संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३

श्रीनरसिंहपुराण - अध्याय ३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


ब्रह्माजीद्वारा लोकरचना और नौ प्रकारकी सृष्टियोंका निरुपण

सूत उवाच

तत्र सुप्तस्य देवस्य नाभौ पद्ममभून्महत् ।

तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः ॥१॥

ब्रह्मोत्पन्नः स तेनोक्तः प्रजां सृज महामते ।

एवमुक्त्वा तिरोभावं गतो नारायणः प्रभुः ॥२॥

तथेत्युक्त्वा स तं देवं विष्णुं ब्रह्माथ चिन्तयन् ।

आस्ते किंचिज्जगद्वीजं नाध्यगच्छत किंचन ॥३॥

तावत्तस्य महान् रोषो ब्रह्मणोऽभून्महात्मनः ।

ततो बालः समुत्पन्नस्तस्याङ्के रोषसम्भवः ॥४॥

स रुदन्वारितस्तेन ब्रह्मणा व्यक्तमूर्तिना ।

नाम मे देहि चेत्युक्तस्तस्य रुद्रेत्यसौ ददौ ॥५॥

तेनासौ विसृजस्वेति प्रोक्तो लोकमिमं पुनः ।

अशक्तस्तत्र सलिले ममज्ज तपसाऽऽदृतः ॥६॥

तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिः ।

ब्रह्मा ससर्ज भूतेशो दक्षिणाङ्गुष्ठतोऽपरम् ॥७॥

दक्षं वामे ततोऽङ्गुष्ठे तस्य पत्नी व्यजायत ।

स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुः ॥८॥

तस्मात् सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तदा ।

इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम ।

सृजतो जगतीं तस्य किं भूयः श्रोतुमिच्छसि ॥९॥

भरद्वाज उवाच

संक्षेपेण तदाऽऽख्यातं त्वया मे लोमहर्षण ।

विस्तरेण पुनर्बूहि आदिसर्गं महामते ॥१०॥

सूत उवाच

तथैव कल्पावसाने निशासुप्तोत्थितः प्रभुः ।

सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ॥११॥

नारायणः परोऽचिन्त्यः पूर्वेषामपि पूर्वजः ।

ब्रह्मस्वरुपी भगवाननादिः सर्वसम्भवः ॥१२॥

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।

ब्रह्मस्वरुपिणं देवं जगतः प्रभवात्मकम् ॥१३॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।

अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥१४॥

सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।

अबुद्धिपूर्वकं तस्य प्रादुर्भूतं तमस्तदा ॥१५॥

तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ।

अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥१६॥

पञ्चधाधिष्ठितः सर्गो ध्यायतोऽप्रतिबोधवान् ।

बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।

मुखसर्गः स विज्ञेयः सर्गसिद्धिविचक्षणैः ॥१७॥

यत्पुनर्ध्यायतस स्य ब्रह्मणः समपद्यत ।

तिर्यक्स्त्रोतस्ततस्तस्मात् तिर्यग्योनिस्ततः स्मृतः ॥१८॥

पश्चादयस्ते विख्याता उत्पथग्राहिणश्च ये ।

तमप्यसाधकं मत्वा तिर्यग्योनिं चतुर्मुखः ॥१९॥

ऊर्ध्वस्त्रोतास्तृतीयस्तु सात्त्विकः समवर्तत ।

तदा तुष्टोऽन्यसर्गं च चिन्तयामास वै प्रभुः ॥२०॥

ततश्चिन्तयतस्तस्य सर्गवृद्धिं प्रजापतेः ।

अर्वाक्स्त्रोताः समुत्पन्ना मनुष्याः साधका मताः ॥२१॥

ते च प्रकाशबहुलास्तमोयुक्ता रजोऽधिकाः ।

तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ॥२२॥

एते ते कथिताः सर्गा बहवो मुनिसत्तम ।

प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः ॥२३॥

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।

मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥२४॥

तिर्यक्स्त्रोताश्च यः प्रोक्तस्तिर्यग्योनिः स उच्यते ।

ततोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥२५॥

ततोऽर्वाक्स्त्रोतसां सर्गः सप्तमो मानुषः स्मृतः ।

अष्टमोऽनुग्रहः सर्गः सात्त्विको य उदाहतः ॥२६॥

नवमो रुद्रसर्गस्तु नव सर्गाः प्रजापतेः ।

पञ्चैते वैकृताः सर्गाः प्राक्रुतास्ते त्रयः स्मृताः ।

प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥२७॥

प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।

सृजतो ब्रह्मणः सृष्टिमुत्पन्ना ये मयेरिताः ॥२८॥

तं तं विकारं च परं परेशो

मायामधिष्ठाय सृजत्यनन्तः ।

अव्यक्तरुपी परमात्मसंज्ञः

सम्प्रेर्यमाणो निखिलात्मवेद्यः ॥२९॥

इति श्रीनरसिंहपुराणे सृष्टिरचनाप्रकारोनाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : July 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP