संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १२

श्रीनरसिंहपुराण - अध्याय १२

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सूत उवाच

श्रुत्वेमाममृतां पुण्यां सर्वपाप्रणाशिनीम् ।

अवितृप्तः स धर्मात्मा शुको व्यासमभाषत ॥१॥

श्रीशुक उवाच

अहोऽतीव तपश्चर्या मार्कण्डेयस्य धीमतः ।

येन दृष्टो हरिः साक्षाद्येन मृत्युः पराजितः ॥२॥

न तृप्तिरस्ति मे तात श्रुत्वेमां वैष्णवीं कथाम् ।

पुण्यां पापहरां तात तस्मादन्यत्तु मे वद ॥३॥

नराणां दृढचित्तानामकार्यं नेह कुर्वताम् ।

यत्पुण्यमृषिभिः प्रोक्तं तन्मे वद महामते ॥४॥

व्यास उवाच

नराणां दृढचित्तानामिह लोके परत्र च ।

पुण्यं यत् स्यान्मुनिश्रेष्ठ तन्मे निगदतः श्रृणु ॥५॥

अत्रैवोदाहरन्तीमितिहासं पुरातनम् ।

यम्या च सह संवादं यमस्य च महात्मनः ॥६॥

विवस्वानदितेः पुत्रस्तस्य पुत्रौ सुवर्चसौ ।

जज्ञाते स यमश्चैव यमी चापि यवीयसी ॥७॥

तौ तत्र संविवर्धेते पितुर्भवन उत्तमे ।

क्रीडमानौ स्वभावेन स्वच्छन्दगमनावुभौ ॥८॥

यमी यमं समासाद्य स्वसा भ्रातरमब्रवीत् ॥९॥

यम्युवाच

न भ्राता भगिनीं योग्यां कामयन्तीं च कामयेत् ।

भ्रातृभूतेन किं तस्य स्वसुर्यो न पतिर्भवेत् ॥१०॥

अभूत इव स ज्ञेयो न तु भूतः कथञ्चन ।

अनाथां नाथमिच्छन्तीं स्वसारं यो न नाथति ॥११॥

काङ्क्षन्तीं भ्रातरं नाथं भर्तारं यस्तु नेच्छति ।

भ्रातेति नोच्यते लोके स पुमान् मुनिसत्तमः ॥१२॥

स्याद्वान्यतनया तस्य भार्या भवति किं तया ।

ईक्षतस्तु स्वसा भ्रातुः कामेन परिदह्यते ॥१३॥

यत्कार्यमहमिच्छामि त्वमेवेच्छ तदेव हि ।

अन्यथाहं मरिष्यामि त्वामिच्छन्ती विचेतना ॥१४॥

कामदुः खमसह्यं नु भ्रातः किं त्वं न चेच्छसि ।

कामाग्निना भृशं तप्ता प्रलीयाम्यङ्ग मा चिरम् ॥१५॥

कामार्तायाः स्त्रियाः कान्त वशगो भव मा चिरम् ।

स्वेन कायेन मे कायं संयोजयितुमर्हसि ॥१६॥

यम उवाच

किमिदं लोकविद्विष्टं धर्मं भगिनि भाषसे ।

अकार्यमिह कः कुर्यात् पुमान् भद्रे सुचेतनः ॥१७॥

न ते संयोजयिष्यामि कायं कायेन भामिनि ।

न भ्राता मदनार्तायाः स्वसुः कामं प्रयच्छति ॥१८॥

महापातकमित्याहुः स्वसारं योऽधिगच्छति ।

पशूनामेष धर्मः स्यात् तिर्यग्योनिवतां शुभे ॥१९॥

यम्युवाच

एकस्थाने यथा पूर्वं संयोगो नौ न दुष्यति ।

मातृगर्भे तथैवायं संयोगो नौ न दुष्यति ॥२०॥

किं भ्रातरप्यनाथां त्वं मा नेच्छसि शोभनम् ।

स्वसारं निऋती रक्षः संगच्छति च नित्यशः ॥२१॥

यम उवाच

स्वयम्भुवापि निन्द्येत लोकवृत्तं जुगुप्सितम् ।

प्रधानपुरुषाचीर्णं लोकोऽयमनुवर्तते ॥२२॥

तस्मादनिन्दितं धर्मं प्रधानपुरुषश्चरेत् ।

निन्दितं वर्जयेद्यत्नादेतद्धर्मस्य लक्षणम् ॥२३॥

यद्यदाचरति श्रेष्ठस्तत्तदेवेत्तरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२४॥

अतिपापमहं मन्ये सुभगे वचनं तव ।

विरुद्धं सर्वधर्मेषु लोकेषु च विशेषतः ॥२५॥

मत्तो‍ऽन्यो यो भवेद्यो वै विशिष्टो रुपशीलतः ।

तेन सार्धं प्रमोदस्व न ते भर्ता भवाम्यहम् ॥२६॥

नाहं स्पृशामि तन्वा ते तनुं भद्रे दृढव्रतः ।

मुनयः पापमाहुस्तं यः स्वसारं निगृह्णति ॥२७॥

यम्युवाच

दुर्लभं चैव पश्यामि लोके रुपमिहेदृशम् ।

यत्र रुपं वयश्चैव पृथिव्यां क्व प्रतिष्ठितम् ॥२८॥

न विजानामि ते चित्तं कुत एतत् प्रतिष्ठितम् ।

आत्मरुपगुणोपेतां न कामयसि मोहिताम् ॥२९॥

लतेव पादपे लग्ना कामं त्वच्छरणं गता ।

बाहुभ्यां सम्परिष्वज्य निवसामि शुचिस्मिता ॥३०॥

यम उवाच

अन्यं श्रयस्व सुश्रोणि देवं देव्यसितेक्षणे ।

यस्तु ते काममोहेन चेतसा विभ्रमं गतः ।

तस्य देवस्य देवी त्वं भवेथा वरवर्णिनि ॥३१॥

ईप्सितां सर्वभूतानां वर्यां शंसन्ति मानवाः ।

सुभद्रां चारुसर्वाङ्गीं संस्कृतां परिचक्षते ॥३२॥

तत्कृतेऽपि सुविद्वांसो न करिष्यन्ति दूषणम् ।

परितापं महाप्राज्ञे न करिष्ये दृढव्रतः ॥३३॥

चित्तं मे निर्मलं भद्रे विष्णौ रुद्रे च संस्थितम् ।

अतः पापं नु नेच्छामि धर्मचित्तो दृढव्रतः ॥३४॥

व्यास उवाच

असकृत् प्रोच्यमानोऽपि तया चैवं दृढव्रतः ।

कृतवान् न यमः कार्यं तेन देवत्वमाप्तवान् ॥३५॥

नराणां दृढचित्तानामेवं पापमकुर्वताम् ।

अनन्तं फलमित्याहुस्तेषां स्वर्गफलं भवेत् ॥३६॥

एतत्तु यम्युपाख्यानं पूर्ववृत्तं सनातनम् ।

सर्वापापहरं पुण्यं श्रोतव्यमनसूयया ॥३७॥

यश्चैतत् पठते नित्यं हव्यकव्येषु ब्राह्मणः ।

संतृप्ताः पितरस्तस्य न विशन्ति यमालयम् ॥३८॥

यश्चैतत् पठते नित्यं पितृणामनृणो भवेत् ।

वैवस्वतीभ्यस्तीव्राभ्यो यातनाभ्यः प्रमुच्यते ॥३९॥

पुत्रैतदाख्यानमनुत्तमं मया तवोदितं वेदपदार्थनिश्चितम् ।

पुरातनं पापहरं सदा नृणां किमन्यदद्यैव वदामि शंस मे ॥४०॥

इति श्रीनरसिंहपुराणे यमीयमसंवादो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP