संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४३

उमासंहिता - अध्यायः ४३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


शौनक उवाच ॥
आचार्य्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ॥
ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥१॥
सूत उवाच ॥
पूजयेद्विधिवद्भक्त्याचार्य्यं श्रुत्वा कथां पराम् ॥
ग्रन्थान्ते विधिवद्दद्यादाचार्य्याय प्रसन्नधीः ॥२॥
ततो वक्तारमानम्य संपूज्य च यथाविधि ॥
भूषणैर्हस्तकर्णानां वस्त्रैस्सौम्यादिभिस्सुधीः ॥३॥
शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ॥
कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥४॥
तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ॥
आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥५॥
ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ॥
मुने सर्वाणि देयानि वाचकाय महात्मने ॥६॥
विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ॥
पुराणं शौनकमुने सत्यमेवोदितं मया ॥७॥
तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने ॥
पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP