संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६८

श्रीनरसिंहपुराण - अध्याय ६८

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सूत उवाच

इत्येतत् सर्वमाख्यातं पुराणं नारसिंहकम् ।

सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥१॥

समस्तपुण्यफलदं सर्वयज्ञफलप्रदम् ।

ये पठन्त्यपि श्रृण्वन्ति श्लोकं श्लोकार्धमेव वा ॥२॥

न तेषां पापबन्धस्तु कदाचिदपि जायते ।

विष्य्णवर्पितमिदं पुण्यं पुराणं सर्वकामदम् ॥३॥

भक्त्या च वदतामेतच्छृण्वतां च फलं श्रृणु ।

शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ॥४॥

सहस्त्रकुलसंयुक्ताः प्रयात्नि परंम पदम् ।

किंझ तीर्थैर्गोप्रदानैर्वा तपोभिर्वा किमध्वरैः ॥५॥

अहन्यहनि गोविन्दं तत्परत्वेन श्रृण्वताम् ।

यः पठेत्प्रातरुथाय यदस्य श्लोकविंशतिम् ॥६॥

ज्योतिष्टोमफलं प्राप्य विष्णुलोके महीयते ।

एतत्पवित्रं पूज्यं च न वाच्यमकृतात्मनाम् ॥७॥

द्विजानां विष्णुभक्तानां श्राव्यमेतन्न संशयः ।

एतत्पुराणश्रवणमिहामुत्र सुखप्रदम् ॥८॥

वदतां श्रृण्वता सद्यः सर्वपापप्रणाशनम् ।

बहुनात्र किमुक्तेन भूयो भूयो मुनीश्वराः ॥९॥

श्रद्धयाश्रद्धया वापि श्रोतव्यमिदमुत्तमम् ।

भारद्वाजमुखाः सर्वे कृतकृत्या द्विजोत्तमाः ॥१०॥

सूतं हष्टाः प्रपूज्याथ सर्वे स्वस्वाश्रमं ययुः ॥११॥

इति श्रीनरसिंहपुराणे सूतभरद्वाजादिसंवादे सर्वदुःखोपहरं श्रीनरसिंहपुराणस्य माहात्म्यं समाप्तम् ॥६८॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP