संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६६

श्रीनरसिंहपुराण - अध्याय ६६

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सूत उवाच

उक्तः पुण्यः स्तवो ब्रह्मन् हरेरेभिश्च नामभिः ।

पुनरन्यानि नामानि यानि तानि निबोध मे ॥१॥

गङ्गा तु प्रथमं पुण्या यमुना गोमती पुनः ।

सरयूः सरस्वती च चन्द्रभागा चर्मण्वती ॥२॥

कुरुक्षेत्रं गया चैव पुष्कराणि तथार्बुदम् ।

नर्मदा च महापुण्या तीर्थान्येतानि चोत्तरे ॥३॥

तापी पयोष्णी पुण्ये द्वे तत्सङ्गात्तीर्थमुत्तमम् ।

तथा ब्रह्मगिरेश्चापि मेखलाभिः समन्विताः ॥४॥

विरजं च तथा तीर्थं सर्वपापक्षयंकरम् ।

गोदावरी महापुण्यां सर्वत्र चतुरानन ॥५॥

तुङ्गभद्रा महापुण्या यत्राहं कमलोद्भव ।

हरेण सार्धं प्रीत्या तु वसामि मुनिपूजितः ॥६॥

दक्षिणगङ्गा कृष्णा तु कावेरी च विशेषतः ।

सह्ये त्वामलकग्रामे स्थितोऽहं कमलोद्भव ॥७॥

देवदेवस्य नाम्ना तु त्वया ब्रह्मन् सदार्चितः ।

तत्र तीर्थान्यनेकानि सर्वपापहराणि वै ॥

येषु स्नात्वा च पीत्वा च पापान्मुच्यति मानवः ॥८॥

सूत उवाच

इत्येवं कथयित्वा तु तीर्थानि मधुसूदनः ।

ब्रह्मणे गतवान् ब्रह्मन् ब्रह्मापि स्वपुरं गतः ॥९॥

भरद्वाज उवाच

तस्मिन्नामलकग्रामे पुण्यतीर्थानि यानि वै ।

तानि मे वद धर्मज्ञ विस्तरेण यथार्थतः ॥१०॥

क्षेत्रोत्पत्तिं च माहात्म्यं यात्रापर्व च यत्र तत् ।

तत्रासौ देवदेवेशः पूज्यते ब्रह्मणा स्वयम् ॥११॥

सूत उवाच

श्रृणु विप्र प्रवक्ष्यामि पुण्यं पापप्रणाशनम् ।

सह्यामलकतीर्थस्य उत्पत्त्यादि महामुने ॥१२॥

पुरा सह्यवनोद्देशे तरुरामलको महान् ।

आसीदब्रह्मन् महोग्रोऽयं नाम्नायं चोच्यते बुधैः ॥१३॥

फलानि तस्य वृक्षस्य महान्ति सुरसानि च ।

दर्शनीयानि दिव्यानि दुर्लभानि महामुने ॥१४॥

परेषां ब्राह्मणानां तु परेण ब्रह्मणा पुरा ।

स दृष्टस्तु महावृक्षो महाफलसमन्वितः ॥१५॥

किमेतदिति विप्रेन्द्र ध्यानदृष्टिपरोऽभवत् ।

ध्यानेन दृष्टवांस्तत्र पुनरामलकं तरुम् ॥१६॥

तस्योपरि तु देवेशं शङ्खचक्रगदाधरम् ।

उत्थाय च पुनः पश्येत्प्रतिमामेव केवलाम् ॥१७॥

तत्पादं भूतले देवः प्रविवेश महातरुः ।

ततस्त्वाराधयामास देवदेवेशमव्ययम् ॥१८॥

गन्धपुष्पादिभिर्नित्यं ब्रह्मा लोकपितामहः ।

द्वादशभिः सप्तभिस्तु संख्याभिः पूजितो हरिः ॥१९॥

तस्मिन् क्षेत्रे मुनिश्रेष्ठ माहात्म्यं तस्य को वदेत् ।

श्रीसह्यामलकग्रामे देवदेवेशमव्ययम् ॥२०॥

आराध्य तीर्थे सम्प्राप्ता द्वादश प्रति चतुर्मुखम् ।

तस्य पादतले तीर्थं निस्सृतं पश्चिमामुखम् ॥२१॥

तच्चक्रतीर्थमभवत्पुण्यं पापप्रणाशनम् ।

चक्रतीर्थं नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥२२॥

बहुवर्षसहस्त्राणि ब्रह्मलोके महीयते ।

शङ्खतीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥२३॥

पौषे माते तु पुष्यार्के तद्यात्रादिवसं मुने ।

ब्रह्मणः कुण्डिका पूर्वं गङ्गातोयप्रपूरिता ॥२४॥

तस्याद्रौ पतिता ब्रह्मंस्तत्र तीर्थेऽशुभं हरेत् ।

नाम्ना तत्कुण्डिकातीर्थं शिलागृहसमन्वितम् ॥२५॥

तत्तीर्थे मनुजः स्नात्वा तदानीं सिद्धिमाप्नुयात् ।

त्रिरात्रोपोषितो भूत्वा यस्तत्र स्नति मानवः ॥२६॥

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।

कुण्डिकातीर्थादुत्तरे पिण्डस्थानाच्च दक्षिणे ॥२७॥

ऋणमोचनतीर्थं हि तीर्थानां गुह्यमुत्तमम् ।

त्रिरात्रमुषितो यस्तु तत्र स्नानं समाचरेत् ॥२८॥

ऋणैस्त्रिभिरसौ ब्रह्मन् मुच्यते नात्र संशयः ।

श्राद्धं कृत्वा पितृभ्यश्च पिण्डस्थानेषु यो नरः ॥२९॥

पितृनुद्दिश्य विधिवत्पिण्डान्निर्वापयिष्यति ।

सुतृप्ताः पितरो यान्ति पितृलोकं न संशयः ॥३०॥

पञ्चरात्रोषितस्नायी तीर्थे वै पापमोचने ।

सर्वपापक्षयं प्राप्य विष्णुलोके स मोदते ॥३१॥

तत्रैव महतीं धारां शिरसा यस्तु धारयेत् ।

सर्वक्रतुफलं प्राप्य नाकपृष्ठे महीयते ॥३२॥

धनुः पाते महातीर्थे भक्त्या यः स्नानमाचरेत् ।

आयुर्भोगफलं प्राप्य स्वर्गलोके महीयते ॥३३॥

शरबिन्दौ नरः स्त्रात्वा शतक्रतुपुरं व्रजेत् ।

वाराहतीर्थे विप्रेन्द्र सह्ये यः स्नानमाचरेत् ॥३४॥

अहोरात्रोषितो भूत्वा विष्णुलोके महीयते ।

आकाशगङ्गानाम्ना च सह्याग्रे तीर्थमुत्तमम् ॥३५॥

शिलातलात्ततो ब्रह्मन्निर्गता श्वेतमृत्तिका ।

तस्यां भक्त्या तु यः स्नाति नरो द्विजवरोत्तम ॥३६॥

सर्वक्रतुफलं प्राप्य विष्णुलोके महीयते ।

ब्रह्मन्नमलसह्याद्रेर्यद्यत्तोयविनिर्गमः ॥३७॥

तत्र तीर्थं विजानीहि स्नात्वा पापात्प्रमुच्यते ।

सह्याद्रिं गतवान्नित्यं स्नात्वा पापात्प्रमुच्यते ॥३८॥

एतेषु तीर्थेषु नरो द्विजेन्द्र पुण्येषु सह्याद्रिसमुद्भवेषु ।

दत्त्वा सुपुष्पाणि हरि स भक्त्या विहाय पापं प्रविशेत्स विष्णुम् ॥३९॥

सकृत्तीर्थाद्रितोयेषु गङ्गायां तु पुनः पुनः ।

सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥४०॥

सर्वशास्त्रमयी गीता सर्वधर्मो दयापरः ।

एवं ते कथितं विप्र क्षेत्रमाहात्म्यमुत्तमम् ॥४१॥

श्रीसह्यामलकग्रामे तीर्थे स्नात्वा फलानि च ।

तीर्थानामपि यत्तीर्थं तत्तीर्थ द्विजसत्तम ।

देवदेवस्य पादस्य तलाद्भुवि विनिस्सृतम् ॥४२॥

अम्भोयुगं तुरगमेधसहस्त्रतुल्यं तच्चक्रतीर्थमिति वेदविदो वदन्ति ।

स्नानच्च तत्र मनुजा न पुनर्भवन्ति पादौ प्रणम्य शिरसा मधुसूदनस्य ॥४३॥

गङ्गाप्रयागगमनैमिषपुष्कराणि पुण्यायुतानि कुरुजाङ्गलयामुनानि ।

कालेन तीर्थसलिलानि पुनन्ति पापात् पादोदकं भगवतस्तु पुनाति सद्यः ॥४४॥

इति नरसिंहपुराणे तीर्थप्रशंसायां षटषष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP