देवेन्द्रः स तु कीर्तिमान् ॥१११॥

ततोऽधस्तान्मुने चेदं पातालं विद्धि सप्रभम् ।

न तत्र तपते सूर्यो न रात्रिर्न निशाकरः ॥११२॥

दिव्यस्वरुपमास्थाय तपन्ति सततं जनाः ।

पातालस्था द्विजश्रेष्ठ दीप्यमानाः स्वतेजसा ॥११३॥

स्वर्लोकात्तु महर्लोकः कोटिमात्रे व्यवस्थितः ।

ततो योजनमात्रेण द्विगुणो मण्डलेन तु ॥११४॥

जनलोकः स्थितो विप्र पञ्चमो मुनिसेवितः ।

तत्रोपरि तपोलोकश्चतुर्भिः कोटिभिः स्थितः ॥११५॥

सत्यलोकोऽष्टकोटीभिस्तपोलोकोपरिस्थितः ।

सर्वे छत्राकृतिज्ञेया भुवनोपरिसंस्थिताः ॥११६॥

ब्रह्मलोकाद्विष्णुलोको द्विगुणश्च व्यवस्थितः ।

वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ॥११७॥

ततः परं द्विजश्रेष्ठ स्थितः परमपूरुषः ।

ब्रह्माण्डात् परमः साक्षान्निर्लेपः पुरुषः स्थितः ॥११८॥

पशुपाशैर्विमुच्येत तपोज्ञानसमन्वितः ।

इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ ।

यस्तु सम्यगिमां वेत्ति स याति परमां गतिम् ॥१९९॥

लोकस्य संस्थानकरोऽप्रमेयो विष्णुर्नृसिंहो नरदेवपूजितः ।

युगे युगे विष्णुरनादिंमूर्तिमानास्थाय विश्वं परिपाति दुष्टहा ॥१२०॥

इति श्रीनरसिंहपुराणे एकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : July 31, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP