संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २९

श्रीनरसिंहपुराण - अध्याय २९

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीसूत उवाच

शांतनोर्योजनगन्धायां विचित्रवीर्यः । स तु हस्तिनापुरे स्थित्वा प्रजाः स्वधर्मेण पालयन् देवांश्च यागैः पितृंश्च श्राद्धैः संतर्प्य संजातपुत्रो देवमारुरोह ॥१॥

विचित्रवीर्यस्याम्बालिकायां पाण्डुः पुत्रो जज्ञे । सोऽपि राज्यं धर्मतः कृत्वा मुनिशापाच्छरीरं विहाय देवलोककमवाप । तस्य पाण्डोः कुन्तिदेव्यामर्जुनः ॥२॥

स तु महता तपसा शंकरं तोषयित्वा पाशुपतमस्त्रमवाप्य त्रिविष्टपाधिपतेः शत्रून् निवातकवचान् दानवान् हत्वा खाण्डववनमग्रेर्यथारुचि निवेद्य तृप्ताग्नितो दिव्यान् वरानवाप्य सुयोधनेन हतराज्यो धर्मभीमनकुलसहदेवद्रौपदीसहितो विराटनगरेऽज्ञातवासं चरित्वा गोग्रहे च भीष्मद्रोणकृपदुर्योधनकर्णादीन् जित्वा समस्तगोमण्डलं निवर्तयित्वा भ्रातृभिः सह विराटराजकृतपूजो वासुदेवसहितः कुरुक्षेत्रे धार्तराष्ट्रैर्बहुबलैर्युद्धं कुर्वन् भीष्मद्रोणकृपशल्यकर्णादिभिर्भूरिपराक्रमैः क्षत्रियैर्नानादेशागतैरनेकैरपि राजपुत्रैः सह दुर्योधनादीन् धार्तराष्ट्रान् हत्वा स्वराज्यं प्राप्य धर्मेण राज्यं परिपाल्य भ्रातृभिः सह मुदितो दिवमारुगेह ॥३॥

अर्जुनस्य सुभद्रायामभिमन्युः । येन भारतयुद्धे चक्रव्यूहं प्रविश्यानेकभूभुजो निधनं प्रापिताः ॥४॥

अभिमन्योरुत्तरायां परीक्षितः । सोऽप्यभीषिक्तो वनं गच्छता धर्मपुत्रेण राज्यं कृत्वा राजपुत्रो नाकं सम्प्राप्य रेमे ॥५॥

परीक्षितान्मातृवत्याणं जनमेजयः । येन ब्रह्महत्यावारणार्थ महाभारतं व्यासशिष्याद्वैशम्पायनात् साद्यन्तं श्रुतम् ॥६॥

राज्यं च धर्मतः कृत्वा दिवमारुरोह । जनमेजयस्य पुष्पवर्त्यां शतानीकः ॥७॥

स तु धर्मेण राज्यं कुर्वन् संसारदुःखाद्विरक्तः शौनकोपदेशेन क्रियायोगेन सकललोकनाथं विष्णुमाराध्य निष्कामो वैष्णवं पदमवाप । तस्य शतानीकस्य फलवत्यां सहस्त्रानीकः ॥८॥

स तु बाल एवाभिषिक्तो नरसिंहेऽत्यन्तं भक्तिमानभवत् । तस्य चरितमुपरिष्टाद भविष्यति ॥९॥

सहस्त्रानीकस्य मृगवत्यामुदयनः । सोऽपि राज्यं कृत्वा धर्मतो नारायणमाराध्य तत्पुरमवाप ॥१०॥

उदयनस्य वासवदत्तायां नरवाहनः । स तु यथान्यायं राज्यं कृत्वा दिवमवाप । नरवाहनस्याश्वमेधदत्तायां क्षेमकः ॥११॥

स च राज्यस्थः प्रजाः परिपाल्य म्लेच्छाभीभूते जगति ज्ञानबलात् कलापग्राममाश्रितः ॥१२॥

यः श्रद्दधानः पठते श्रृणोति वा हरौ च भक्तिं चरितं महीभृताम् ।

स संततिं प्राप्य विशुद्धकर्मकृद् दिवं समासाद्य वसेच्चिरं सुखी ॥१३॥

इति श्रीनरसिंहपुराणे शांतनुसंततिवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : August 08, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP