संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता| अध्यायः ४३ उमा संहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ उमासंहिता - अध्यायः ४३ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४३ Translation - भाषांतर शौनक उवाच ॥आचार्य्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ॥ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥१॥सूत उवाच ॥पूजयेद्विधिवद्भक्त्याचार्य्यं श्रुत्वा कथां पराम् ॥ग्रन्थान्ते विधिवद्दद्यादाचार्य्याय प्रसन्नधीः ॥२॥ततो वक्तारमानम्य संपूज्य च यथाविधि ॥भूषणैर्हस्तकर्णानां वस्त्रैस्सौम्यादिभिस्सुधीः ॥३॥शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ॥कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥४॥तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ॥आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥५॥ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ॥मुने सर्वाणि देयानि वाचकाय महात्मने ॥६॥विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ॥पुराणं शौनकमुने सत्यमेवोदितं मया ॥७॥तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने ॥पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥८॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : October 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP