संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २६

श्रीनरसिंहपुराण - अध्याय २६

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीसूत उवाच

इक्ष्वाकोर्विकुक्षिनामपुत्रः ।

स तु सिद्धे पितरि महर्षिभिरभिषिक्तो धर्मेण पृथिवीं पालयन् विमानस्थमनन्तभोगशायिनमच्युतमाराध्य

यागैरपि देवानिष्ट्वा स्वपुत्रं राजे सुबाहुमभिषिच्य दिवमारुरोह ।

सुबाहोर्भ्राजमानादुद्योतोऽभिगीयते ।

स तु सप्तद्वीपां पृथ्वी धर्मेण पालयित्वा भक्तिं परां नारायणे पितामहवत् कृत्वा क्रतुभिर्भूरिदक्षिणैर्यज्ञेश्वरं

निष्कामेन मनसेष्ट्वा नित्यं निरञ्जनं निर्विकल्पं परं

ज्योतिरमृताक्षरं परमात्मरुपं ध्यात्वा हरिमनन्तं च परमाराध्य स्वर्गलोकं गतः ॥१॥

तस्य युवनाश्वो युवनाश्वस्य च मांधाता पुत्रोऽभवत् ।

स चाभिषिक्तो महर्षिभिर्निसर्गादेव विष्णुभक्तोऽनन्तशयनमच्युतं भक्त्याऽऽराधयन्

यागैश्च विविधैरिष्ट्वा सप्तद्वीपवतीं पृथिवीं परिपाल्य दिवं गतः ॥२॥

यस्यैष श्लोको गीयते ।

यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।

सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ॥३॥

तस्य पुरुकुश्योऽभवद् येन देवा ब्राह्मणाश्च यागदानैः संतुष्टाः ॥४॥

पुरुकुश्याद् दृषदो दृषदादभिशम्भुः । अभिशम्भोर्दारुणो दारुणात्सगरः ॥५॥

सगराद्धर्यश्वो हर्यश्वाद्धरितो हारीताद्रोहिताश्वः । रोहिताश्वादंशुमान् ॥६॥

अंशुमतो भगीरथः । येन महता तपसा पुरा दिवो गङ्गा अशेषकल्मषनाशिनी चतुर्विधपुरुषार्थदायिनी भुवमानीता ।

अस्थिशर्कराभूताः कपिलमहर्षिनिर्दग्धाश्च गुरवः सगराख्या गङ्गातोयसंस्पृष्टा दिवमारोपिताः । भगीरथात् सौदासः सौदासात् सत्रसवः ॥७॥

सत्रसवादनरण्योऽनरण्याद्दीर्घबाहुः ॥८॥

दीर्घबाहोरजोऽजाद्दशरथः । तस्य गृहे रावणविनाशार्थं साक्षान्नारायणोऽवतीर्णो रामः ॥९॥

स तु पितृवचनाद भ्रातृभार्यासहितो दण्डकारण्यं प्राप्य तपश्चचार ।

वने रावणापहतभार्यो भ्रात्रा सह दुःखितोऽनेककोटिवानरनायक सुग्रीवसहायो मदोदधौ

सेतुं निबध्य तैर्गत्वा लङ्कां रावणं देवकण्टकं सबान्धवं हत्वा सीतामादाय पुनरयोध्यां

प्राप्य भरताभिषिक्तो विभीषणाय लङ्काराज्यं विमानं वा दत्त्वा तं प्रेषयामास ।

स तु परमेश्वरो विमानस्थो विभीषणेन नीयमानो लङ्कायामपि राक्षसपुर्यां वस्तुमनिच्छन् पुण्यारण्यं तत्र स्थापितवान् ॥१०॥

तन्निरीक्ष्य तत्रैव महाहिभोगशयने भगवान् शेते । सोऽपि विभीषणस्ततस्तद्विमानं नेतुमसमर्थः, तद्वचनात् स्वां पुरीं जगाम ॥११॥

नारायणसंनिधानान्महद्वैष्णवं क्षेत्रमभवदद्यापि दृश्यते । रामाल्लवो लवात्पद्यः पद्मादृतुपर्ण ऋतुपर्णादस्त्रपाणिः ।

अस्त्रपाणेः शुद्धोदनः शुद्धोदनाद्वुधः । बुधाद्वंशो निवर्तते ॥१२॥

एते महीपा रविवंशजास्तव प्राधान्यतस्ते कथिता महाबलाः ।

पुरातनैर्यैर्वसुधा प्रपालिता यज्ञक्रियाभिश्च दिवौकसैर्नृपैः ॥१३॥

इति श्रीनरसिंहपुराणे सूर्यवंशानुचरितं नाम षडविंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP