संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १

श्रीनरसिंहपुराण - अध्याय १

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


॥ श्रीलक्ष्मीनृसिंहाय नमः ॥ श्रीवेदव्यासाय नमः ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥१॥

तप्तहाटककेशान्तज्वलत्पावकलोचन ।

वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥२॥

पान्तु वो नरसिंहस्य नखलाङ्गूलकोटयः ।

हिरण्यकशिपोर्वक्षः क्षेत्रासृककर्दमारुणाः ॥३॥

हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ।

त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥४॥

येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः ।

महेन्द्राद्रिरता ये च ये च विन्ध्यनिवासिनः ॥५॥

धर्मारण्यरता ये च दण्डकारण्यवासिनः ।

श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥६॥

कौमारपर्वते ये च ये च पम्पानिवासिनः ।

एते चान्ये च बहवः सशिष्या मुनयोऽमलाः ॥७॥

माघमासे प्रयागं तु स्नातुं तीर्थं समागताः ।

तत्र स्रात्वा यथान्यायं कृत्वा कर्म जपादिकम् ॥८॥

नत्वा तु माधवं देवं कृत्वा च पितृतर्पणम् ।

दृष्ट्वा तत्र भरद्वाजं पुण्यतीर्थनिवासिनम् ॥९॥

तं पूजयित्वा विधिवत्तेनैव च सुपूजिताः ।

आसनेषु विचित्रेषु वृष्यादिषु यथाक्रमम् ॥१०॥

भरद्वाजेन दत्तेषु आसीनास्ते तपोधनाः ।

कृष्णाश्रिताः कथाः सर्वे परस्परमथाबुवन् ॥११॥

कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम् ।

आजगाम महातेजास्तत्र सूतो महामतिः ॥१२॥

व्यासशिष्यः पुराणज्ञो लोमहर्षणसंज्ञकः ।

तान् प्रणम्य यथान्यायं स च तैश्चाभिपूजितः ॥१३॥

उपविष्टो यथायोग्यं भरद्वाजमतेन सः ।

व्यासशिष्यं सुखासीनं ततस्तं लोमहर्षणम् ।

स पप्रच्छ भरद्वाजो मुनीनामग्रतस्तदा ॥१४॥

भरद्वाज उवाच

शौनकस्य महासत्रे वाराहाख्या तु संहिता ।

त्वत्तः श्रुता पुरा सूत एतैरस्माभिरेव च ॥१५॥

साम्प्रतं नारसिंहाख्यां त्वत्तः पौराणसंहिताम् ।

श्रोतुमिच्छाम्यहं सूत श्रोतुकामा इमे स्थिताः ॥१६॥

अतस्त्वां परिपृच्छामि प्रश्नमेतं महामुने ।

ऋषीणामग्रतः सूत प्रातर्ह्येषां महात्मनाम् ॥१७॥

कुत एतत् समुत्पन्नं केन वा परिपाल्यते ।

कस्मिन् वा लयमभ्येति जगदेतच्चराचरम् ॥१८॥

किं प्रमाणं च वै भूमेर्नृसिंहः केन तुष्यति ।

कर्मणा तु महाभाग तन्मे ब्रूहि महामते ॥१९॥

कथं च सृष्टेरादिः स्यादवसानं कथं भवेत् ।

कथं युगस्य गणना किं वा स्यात्तु चतुर्युगम् ॥२०॥

को वा विशेषस्तेष्वत्र का वावस्था कलौ युगे ।

कथमाराध्यते देवो नरसिंहोऽप्यमानुषैः ॥२१॥

क्षेत्राणि कानि पुण्यानि के च पुण्याः शिलोच्चयाः ।

नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः ॥२२॥

देवादीनां कथं सृष्टिर्मनोर्मन्वन्तरस्य तु ।

तथा विद्याधरादीनां सृष्टिरादौ कथं भवेत् ॥२३॥

यज्वानः के च राजानः के च सिद्धिं परां गताः ।

एतत्सर्व महाभाग कथयस्व यथाक्रमम् ॥२४॥

सूत उवाच

व्यासप्रसादाज्जानामि पुराणानि तपोधनाः ।

तं प्रणम्य प्रवक्ष्यामि पुराणं नारसिंहकम् ॥२५॥

पाराशर्यं परमपुरुषं विश्वदेवैकयोनिं

विद्यावन्तं विपुलमतिदं वेदवेदाङ्गवेद्यम् ।

शश्चच्छान्तं शमितविषयं शुद्धतेजो विशालं

वेदव्यासं विगतशमलं सर्वदाहं नमामि ॥२६॥

नमो भगवते तस्मै व्यासायामिततेजसे ।

यस्य प्रसादाद्वक्ष्यामि वासुदेवकथामिमाम् ॥२७॥

सुनिर्णीतो महान् प्रश्नस्त्वया यः परिकीर्तितः ।

विष्णुप्रसादेन विना वक्तुं केनापि शक्यते ॥२८॥

तथापि नरसिंहस्य प्रसादादेव तेऽधुना ।

प्रवक्ष्यामि महापुण्यं भारद्वाज श्रृणुष्व मे ॥२९॥

श्रृण्वन्तु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ।

पुराणं नरसिंहस्य प्रवक्ष्यामि यथातथा ॥३०॥

नारायणादिदं सर्वं समुत्पन्नं चराचरम् ।

तेनैव पाल्यते सर्वं नरसिंहादिमूर्तिभिः ॥३१॥

तथैव लीयते चान्ते हरौ ज्योतिः स्वरुपिणि ।

यथैव देवः सृजति तथा वक्ष्यामि तच्छृणु ॥३२॥

पुराणानां हि सर्वेषामयं साधारणः स्मृतः ।

श्लोको यस्तं मुने श्रुत्वा निः शेषं त्वं ततः श्रृणु ॥३३॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।

वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥३४॥

आदिसर्गोऽनुसर्गश्च वंशो मन्वन्तराणि च ।

वंशानुचरितं चैव वक्ष्याम्यनुसमासतः ॥३५॥

आदिसर्गो महांस्तावत् कथयिष्यामि वै द्विजाः ।

यस्मादारभ्य देवानां राज्ञां चरितमेव च ॥३६॥

ज्ञायते सरहस्यं च परमात्मा सनातनः ।

प्राक्सृष्टेः प्रलयादूर्ध्वं नासीत् किंचिदद्विजोत्तम ॥३७॥

ब्रह्मसंज्ञमभूदेकं ज्योतिष्मत्सर्वंकारणम् ।

नित्यं निरञ्ञनं शान्तं निर्गुणं नित्यनिर्मलम् ॥३८॥

आनन्दसागरं स्वच्छं यं काडक्षन्ति मुमुक्षवः ।

सर्वज्ञं ज्ञानरुपत्वादनन्तमजमव्ययम् ॥३९॥

सर्गकाले तु सम्प्राप्ते ज्ञात्वाऽसौ ज्ञातृनायकः ।

अन्तर्लीनं विकारं च तत्स्त्रष्टुमुपचक्रमे ॥४०॥

तस्मात् प्रधानमुद्भूतं ततश्चापि महानभूत् ।

सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥४१॥

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।

त्रिविधोऽयमहंकारो महत्तत्त्वादजायत ॥४२॥

यथा प्रधानं हि महान् महता स तथाऽऽवृतः ।

भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ॥४३॥

ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।

शब्दमात्रं तथाऽऽकाशं भूतादिः स समावृणोत् ॥४४॥

आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ॥४५॥

आकाशं शब्दतन्मात्रं स्पर्शमात्रं तथाऽऽवृणोत् ।

ततो वायुर्विकुर्वाणो रुपमात्रं ससर्ज ह ॥४६॥

ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।

स्पर्शमात्रं तु वै वायू रुपमात्रं समावृणोत् ॥४७॥

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।

सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥४८॥

रसमात्राणि चाम्भांसि रुपमात्रं समावृणोत् ।

विकुर्णावानि चाम्भांसि गन्धमात्रं ससर्जिरे ॥४९॥

तस्मज्जाता मही चेयं सर्वभूतगुणाधिका ।

संघातो जायते तस्मात्तस्य गन्धगुणो मतः ॥५०॥

तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता ।

तन्मात्राण्यविशेषाणि विशेषाः क्रमशोपराः ॥५१॥

भूततन्मात्रसर्गोऽयमहंकारात्तु तामसात् ।

कीर्तितस्ते समासेन भरद्वाज मया तव ॥५२॥

तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।

एकादशं मनश्चात्र कीर्तितं तत्र चिन्तकैः ॥५३॥

बुद्धीन्द्रियाणि पञ्चात्र पञ्च कर्मेन्द्रियाणि च ।

तानि वक्ष्यामि तेषां च कर्माणि कुलपावन ॥५४॥

श्रवणे च दृशौ जिह्वा नासिका त्वक् च पञ्चमी ।

शब्दादिज्ञानसिद्धर्यं बुद्धियुक्तानि पञ्च वै ॥५५॥

पायूपस्थे हस्तपादौ वाग् भरद्वाज पञ्चमी ।

विसर्गानन्दशिल्पी च गत्युक्ती कर्म तत्स्मृतम् ॥५६॥

आकाशवायुतेजांसि सलिलं पृथिवी तथा ।

शब्दादिभिर्गुणैर्विप्र संयुक्तान्युत्तरोत्तरैः ॥५७॥

नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ।

नाशक्नुवन् प्रजां स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५८॥

समेत्यान्योन्यसंयोगं परस्परसमाश्रयात् ।

एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५९॥

पुरुषाधिष्ठितत्त्वाच्च प्रधानानुग्रहेण च ।

महदाद्या विशेषान्तास्त्वण्डमुत्पादयन्ति ते ॥६०॥

तत्क्रमेण विवृद्धं तु जलबुदबुदवत् स्थितम् ।

भूतेभ्योऽण्डं महाबुद्धे बृहत्तदुदकेशयम् ॥६१॥

प्राकृतं ब्रह्मरुपस्य विष्णोः स्थानमनुत्तमम् ।

तत्राव्यक्तस्वरुपोऽसौ विष्णुर्विश्वश्वरः प्रभुः ॥६२॥

ब्रह्मस्वरुपमास्थाय स्वयमेव व्यवस्थितः ।

मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः ।

गर्भोदकं समुद्राश्च तस्याभूवन् महात्मनः ॥६३॥

अद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः ।

तस्मिन्नण्डेऽभवत्सर्वं सदेवासुरमानुषम् ॥६४॥

रजोगुणयुतो देवः स्वयमेव हरिः परः ।

ब्रह्मरुपं समास्थाय गजत्सृष्टौ प्रवर्तते ॥६५॥

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।

नरसिंहादिरुपेण रुद्ररुपेण संहरेत् ॥६६॥

ब्राह्मेण रुपेण सृजत्यनन्तो

जगत्समस्तं परिपातुमिच्छन् ।

रामादिरुपं स तु गृह्य पाति

भूत्वाथ रुद्रः प्रकरोति नाशम् ॥६७॥

इति श्रीनरसिंहपुराणे ' सर्गानिरुपणं ' नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : July 27, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP