संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३९

श्रीनरसिंहपुराण - अध्याय ३९

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

अतः परं हरेः पुण्यं प्रादुर्भावं नराधिप ।

वाराहं ते प्रवक्ष्यामि समाहितमनाः श्रृणु ॥१॥

अवान्तरलये प्राप्ते ब्रह्मणस्तु दिनक्षये ।

त्रैलोक्यमखिलं व्याप्य तिष्ठन्त्यम्भांसि सत्तम ॥२॥

त्रैलोक्येऽखिलसत्त्वानि यानि राजेन्द्र तानि वै ।

ग्रस्त्वा विष्णुस्ततः शेते तस्मिन्नेकार्णवे जले ॥३॥

अनन्तभोगशयने सहस्त्रफणशोभिते ।

रात्रिं युगसहस्त्रान्तां ब्रह्मरुपी जगत्पतिः ॥४॥

दितेः पुत्रो महानासीत् कश्यपादिति नः श्रुतम् ।

हिरण्याक्ष इति ख्यातो महाबलपराक्रमः ॥५॥

पाताले निवसन् दैत्यो देवानुपरुरोध सः ।

यज्विनामपकाराय यतते स तु भूतले ॥६॥

अथ भूम्युपरि स्थित्वा मर्त्या यक्ष्यन्ति देवताः ।

तेन तेषां बलं वीर्यं तेजश्चापि भविष्यति ॥७॥

इति मत्वा हिरण्याक्षः कृते सर्गे तु ब्रह्मणा ।

भूमेर्या धारणाशक्तिस्तां नीत्वा स महासुरः ॥८॥

विवेश तोयमध्ये तु रसातलतलं नृप ।

विना शक्त्या च जगती प्रविवेश रसातलम् ॥९॥

निद्रावसाने सर्वात्मा क्व स्थिता मेदिनीति वै ।

संचिन्त्य ज्ञात्वा योगेन रसातलतलं गताम् ॥१०॥

अथ वेदमयं रुपं वाराहं वपुरास्थितम् ।

वेदपादं यूपदंष्ट्रं चितिवक्त्रं नराधिप ॥११॥

व्यूढोरस्कं महाबाहुं पृथुवक्त्रं नराधिप ।

अग्निजिह्वं स्रुचं तुण्डं चन्द्रार्कनयनं महत् ॥१२॥

पूर्तेष्टिधर्मश्रवणं दिव्यं तं सामानिः स्वनम् ।

प्राग्वंशकायं हविर्नासं कुशदर्भतनूरुहम् ॥१३॥

सर्वं वेदमयं तच्च पुण्यसूक्तमहासटम् ।

नक्षत्रताराहरं च प्रलयावर्तभूषणम् ॥१४॥

इत्थं कृत्वा तु वाराहं प्रविवेश वृषाकपिः ।

रसातलं नृपश्रेष्ठ सनकाद्यैरभिष्टुतः ॥१५॥

प्रविश्य च हिरण्याक्षं युद्धे जित्वा वृषाकपिः ।

दंष्टाग्रेण ततः पृथ्वीं समुद्धत्य रसातलात् ॥१६॥

स्तूयमानोऽमरगणैः स्थापयामास पूर्ववत् ।

संस्थाप्य पर्वतान् सर्वान् यथास्थानमकल्पयत् ॥१७॥

विहाय रुपं वाराहं तीर्थे कोकेतिविश्रुते ।

वैष्णवानां हितार्थाय क्षेत्रं तदगुप्तमुत्तमम् ॥१८॥

ब्रह्मरुपं समास्थाय पुनः सृष्टिं चकार सः ।

विष्णुः पाति जगत्सर्वमेवम्भूतो युगे युगे ।

हन्ति चान्ते जगत्सर्वं रुद्ररुपी जनार्दनः ॥१९॥

वेदान्तवेद्यस्य हरेर्वृषाकपेः कथामिमां यश्च श्रृणोति मानवः ।

दृढां मतिं यज्ञतनौ विवेश्य वै विहाय पापं च नरो हरिं व्रजेत् ॥२०॥

इति श्रीनरसिंहपुराणमें ' वाराहप्रादुर्भावो नाम एकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : September 18, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP