संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५३

श्रीनरसिंहपुराण - अध्याय ५३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

अतः परं प्रवक्ष्यामि प्रादुर्भावद्वयं शुभम् ।

तृतीयस्य तु रामस्य कृष्णस्य तु समासतः ॥१॥

पुरा ह्यसुरभारार्ता मही प्राह नृपोत्तम ।

आसीनं देवमध्ये तु ब्रह्माणं कमलासनम् ॥२॥

देवासुरे हता ये तु विष्णुना दैत्यदानवाः ।

ते सर्वे क्षत्रिया जाताः कंसाद्याः कमलोद्भवः ॥३॥

तद्भुरिभारसम्प्राप्ता सीदन्ती चतुरानन ।

मम तद्भारहानिः स्याद्यथा देव तथा कुरु ॥४॥

तयैवमुक्तो ब्रह्माथ देवैः सह जगाम ह ।

क्षीरोदस्योत्तरं कूलं विष्णुं भक्तिविबोधितम् ॥५॥

तत्र गत्वा जगत्स्रष्टा देवैः सार्धं जनार्दनम् ।

नरसिंहं महादेवं गन्धपुष्पादिभिः क्रमात् ॥६॥

अभ्यर्च्य भक्त्या गोविन्दं वाक्पुष्पेण च केशवम् ।

पूजयामास राजेन्द्र तेन तुष्टो जगत्पतिः ॥७॥

राजोवाच

वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्यर्चितवान् हरिम् ।

तन्मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रमुत्तमम् ॥८॥

मार्कण्डेय उवाच

श्रृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम् ।

सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ॥९॥

तमाराध्य जगन्नाथमूर्ध्वबाहुः पितामहः ।

भूत्वैकाग्रमना राजन्निदं स्तोत्रमुदीरयत् ॥१०॥

ब्रह्मोवाच

नमामि देवं नरनाथमच्युतं नारायणं लोकगुरुं सनातनम् ।

अनादिमव्यक मचिन्त्यमव्ययं वेदान्तवेद्यं पुरुषोत्तमं हरिम् ॥११॥

आनन्दरुपं परमं परात्परं चिदात्मकं ज्ञानवतां परां गतिम् ।

सर्वात्मकं सर्वगतैकरुपं ध्येयस्वरुपं प्रणमामि माधवम् ॥१२॥

भक्तप्रियं कान्तमतीव निर्मलं सुराधिपं सूरिजनैरभिष्टुतम् ।

चतुर्भुजं नीरजवर्णमीश्वरं रथाङ्गपाणिं प्रणतोऽस्मि केशवम् ॥१३॥

गदासिशङ्खाब्जकरं श्रियः पतिं सदाशिवं शार्ङ्गधरं रविप्रभम् ।

पीताम्बरं हारविराजितोदरं नमामि विष्णुं सततं किरीटिनम् ॥१४॥

गण्डस्थलासक्तसुरक्तकुण्डलं सुदीपिताशेषदिशं निजत्विषा ।

गन्धर्वसिद्धैरुपगीतमृग्ध्वनिं जनार्दनं भूतपतिं नमामि तम् ॥१५॥

हत्वासुरान् पाति युगे युगे सुरान् स्वधर्मसंस्थान भुवि संस्थितो हरिः ।

करोति सृष्टिं जगतः क्षयं यस्तं वासुदेवं प्रणतोऽस्मि केशवम् ॥१६॥

यो मत्स्यरुपेण रसातलस्थितान् वेदान् समाहत्य मम प्रदत्तवान् ।

निहत्य युद्धे मधुकैटभावुभौ तं वेदवेद्यं प्रणतोऽस्म्यहं सदा ॥१७॥

देवासुरैः क्षीरसमुद्रमध्यतो न्यस्तो गिरिर्येन धृतः पुरा महान् ।

हिताय कौर्मं वपुरास्थितो यस्तं विष्णुमाद्यं प्रणतोऽस्मि भास्करम् ॥१८॥

हत्वा हिरण्याक्षमतीव दर्पितं वराहरुपी भगवान् सनातनः ।

यो भूमिमेतां सकलां समुद्धरंस्तं वेदमूर्ति प्रणमामि सूकरम् ॥१९॥

कृत्वा नृसिंहं वपुरात्मनः परं हिताय लोकस्य सनातनो हरिः

जघान यस्तीक्ष्णनखैर्दितेः सुतं तं नारसिंहं पुरुषं नमामि ॥२०॥

यो वामनोऽसौ भगवाञ्जनार्दनो बलिं बबन्ध त्रिभिरुर्जितैः पदैः ।

जगत्रयं क्रम्य ददौ पुरंदरे तदेवमाद्यं प्रणतोऽस्मि वामनम् ॥२१॥

यः कार्तवीर्यं निजघान रोषात् त्रिस्सप्तकृत्वः क्षितिपात्मजानपि ।

तं जामदग्न्यं क्षितिभारनाशकं नतोऽस्मि विष्णुं पुरुषोत्तमं सदा ॥२२॥

सेतुं महान्तं जलधौ बबन्ध यः सम्प्राप्य लङ्कां सगणं दशाननम् ।

जघान भृत्यै जगतां सनातनं तं रामदेवं सततं नतोऽस्मि ॥२३॥

यथा तु वाराहनृसिंहरुपैः कृतं त्वया देव हितं सुराणाम् ।

तथाद्य भूमेः कुरु भारहानिं प्रसीद विष्णो भगवन्नमस्ते ॥२४॥

श्रीमार्कण्डेय उवाच

इति स्तुतो जगन्नाथः श्रीधरः पद्मयोनिना ।

आविर्बभूव भगवाञ्शङ्खचक्रगदाधरः ॥२५॥

उवाच च हषीकेशः पद्मयोनिं सुरानपि ।

स्तुत्यानयाहं संतुष्टः पितामह दिवौकसः ॥२६॥

पठतां पापनाशाय नृणां भक्तिमतामपि ।

यतोऽस्मि प्रकटीभूतो दुर्लभोऽपि हरिः सुराः ॥२७॥

देवैः सेन्द्रैः सरुद्रैस्तु पृथ्व्या च प्रार्थितो ह्यहम् ।

पद्मयोने वदाद्य त्वं श्रुत्वा तत्करवाणि ते ॥२८॥

इत्युक्ते विष्णुना प्राह ब्रह्मा लोकपितामहः ।

दैत्यानां गुरुभारेण पीडितेयं मही भृशम् ॥२९॥

लघ्वीमिमां कारयितुं त्वयाहं पुरुषोत्तम् ।

तेनागतः सुरैः सार्धं नान्यदस्तीति कारणम् ॥३०॥

इत्युक्तो भगवान् प्राह गच्छध्वममराः स्वकम् ।

स्थानं निरामयाः सर्वे पद्मयोनिस्तु गच्छतु ॥३१॥

देवक्यां वसुदेवाच्च अवतीर्य महीतले ।

सितकृष्णे च मच्छक्ती कंसादीन् घातयिष्यतः ॥३२॥

इत्याकर्ण्य हरेर्वाक्यं हरि नत्वा ययुः सुरा ।

गतेषु त्रिदिवौकः सु देवदेवो जनार्दनः ॥३३॥

शिष्टानां पालनार्थाय दुष्टनिग्रहणाय च ।

प्रेषयामास ते शक्ती सितकृष्णे स्वके नृप ॥३४॥

तयोः सिता च रोहिण्यां वसुदेवाद्वभूव ह ।

तद्वत्कृष्णा च देवक्यां वसुदेवाद्वभूव ह ॥३५॥

रौहिणेयोऽथ पुण्यात्मा रामनामाश्रितो महान् ।

देवकीनन्दनः कृष्णस्तयोः कर्म श्रृणुष्व मे ॥३६॥

गोकुले बालकाले तु राक्षसी शकुनी निशि ।

रामेण निहता राजन् तथा कृष्णेन पूतना ॥३७॥

धेनुकः सगणस्तालवने रामेण घातितः ।

शकटश्चार्जुनौ वृक्षौ तद्वत्कृष्णेन घातितौ ॥३८॥

प्रलम्बो निधनं नीतो दैत्यो रामेण मुष्टिना ।

कालियो दमितस्तोये कालिन्द्यां विषपन्नगः ॥३९॥

गोवर्धनश्च कृष्णेन धृतो वर्षति वासवे ।

गोकुलं रक्षता तेन अरिष्टश्च निपातितः ॥४०॥

केशी च निधनं नीतो दुष्टवाजी महासुरः ।

अक्रूरेण च तौ नीतौ मथुरायां महात्मनाः ॥४१॥

ददर्श तु निमग्नश्च रामकृष्णौ महामते ।

स्वं स्वं रुपं जले तस्य अक्रूरस्य विभूतिदम् ॥४२॥

अनयोर्भावमतुलं ज्ञात्वा दृष्टवा च यादवाः ।

बभूवुः प्रीतमनसो ह्यक्रूरश्च नृपात्मज ॥४३॥

दुर्वचश्च प्रजल्पन्तं कंसस्य रजकं ततः ।

कृष्णो जघान रामश्च तद्वस्त्रं ब्रह्मणे ददौ ॥४४॥

मालाकारेण भक्त्या तु सुमनोभिः प्रपूजितौ ।

ततस्तस्य वरान्दत्त्वा दुर्लभान् रामकेशवौ ॥४५॥

गच्छन्तौ राजमार्गं तु कुब्जया पूजितौ ततः ।

तत्कौटिल्यमपानीय विरुपं कार्मुकं ततः ॥४६॥

बभञ्ज कृष्णो बलवान् कंसस्याकृष्य तत्क्षणात् ।

रक्षपालान् जघानाथ रामस्तत्र खलान् बहून् ।

हत्वा कुवलयाख्यं च गजं रामजनार्दनौ ॥४७॥

प्रविश्य रङ्गं गजदन्तपाणी मदानुलिप्तौ वसुदेवपुत्रौ ।

युद्धे तु रामो निजघान मल्लं शैलोपमं मुष्टिकमव्ययात्मा ॥४८॥

कृष्णोऽपि चाणूरमतिप्रसिद्धं बलेन वीर्येण च कंसमल्लकम् ।

युदद्ध्वा तु तेनाथ चिरं जघान तं दैत्यमल्लं जनसंसदीशः ॥४९॥

प्रलम्बो निधनं नीतो दैत्यो रामेण मुष्टिना ।

कालियो दमितस्तोये कालिन्द्यां विषपन्नगः ॥३९॥

गोवर्धनश्च कृष्णेन धृतो वर्षति वासवे ।

गोकुलं रक्षता तेन अरिष्टश्च निपातितः ॥४०॥

केशी च निधनं नीतो दुष्टवाजी महासुरः ।

अक्रूरेण च तौ नीतौ मथुरायां महात्मना ॥४१॥

ददर्श तु निमग्नश्च रामकृष्णौ महामते ।

स्वं स्वं रुपं जले तस्य अक्रूरस्य विभूतिदम् ॥४२॥

अनयोर्भावमतुलं ज्ञात्वा दृष्ट्वा च यादवाः ।

बभूवुः प्रीतमनसो ह्यक्रूरश्च नृपात्मज ॥४३॥

दुर्वचश्च प्रजल्पन्तं कंसस्य रजकं ततः ।

कृष्णो जघान रामश्च तद्वस्त्रं ब्रह्मणे ददौ ॥४४॥

मालाकारेण भक्त्या तु सुमनोभिः प्रपूजितौ ।

ततस्तस्य वरान्दत्त्वा दुर्लभान् रामकेशवौ ॥४५॥

गच्छन्तौ राजमार्गं तु कुब्जया पूजितौ ततः ।

तत्कौटिल्यमपानीय विरुपं कार्मुकं ततः ॥४६॥

बभञ्ज कृष्णो बलवान् कंसस्याकृष्य तत्क्षणात् ।

रक्षपालान् जघानाथ रामस्तत्र खलान् बहून् ।

हत्वा कुवलयाख्यं च गजं रामजनार्दनौ ॥४७॥

प्रविश्य रङ्गं गजदन्तपाणी मदानुलिप्तौ वसुदेवपुत्रौ ।

युद्धे तु रामो निजघान मल्लं शैलोपमं मुष्टिकमव्ययात्मा ॥४८॥

कृष्णोऽपि चाणूरमतिप्रसिद्धं बलेन वीर्येण च कंसमल्लकम् ।

युद्धा तु तेनाथ चिरं जघान तं दैत्यमल्लं जनसंसदीशः ॥४९॥

मृतस्य मल्लस्य च मुष्टिकस्य मित्रं पुनः पुष्करकं स रामः ।

युद्धार्थमुत्थाय कृतक्षणं तं मुष्टिप्रहारेण जघान वीरः ॥५०॥

कृष्णः पुनस्तान् सकलान्निहत्य निगृह्य कंसं विनिपात्य भूमौ ।

स्वयं च देहे विनिपत्य तस्य हत्वा तथोर्व्यां निचकर्ष कृष्णः ॥५१॥

हते तु कंसे हरिणातिक्रुद्धो भ्रातापि तस्यातिरुषेण चोत्थितः ।

सुनाभसंज्ञो बलवीर्ययुक्तो रामेण नीतो यमसादनं क्षणात् ॥५२॥

तौ वन्द्य मातापितरौ सुहष्टौ जनैः समस्तैर्यदुभिः सुसंवृतौ ।

कृत्वा नृपं चोग्रसेनं यदूनां सभां सुधर्मां ददतुर्महेन्द्रीम् ॥५३॥

सर्वज्ञभावावपि रामकृष्णौ सम्प्राप्य सांदीपनितोऽस्त्रविद्याम् ।

गुरोः कृते पञ्चजनं निहत्य यमं च जित्वा गुरवे सुतं ददौ ॥५४॥

निहत्य रामो मगधेश्वरस्य बलं समस्तं बहुशः समागतम् ।

दिव्यास्त्रपूरैरमराविमावुभौ शुभां पुरीं चक्रतुः सागरान्ते ॥५५॥

तस्यां विधायाथ जनस्य वासं हत्वा श्रृगालं हरिरव्ययात्मा ।

दग्ध्वा महान्तं यवनं ह्युपायाद्वरं च दत्त्वा नृपतेर्जगाम ॥५६॥

रामोऽथ संशान्तसमस्तविग्रहः सम्प्राप्य नन्दस्य पुनः स गोकुलम् ।

वृन्दावने गोपजनैः सुभाषितः सीरेण रामो यमुनां चकर्ष ॥५७॥

सम्प्राप्य भार्यामथ रेवतीं च रेमे तया द्वारवतीं स लाङ्गली ।

क्षात्रेण सम्प्राप्य तदा स रुक्मिणीं कृष्णोऽपि रेमे पुरुषः पुराणः ॥५८॥

द्यूते कलिङ्गराजस्य दन्तानुत्पाट्य लाङ्गली ।

जघानाष्टपदेनैव रुक्मिणं चानृतान्वितम् ॥५९॥

कृष्णः प्राग्ज्योतिषो दैत्यान् हयग्रीवादिकान् बहुन् ।

हत्वा तु नरकं चापि जग्राह च महद्धनम् ॥६०॥

अदित्यै कुण्डले दत्त्वा जित्वेन्द्रं दैवतैः सह ।

गृहीत्वा पारिजातं तु ततो द्वारावतीं पुरीम् ॥६१॥

कुरुभिश्च धृतं साम्बं राम एको महाबलः ।

कुरुणां भयमुत्पाद्य मोचयामास वीर्यवान् ॥६२॥

बाणबाहुवनं छिन्नं कृष्णेन युधि धीमता ।

रामेण तद्वलं नीतं क्षयं कोटिगुणं क्षणात् ॥६३॥

देवापकारी रामेण निहतो वानरो महान् ।

ततोऽर्जुनस्य साहाय्यं कुर्वता कंसशत्रुणा ॥६४॥

सर्वभूतवधाद्राजन् भुवो भारोऽवरोपितः ।

तीर्थयात्रा कृता तद्वद्रामेण जगतः कृते ॥६५॥

रामेण निहता ये तु तान्न संख्यातुमुत्सहे ।

एवं तौ रामकृष्णौ तु कृत्वा दुष्टवधं नृप ॥६६॥

अवतार्य भुवो भारं जग्मतुः स्वेच्छया दिवम् ।

इत्येतौ कथितौ दिव्यौ प्रादुर्बावौ मया तव ।

संक्षेपाद्रामकृष्णस्य काल्क्यं श्रृणु ममाधुना ॥६७॥

इत्थं हि शक्ती सितकृष्णरुपे हरेरनन्तस्य महाबलाढ्ये ।

कृत्व तु भूमेर्नृप भारहानिं पुनश्च विष्णुं प्रतिजग्मतुस्ते ॥६८॥

इति श्रीनरसिंहपुराणे कृष्णाप्रादुर्भावो नाम त्रिपञ्चाशोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP