संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६०

श्रीनरसिंहपुराण - अध्याय ६०

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


हारीत उवाच

अत ऊर्ध्वं प्रवक्ष्यामि यतिधर्ममनुत्तमम् ।

श्रद्धया यदनुष्ठाय यतिर्मुच्येत बन्धनात् ॥१॥

एवं वनाश्रमे तिष्ठंस्तपसा दग्धकिल्बिषः ।

चतुर्थमाश्रमं गच्छेत् संन्यस्य विधिना द्विजः ॥२॥

दिव्यं ऋषिभ्यो देवेभ्यः स्वपितृभ्यश्च यत्नतः ।

दत्त्वा श्राद्धमृषिभ्यश्च मनुजेभ्यस्तथाऽऽत्मने ॥३॥

इष्टिं वैश्वानरीं कृत्वा प्राजापत्यमथापि वा ।

अग्निं स्वात्मनि संस्थाप्य मन्त्रवत्पव्रजेत् पुनः ॥४॥

ततः प्रभृति पुत्रादौ सुखलोभादि वर्जयेत् ।

दद्याच्च भूमावुदकं सर्वभूताभयंकरम् ॥५॥

त्रिदण्डं वैणवं सौम्यं सत्वचं समपर्वकम् ।

वेष्टितं कृष्णगोवालरज्ज्वा च चतुरङ्गुलम् ॥६॥

ग्रन्थिभिर्वा त्रिभिर्युक्तं जलपूतं च धारयेत् ।

गृह्णीयाद्दक्षिणे हस्ते मन्त्रेणैव तु मन्त्रवित् ॥७॥

कौपीनाच्छादनं वासः कुथां शीतनिवारिणीम् ।

पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम् ॥८॥

एतानि तस्य लिङ्गानि यतेः प्रोक्तानि धर्मतः ।

संगृह्य कृतसंन्यासो गत्वा तीर्थमनुत्तमम् ॥९॥

स्त्रात्वा ह्याचम्य विधिवज्जलयुक्तांशुकेन वै ।

वारिणा तर्पयित्वा तु मन्त्रवद्भास्करं नमेत् ॥१०॥

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ।

गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत्परं पदम् ॥११॥

स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत् ।

सायाह्नकाले विप्राणां गृहाणि विचरेद्यतिः ॥१२॥

स्यादर्थी यावतान्नेन तावद्भैक्षं समाचरेत् ।

ततो निवृत्त्य तत्पात्रमभ्युक्ष्याचम्य संयमी ॥१३॥

सूर्यादिदैवतेभ्यो हि दत्त्वान्नं प्रोक्ष्य वारिणा ।

भुञ्जीत पर्णपुटके पात्रे वा वाग्यतो यतिः ॥१४॥

वटकाश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।

कोविदारकरञ्जेषु न भुञ्जीत कदाचन ॥१५॥

भुक्त्वाऽऽचम्य निरुद्धासुरुपतिष्ठेत भास्करम् ।

जपध्यानेतिहासैस्तु दिनशेषं नयेद्यतिः ॥१६॥

पलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः ।

कांस्यस्येव तु यत्पात्रं गृहस्थस्य तथैव च ।

कांस्यभोजी यतिः सर्वं प्राप्नुयात्किल्बिषं पुनः ।

भुक्तपात्रे यतिर्नित्यं भक्षयेन्मन्त्रपूर्वकम् ।

न दुष्येत्तस्य तत्पात्रं यज्ञेषु चमसा इव ।

कृतसंध्यस्ततो रात्रिं नयेद्देवगृहादिषु ।

हत्पुण्डरीकनिलये ध्यायन्नारायणं हरिम् ।

तत्पदं समवाप्नोति यत्प्राप्य न निवर्तते ॥१७॥

इति श्रीनरसिंहपुराणे यतिधर्मो नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP