संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ८

श्रीनरसिंहपुराण - अध्याय ८

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीव्यास उवाच

मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः ।

स्वराज्ञस्तेऽनु निर्वेशं गत्वा ते चुक्रुशुर्भुशम् ॥१॥

मृत्युकिंकरा ऊचुः

श्रृणु राजन् वचोऽस्मकं तवाग्रे यद ब्रवीमहे ।

त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥२॥

ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तम ।

तं ध्यायमानं कमपि देवमेकाग्रमानसम् ॥३॥

गन्तुं न शक्तास्तत्पर्श्व वयं सर्वे महामते ।

यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ॥४॥

वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः ।

अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ॥५॥

एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् ।

अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ॥६॥

तद्ववीहि महाभाग यद्वह्य ब्राह्मणस्य तु ।

देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ॥७॥

व्यास उवाच

इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते ।

ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥८॥

यम उवाच

श्रृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः ।

सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ॥९॥

भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः ।

स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥१०॥

भृगुणोक्तेन मार्गेण स तेपे परमं तपः ।

हरिमाराध्य मेधावी जपन् वै द्वादशाक्षरम् ॥११॥

एकाग्रेणैव मनसा ध्यायते हदि केशवम् ।

सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥१२॥

हरिध्यानमहादीक्षाबलं तस्य महामुनेः ।

नायद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥१३॥

हदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले ।

पश्यन्तं विष्णुभूतं नु को हि स्यात् केशवाश्रयम् ॥१४॥

तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् ।

अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥१५॥

न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः ।

भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥१६॥

नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् ।

युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् ।

समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥१७॥

नरसिंह महादेवं ये नराः पर्युपासते ।

तेषां पार्श्वे न गन्तव्यं युष्माभिर्मम शासनात् ॥१८॥

श्रीव्यास उवाच

स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् ।

यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥१९॥

कृपया परया युक्तो विष्णुभक्त्या विशेषतः ।

जनस्यानुग्रहार्थाय तेनोक्ताश्च गिरः श्रृणु ॥२०॥

नरके पच्यमानस्य यमेन परिभाषितम् ।

किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥२१॥

उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः ।

यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥२२॥

नरसिंहो हषीकेशः पुण्डरीकनिभेक्षणः ।

स्मरणान्मुक्तिदो नृणां स त्वया किं न पूजितः ॥२३॥

इत्युक्त्वा नारकान् सर्वान् पुनराह स किंकरान् ।

वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥२४॥

नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः ।

अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥२५॥

तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् ।

शिक्षार्थं किंकराः सर्वे श्रृणुत प्रणता हरेः ॥२६॥

हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः ।

जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥२७॥

पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम ।

त्वामहं शरणं प्राप्त इति यस्तं समुद्धरे ॥२८॥

त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन ।

इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥२९॥

व्यास उवाच

इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च ।

नारकाः कृष्णकृष्णेति नारसिंहेति चुकुशुः ॥३०॥

यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः ।

तथा तथ हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥३१॥

नारका ऊचुः

ॐ नमो भगवते तस्मै केशवाय महात्मने ।

यन्नामकीर्तनात् सद्यो नरकाग्निः प्रशाम्यति ॥३२॥

भक्तिप्रियाय देवाय रक्षाय हरये नमः ।

लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥३३॥

अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।

नारायणाय गुरवे शङ्खचक्रगदाभृते ॥३४॥

वेदप्रियाय महते विक्रमाय नमो नमः ।

वाराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥३५॥

नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।

वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥३६॥

बलिबन्धनदक्षाय वेदपालाय ते नमः ।

विष्णवे सुरनाथाय व्यापिने परमात्मने ॥३७॥

चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।

जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥३८॥

रामाय रावणान्ताय नमस्तुभ्यं महात्मने ।

अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥३९॥

व्यास उवाच

इति संकीर्तिते विष्णौ नारकैर्भक्तिपूर्वकम् ।

तदा सा नारकी पीडा गता तेषां महात्मनाम् ॥४०॥

कृष्णरुपधराः सर्वे दिव्यवस्त्रविभूषिताः ।

दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः ॥४१॥

तानारोप्य विमानेषु दिव्येषु हरिपूरुषाः ।

तर्जयित्वा यमभटान् नीतास्ते केशवालयम् ॥४२॥

नारकेषु च सर्वेषु नीतेषु हरिपुरुषैः ।

विष्णुलोकं यमो भूयो नमश्चके तदा हरिम् ॥४३॥

यन्नामकीर्तनाद्याता नारकाः केशवालयम् ।

तं नमामि सदा देवं नरसिंहमहं गुरुम् ॥४४॥

तस्य वै नरसिंहस्य विष्णोरमिततेजसः ।

प्रणामं येऽपि कुर्वन्ति तेभ्योऽपीह नमो नमः ॥४५॥

दृष्ट्वा प्रशान्तं नरकाग्रिमुग्रं यन्त्रादि सर्वं विपरीतमत्र ।

पुनः स शिक्षार्थमथात्मदूतान् यमो हि वक्तुं कृतवान् मनः स्वयम् ॥४६॥

इति श्रीनरसिंहपुराणे यमगीता नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : July 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP