संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ३३

उमासंहिता - अध्यायः ३३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः ॥
वैवस्वते तु महति वारुणे वितते क्रतौ ॥१॥
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥
पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् ॥२॥
पुत्रान्वै कल्पयामास स्वयमेव पितामहः ॥
तेषां विरोधो देवानां दानवानां महानृषे ॥३॥
दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता ॥
स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ॥४॥
वरेणच्छंदयामास सा च वव्रे वरं तदा ॥
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥५॥
स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ॥
ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ॥६॥
धारयामास गर्भं तु शुचिस्सा वरवर्णिनी ॥
ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ॥७॥
ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः ॥
जगाम कश्यपस्तप्तुं तपस्संहृष्टमानसः ॥८॥
तस्याश्चैवांतरं प्रेप्सुस्सोऽभवत्पाकशासनः ॥
ऊनवर्षे शते चास्या ददर्शान्तरमेव सः ॥९॥
अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा ॥
निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ॥१०॥
एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः
वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥११॥
स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ॥
रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः ॥
चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ॥१२॥
ते तमूचुः पात्यमानास्सर्वे प्रांजलयो मुने ॥
नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ॥१३॥
इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ॥
तत्यजुर्द्दैत्यभावं ते विप्रर्षे शंकरेच्छया ॥१४॥
मरुतो नाम ते देवा बभूवुस्तु महाबलाः ॥
खगा एकोनपंचाशत्सहाया वज्रपाणिनः ॥१५॥
तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ॥
क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत् ॥१६॥
अरिष्टपुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ॥
पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ॥१७॥
भूतसर्गमिमं सम्यगवोचं ते महामुने ॥
विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ॥१८॥
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ॥
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥१९॥
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ॥
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥२०॥
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ॥
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥२१॥
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ॥
दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥२२॥
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ॥
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥२३॥
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥२४॥
शैलानां हिमवन्तं च नदीनामथ सागरम् ॥
मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥२५॥
वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ॥
इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ॥२६॥
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ॥
स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ॥२७॥
तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ॥
दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ॥२८॥
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥
केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ॥२९॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥
उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ॥३०॥
तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक ॥
महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम् ॥३१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रयस्त्रिंशत्तमोध्यायः ॥३३॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP