संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३३

श्रीनरसिंहपुराण - अध्याय ३३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


राजोवाच

हरेरर्चविधिं पुण्यां श्रोतुमिच्छामि तत्त्वतः ।

त्वत्प्रसादाद्विशेषेण भगवन् प्रब्रवीहि मे ॥१॥

सम्मार्जनकरो यश्च नरसिंहस्य मन्दिरे ।

यत्पुण्यं यत्पुण्यं स्त्रापिते केशवे भवेत् ।

क्षीरस्त्रानेन यत्पुण्यं दध्ना च मधुना तथा ।

घृतस्नानेन यत्पुण्यं पञ्चगव्येन यद्भवेत् ॥३॥

क्षालिते चोष्णतोयेन प्रतिमायां च भक्तितः ।

कर्पूरागुरुतोयेन मिश्रेण स्नापितेन च ॥४॥

अर्घ्यदानेन यत्पुण्यं पाद्याचमनदानके ।

मन्त्रेण स्त्रापिते यच्च वस्त्रदानेन यद्भवेत् ॥५॥

श्रीखण्डकुङ्कुमाभ्यां तु अर्चिते किं फलं भवेत् ।

पुष्पैरभ्यर्चिते यच्च यत्फलं धूपदीपयोः ॥६॥

नैवेद्यैर्यत्फलं प्रोक्तं प्रदक्षिणकृते तु यत् ।

नमस्कारकृते यच्च फलं यत्स्तोत्रगीतयोः ॥७॥

तालवृन्तप्रदानेन चामरस्य च यद्भवेत् ।

ध्वजप्रदाने यद्विष्णोः शङ्खदानेन यद्भवेत् ॥८॥

एतच्चान्यच्च यत्किंचिदज्ञानान्न प्रचोदितम् ।

तत्सर्वं कथय ब्रह्मन् भक्तस्य मम केशवे ॥९॥

सूत उवाच

इति सम्प्रेरितो विप्रस्तेन राज्ञा भृगुस्तदा ।

मार्कण्डेयं नियुज्याथ कथने स गतो मुनिः ॥१०॥

सोऽपि तस्मिन् मुदायुक्तो हरिभक्त्या विशेषतः ।

राज्ञे प्रवक्तुमारेभे भृगुणा चोदितो मुनिः ॥११॥

मार्कण्डेय उवाच

राजपुत्र श्रृणुष्वेदं हरिपूजाविधिं क्रमात् ।

विष्णुभक्तस्य वक्ष्यामि तवाहं पाण्डुवंशज ॥१२॥

नरसिंहस्य नित्यं च यः सम्मार्जनमारभेत् ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥१४॥

अत्रार्थे यत्पुरावृत्तमितिहासं पुरातनम् ।

यच्छुत्वा सर्वपापेभ्यो मुक्तिर्भवति सत्तम ॥१५॥

पुरा युधिष्ठिरो राजा पञ्चभिर्भ्रातृभिर्युतः ।

द्रौपद्या सह राजेन्द्र काननं विचचार ह ॥१६॥

शूलकण्टकनिष्क्रान्तास्ततस्ते पञ्च पाण्डवाः ।

नारदोऽपि गतो नाकं जुष्टेदं तीर्थमुत्तमम् ॥१७॥

ततो युधिष्ठिरो राजा प्रस्थितस्तीर्थमुत्तमम् ।

दर्शनं मुनिमुख्यस्य तीर्थधर्मोपदेशिनः ॥१८॥

चिन्तयति च धर्मात्मा क्रोधपैशुन्यवर्जितः ।

दानवो बहुरोमा च तथा स्थूलशिरा नृप ॥१९॥

पाण्डवान् गच्छतो वीक्ष्य दानवो द्रौपदीच्छया ।

कृत्वा भूप मुने रुपं बहुरोमाऽऽगतस्तदा ॥२०॥

प्रणिधानं विधायाथ आसीनः कुशविष्टरे ।

बिभ्रत् कमण्डलुं पार्श्वे दर्भसूचीं तथा करे ॥२१॥

अक्षमालां जपन्मत्रं स्वनासाग्रं निरीक्षयन् ।

स दृष्टः पाण्डवैस्तत्र रेवायां वनचारिभिः ॥२२॥

ततो युधिष्ठिरो राजा तं प्रणम्य सहानुजः ।

जगाद वचनं दृष्ट्वा भाग्येनासि महामुने ॥२३॥

तीर्थानि रुद्रदेहायाः सुगोप्यानि निवेदय ।

मुनीनां दर्शनं नाथ श्रुतं धर्मोपदेशकम् ॥२४॥

यावन्मुनिमुवाचेदं धर्मपुत्रो युधिष्ठिरः ।

तावत्स्थूलशिराः प्राप्तो मुनिरुपधरोऽपरः ॥२५॥

जल्पन्नित्यातुरं वाक्यं को नामास्त्यत्र रक्षकः ।

भयातुरं नरो जीवं यो रक्षेच्छरणागतम् ॥२६॥

स्यानन्तफलं स्याद्वै किं पुनर्मां द्विजोत्तमम् ।

एकतो मेदिनीदानं मेरुभूधरदक्षिणम् ॥२७॥

अन्यतो ह्यार्तजीवानां प्राणसंशयवारणम् ।

द्विजं धेनुं स्त्रियं बालं पीड्यमानं च दुर्जनैः ॥२८॥

उपेक्षेत नरो यस्तु स च गच्छति रौरवम् ।

अथ मां हतसर्वस्वं प्राणत्यागपरायणम् ॥२९॥

को रक्षति नरो वीरः पराभूतं हि दानवैः ।

गृहीत्वा चाक्षमालां मे तथा शुभकमण्डलुम् ॥३०॥

निहतोऽहं कराघातैस्तथा खाटो मनोहरम् ।

गृहीतं मम सर्वस्वं दानवेन दुरात्मना ॥३१॥

इत्याकर्ण्य वचः क्लीबं पाण्डवा जातसम्भ्रमाः ।

यान्ति रोमाञ्चिता भूयो विधायाग्निं च तं मुनिम् ॥३२॥

विमुच्य द्रौपदीं तत्र मुनेः पार्श्वे महात्मनः ।

ततो दूरतरं प्राप्ताः संरम्भात्ते च पाण्डवाः ॥३३॥

ततो युधिष्ठिरोऽवोचत् किं च नो नात्र दृश्यते ।

कृष्णासंरक्षणार्थाय व्रज व्यावर्त्य चार्जुन ॥३४॥

ततोऽर्जुनो विनिष्क्रान्तो बन्धुवाक्यप्रणोदितः ।

ततो युधिष्ठिरो राजा सत्यां वाचमकल्पयत् ॥३५॥

निरीक्ष्य मण्डलं भानोस्तदा सुगहने वने ।

मम सत्याच्च सुकृताद् धर्मसम्भाषणात् प्रभो ॥३६॥

तथ्यं शंसन्तु त्रिदशा मम संशयभाजिनः ।

ततोऽम्बरेऽभवद्वाणी तदा भूपाशरीरिणी ॥३७॥

दानवोऽयं महाराज मुनिः स्थूलशिराः स्थितः ।

नासावुपद्रुतः केन मायैषास्य दुरात्मनः ॥३८॥

ततो भीमः कराघातैर्नश्यमानं हि दानवम् ।

संरम्भात्कुपितोऽत्यर्थं मौलिदेशे जघान तम् ॥३९॥

सोऽपि रुपं निजं प्राप्य रौद्रं भीममताडयत् ।

तत्र युद्धं प्रववृत्ते दारुणं भीमदैत्ययोः ॥४०॥

कष्टाद्वभञ्ज भीमोऽपि तस्य स्थूलं शिरो वने ।

अर्जुनोऽपि समायातो नैव पश्यति तं मुनिम् ॥४१॥

तथा च द्रौपदीं भूयः सार्ध्वी कान्तां च वल्लभाम् ।

ततो वृक्षं समारुह्य यावत्पश्यति चार्जुनः ॥४२॥

तावद्विधाय तां स्कन्धे शीघ्रं धावति दानवः ।

संहता याति दुष्टेन रुदती कुररी यथा ॥४३॥

कुर्वती भीमभीमेति धर्मपुत्रेति वादिनी ।

तां दृष्ट्वा स ययौ वीरः शब्दैः संनादयन् दिशः ॥४४॥

पादन्यासोरुवेगेन प्रभग्नाः पादपा भृशम् ।

ततो दैत्योऽपि तां तन्वीं विहायाशु पलायितः ॥४५॥

तथापि चार्जुनो तस्य कोपान्मुञ्चति नासुरम् ।

पतितो मेदिनीपृष्ठे तावदेव चतुर्भुजः ॥४६॥

पीते च वाससी बिभ्रत् शङ्खचक्रायुधानि च ।

ततः स विस्मयाक्रान्तो नत्वा पार्थो वचोऽवदत् ॥४७॥

अर्जुन उवाच

कथं कृतैषा भगवंस्त्वया मायात्र वैष्णवी ।

मयाप्यपकृतं नाथ तत् क्षमस्व नमोऽस्तु ते ॥४८॥

नूतमज्ञानभावेन कर्मैतद्दारुणं मया ।

तत्क्षन्तव्यं जगन्नाथ चैतन्यं मानवे कुतः ॥४९॥

चतुर्भुज उवाच

नाहं कृष्णो महाबाहो बहुरोमास्मि दानवः ।

उपयातो हरेर्देहं पूर्वकर्मप्रभावतः ॥५०॥

अर्जुन उवाच

बहुरोमन् पूर्वजातिं कर्म मे शंस तत्त्वतः ।

केन कर्मविपाकेन विष्णोः सारुप्यमाप्तवान् ॥५१॥

चतुर्भुज उवाच

श्रृण्वर्जुन महाभाग सहितो भ्रातृभिर्मम ।

चरितं चित्रमत्यर्थं श्रृण्वतां मुदवर्धनम् ॥५२॥

अहमासं पुरा राजा सोमवंशसमुद्भवः ।

जयध्वज इति ख्यातो नारायणपरायणः ॥५३॥

विष्णोर्देवालये नित्यं सम्मार्जपरायणः ।

उपलेपरतश्चैव दीपदाने समुद्यतः ॥५४॥

वीतिहोत्र इति ख्यात आसीत् साधुपुरोहितः ।

मम तच्चरितं दृष्ट्वा विप्रो विस्मयमागतः ॥५५॥

मार्कण्डेय उवाच

कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् ।

अपृच्छद्वीतिहोत्रस्तं वेदवेदाङ्गपारगः ॥५६॥

राजन् परमधर्मज्ञ हरिभक्तिपरायण ।

विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि पुरुषर्षभ ॥५७॥

सम्मार्जनपरो नित्यं उपलेपरतस्तथा ।

तन्मे वद महाभाग त्वया किं विदितं फलम् ॥५८॥

कर्माण्यन्यानि सन्त्येव विष्णोः प्रियतराणि वै ।

तथापि त्वं महाभाग एतयोः सततोद्यतः ॥५९॥

सर्वात्मना महापुण्यं जनेश विदितं तव ।

तदब्रूहि यद्यगुह्यं च प्रीतिर्मयि तवास्ति चेत् ॥६०॥

जयध्वज उवाच

श्रृणुष्व विप्रशार्दूल ममैव चरितं पुरा ॥६१॥

जातिस्मरत्वाज्जानामि श्रोतृणां विस्मयावहम् ।

पूर्वजन्मनि विप्रेन्द्र रैवतो नाम वाडवः ॥६२॥

अयाज्ययाजकोऽहं वै सदैव ग्रामयाजकः ।

पिशुनो निष्ठुरश्चैव अपण्यानां च विक्रयी ॥६३॥

निषिद्धकर्माचरणात् परित्यक्तः स्वबन्धुभिः ।

महापापरतो नित्यं ब्रह्मद्वेषरतस्तथा ॥६४॥

परदारपर द्रव्यलोलुपो जन्तुहिंसकः ।

मद्यपानरतो नित्यं ब्रह्मद्वेषरतस्तथा ॥६५॥

एवं पापरतो नित्यं बहुशो मार्गरोधकृत् ।

कदाचित् कामचारोऽहं गृहीत्वा ब्राह्मणस्त्रियः ॥६६॥

शून्यं पूजादिभिर्विष्णोर्मन्दिरं प्राप्तवान्निशि ।

स्ववस्त्रप्रानतो ब्रह्मन् कियदंशः स मार्जितः ॥६७॥

प्रदीपः स्थापितस्तत्र सुरतार्थाद् द्विजोत्तम् ।

तेनापि मम दुष्कर्म निः शेषं क्षयमागतम् ॥६८॥

एवं स्थितं विष्णुगृहे मया भोगेच्छया द्विज ।

तदैव दीपकं दृष्ट्वा आगताः पुरपालकाः ॥६९॥

चौर्यार्थं परदूतोऽयमित्युक्त्वा मामपातयन् ।

खङ्गेन तीक्ष्णधारेण शिरश्छित्त्वा च ते गताः ॥७०॥

दिव्यं विमानमारुह्य प्रभुदाससमन्वितम् ।

गन्धर्वेर्गीयमानोऽहं स्वर्गलोकं तदा गतः ॥७१॥

चतुर्भूज उवाच

तत्र स्थित्वा ब्रह्मकल्पं शतं साग्रं द्विजोत्तमाः ।

दिव्यभोगसमायुक्तो दिव्यरुपसमन्वितः ॥७२॥

जातोऽहं पुण्ययोगाद्धि सोमवंशसमुद्भवः ।

जयध्वज इति ख्यातो राजा राजीवलोचनः ॥७३॥

तत्रापि कालवशतो मृतः स्वर्गमवाप्तवान् ।

इन्द्रलोकमनुप्राप्य रुद्रलोकं ततो गतः ॥७४॥

रुद्रलोकादब्रह्मलोकं गच्छता नारदो मुनिः ।

दृष्टश्च नमितो नैव गर्वान्मे हसितश्च सः ॥७५॥

कुपितः शप्तवान् मां स राक्षसो भव भूपते ।

इति शापं समाकर्ण्य दत्तं तेन द्विजन्मना ॥७६॥

प्रसादितो मया भूप प्रसादं कृतवान् मुनिः ।

यदा रेवामठे राजन् धर्मपुत्रस्य धीमतः ॥७७॥

भार्यापहारं नयतः शापमोक्षो भविष्यति ।

सोऽहमर्जुन भूपाल धर्मपुत्र युधिष्ठिर ॥७८॥

विष्णोः सारुप्यमगमं यामि वैकुण्ठमद्य वै ।

मार्कण्डेय उवाच

इत्युक्त्वा गरुडारुढो धर्मपुत्रस्य पश्यतः ॥७९॥

गतवान् विष्णुभवनं यत्र विष्णुः श्रिया सह ।

सम्मार्जनोपलेपाभ्यां महिमा तेन वर्णितः ॥८०॥

अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः ।

भक्तिमद्धिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ॥८१॥

सूत उवाच

मार्कण्डेयवचः श्रुत्वा पाण्डुवंशसमुद्भवः ।

सहस्त्रानीकभूपालो हरिपूजारतोऽभवत् ॥८२॥

तस्माच्छृणुत विप्रेन्द्रा देवो नारायणोऽव्ययः ।

ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥८३॥

अर्चयध्वं जगन्नाथं भूयो भूयो वदाम्यहम् ।

तर्तुं यदीच्छथ द्विजा दुस्तरं भवसागरम् ॥८४॥

येऽर्चयन्ति हरिं भक्ताः प्रणतार्तिहरं हरिम् ।

ते वन्द्यास्ते प्रपूज्याश्च नमस्याश्च विशेषतः ॥८५॥

इति श्रीनरसिंहपुराणे सहस्त्रानीकचरिते मार्कण्डेयेनोपदिष्टसम्मार्जनोपफलं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : July 31, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP