संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६५

श्रीनरसिंहपुराण - अध्याय ६५

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


भरद्वाज उवाच

त्वत्तो हि श्रोतुमिच्छामि गुह्यक्षेत्राणि वै हरेः ।

नामानि च सुगुह्यानि वद पापहराणि च ॥१॥

सूत उवाच

मन्दरस्थं हरि देवं ब्रह्मा पृच्छति केशवम् ।

भगवन्तं देवदेवं शङ्खचक्रगदाधरम् ॥२॥

ब्रह्मोवाच

केषु केषु च क्षेत्रेषु द्रष्टव्योऽसि मया हरे ।

भक्तैरन्यैः सुरश्रेष्ठ मुक्तिकामैर्विशेषतः ॥३॥

यानि ते गुह्यानामानि क्षेत्राणि च जगत्पते ।

तान्यहं श्रोतुमिच्छामि त्वत्तः पद्मायतेक्षण ॥४॥

किं जपन् सुगतिं याति नरो नित्यमतन्द्रितः ।

त्वद्भक्तानां हितार्थाय तन्मे वद सुरेश्वर ॥५॥

श्रीभगवानुवाच

श्रृणुष्वावहितो ब्रह्मन् गुह्यनामानि मेऽधुना ।

क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि तत्त्वतः ॥६॥

कोकामुखे तु वाराहं मन्दरे मधुसूदनम् ।

अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम् ॥७॥

माल्योदपाने वैकुण्ठं महेन्द्रे तु नृपात्मजम् ।

ऋषभे तु महाविष्णुं द्वारकायां तु भूपतिम् ॥८॥

पाण्डुसह्ये तु देवेशं वसुरुढे जगत्पतिम् ।

वल्लीवटे महायोगं चित्रकूटे नराधिपम् ॥९॥

निमिषे पीतवासं च गवां निष्क्रमणे हरिम् ।

शालग्रामे तपोवासमचिन्त्यं गन्धमादने ॥१०॥

कुब्जागारे हषीकेशं गन्धद्वारे पयोधरम् ।

गरुडध्वजं तु सकले गोविन्दं नाम सायके ॥११॥

वृन्दावने तु गोपालं मथुरायां स्वयम्भुवम् ।

केदारे माधवं विन्द्याद्वाराणस्यां तु केशवम् ॥१२॥

पुष्करे पुष्कराक्षं तु धृष्टद्युम्ने जयध्वजम् ।

तृणबिन्दुवने वीरमशोकं सिन्धुसागरे ॥१३॥

कसेरटे महाबाहुममृतं तैजसे वने ।

विश्वासयूपे विश्वेशं नरसिंहं महावने ॥१४॥

हलाङ्गरे रिपुहरं देवशालां त्रिविक्रमम् ।

पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः ॥१५॥

विद्याधरं वितस्तायां वाराहे धरणीधरम् ।

देवदारुवने गुह्यं कावेर्यां नागशायिनम् ॥१६॥

प्रयागे योगमूर्ति च पयोष्ण्यां च सुदर्शनम् ।

कुमारतीर्थे कौमारं लोहिते हयशीर्षकम् ॥१७॥

उज्जयिन्यां त्रिविक्रमं लिङ्गकूटे चतुर्भुजम् ।

हरिहरं तु भद्रायां दृष्ट्वा पापात् प्रमुच्यते ॥१८॥

विश्वरुपं कुरुक्षेत्रे मणिकुण्डे हलायुधम् ।

लोकनाथमयोध्यायां कुण्डिने कुण्डिनेश्वरम्‍ ॥१९॥

भाण्डारे वासुदेवं तु चक्रतीर्थे सुदर्शनम् ।

आढ्ये विष्णुपदं विद्याच्छूकरे शूकरं विदुः ॥२०॥

ब्रह्मेशं मानसे तीर्थे दण्डके श्यामलं विदुः ।

त्रिकूटे नागमोक्षं च मेरुपृष्ठे च भास्करम् ॥२१॥

विरजं पुष्पभद्रायां बालं केरलके विदुः ।

यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥२२॥

क्षीराब्धौ पद्मनाभं तु विमले तु सनातनम् ।

शिवनद्यां शिवकरं गयायां च गदाधरम् ॥२३॥

सर्वत्र परमात्मानं यः पश्यति स मुच्यते ।

अष्टषष्टिश्च नामानि कथितानि मया तव ॥२४॥

क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः ।

एतानि मम नामानि रहस्यानि प्रजापते ॥२५॥

यः पठेत् प्रातरुत्थाय श्रृणुयाद्वापि नित्यशः ।

गवां शतसहस्त्रस्य दत्तस्य फलमाप्नुयात् ॥२६॥

दिने दिने शुचिर्भूत्वा नामान्येतानि यः पठेत् ।

दुःस्वप्नं न भवेत् तस्य मत्प्रसादान्न संशयः ॥२७॥

अष्टषष्टिस्तु नामानि त्रिकालं यः पठेन्नरः ।

विमुक्तः सर्वपापेभ्यो मम लोके स मोदते ॥२८॥

द्रष्टव्यानि यथाशक्त्या क्षेत्राण्येतानि मानवैः ।

वैष्णवैस्तु विशेषेण तेषां मुक्तिं ददाम्यहम् ॥२९॥

सूत उवाच

हरिं समभ्यर्च्य तदग्रसंस्थितो हरि स्मरन् विष्णुदिने विशेषतः ।

इमं स्तवं यः पठते स मानवः प्रान्तोति विष्णोरमृतात्मकं पदम् ॥३०॥

इति श्रीनरसिंहपुराणे आद्ये धर्मार्थमोक्षदयिनि विष्णुवल्लभे पञ्चष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP