संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः २०

उमासंहिता - अध्यायः २०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥व्यास उवाच ॥
सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम ॥
यद्गत्वा न निवर्तंते शिवभक्तियुता नराः ॥१॥
 ॥सनत्कुमार उवाच ॥
पराशरसुत व्यास शृणु प्रीत्या शुभां गतिम् ॥
व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम् ॥२॥
ये शिवं शुद्धकर्माणस्सुशुद्धतपसान्विताः ॥
समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम् ॥३॥
नातप्ततपसो यांति शिवलोकमनामयम् ॥
शिवानुग्रहसद्धेतुस्तप एव महामुने ॥४॥
तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः ॥
ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः ॥५॥
सुदुर्द्धरं दुरासाध्यं सुधुरं दुरतिक्रमम् ॥
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥६॥
सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा ॥
देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम् ॥७॥
येन येन हि भावेन स्थित्वा यत्क्रियते तपः ॥
ततस्संप्राप्यतेऽसौ तैरिह लोके न संशयः ॥८॥
सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ॥
विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम् ॥९॥
सात्त्विकं दैवतानां हि यतीनामूर्द्ध्वरेतसाम् ॥
राजसं दानवानां हि मनुष्याणां तथैव च ॥
तामसं राक्षसानां हि नराणां क्रूरकर्मणाम् ॥१०॥
त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ॥
जपो ध्यानं तु देवानामर्चनं भक्तितश्शुभम् ॥११॥
सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् ॥
इह लोके परे चैव मनोभिप्रेतसाधनम् ॥१२॥
कामनाफलमुद्दिश्य राजसं तप उच्यते ॥
निजदेहं सुसंपीड्य देहशोषकदुस्सहैः ॥१३॥
तपस्तामसमुद्दिष्टं मनोभिप्रेतसाधनम् ॥१४॥
उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला ॥
स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम् ॥१५॥
व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः ॥
धीर्विद्या सत्यमक्रोधो दानं क्षांतिर्दमो दया ॥१६॥
वापीकूपतडागादेः प्रसादस्य च कल्पना ॥
कृच्छ्रं चांद्रायणं यज्ञस्सुतीर्थान्याश्रमाः पुनः ॥१७॥
धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् ॥
सुधर्मः परमो व्यासः शिवभक्तेश्च कारणम् ॥१८॥
संक्रातिविषुवद्योगो नादमुक्ते नियुज्यताम् ॥
ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा ॥१९॥
रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः ॥
नाडीसंचारविज्ञानं प्रत्याहारनिरोधनम् ॥२०॥
तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम् ॥
पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम् ॥२१॥
काष्ठावस्था मृतावस्था हरितावेति कीर्तिताः ॥
नानोपलब्धयो ह्येतास्सर्वपापप्रणाशनाः ॥२२॥
नारी शय्या तथा पानं वस्त्रधूपविलेपनम् ॥
ताम्बूलभक्षणं पंच राजैश्वर्य्यविभूतयः ॥२३॥
हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः ॥
पांडित्यं वेदशास्त्राणां गीतनृत्यविभूषणम्ा२४॥
शंखवीणामृदंगाश्च गजेन्द्रश्छत्रचामरे ॥
भोगरूपाणि चैतानि एभिश्शक्तोऽनुरज्यते ॥२५॥
आदर्शवन्मुनेस्नेहैस्तिलवत्स निपीड्यते ॥
अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः ॥२६॥
जानन्नपीह संसारे भ्रमते घटियंत्रवत् ॥
सर्वयोनिषु दुःखार्तस्स्थावरेषु चरेषु च ॥२७॥
एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त ॥
कालांतरवशाद्याति मानुष्यमतिदुर्लभम् ॥२८॥
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ॥
विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ॥२९॥
मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् ॥
नाचरत्यात्मनः श्रेयस्स मृतश्शोचते चिरम् ॥३०॥
देवासुराणां सर्वेषां मानुष्यं चाति दुर्लभं ॥
तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥३१॥
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः ॥
दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम् ॥३२॥
सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् ॥
संप्राप्य धर्मतो व्यास तद्यत्तादनुपालयेत् ॥३३॥
धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् ॥
यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः ॥३४॥
मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् ॥
नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः ॥३५॥
द्वीपानामेव सर्वेषां कर्मभूमिरियमुच्यते ॥
इतस्स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः ॥३६॥
देशेऽस्मिन्भारते वर्षे प्राप्य मानुष्यमध्रुवम् ॥
न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वंचितः ॥३७॥
कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता ॥
इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते ॥३८॥
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत् ॥
अस्वस्थश्चोदितोऽप्यन्यैर्न किंचित्कर्तुमुत्सहेत् ॥३९॥
अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् ॥
ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ॥४०॥
आयुषः खंडखंडानि निपतंति तदग्रतः ॥
अहोरात्रोपदेशेन किमर्थं नावबुध्यते ॥४१॥
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ॥
आकस्मिके हि मरणे धृतिं विंदति कस्तथा ॥४२॥
परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् ॥
न ददाति कदा कस्मात्पाथेयार्थमिदं धनम् ॥४३॥
गृहीतदानपाथेयः सुखं याति यमालयम् ॥
अन्यथा क्लिश्यते जंतुः पाथेयरहिते पथि ॥४४॥
येषां कालेय पुण्यानि परिपूर्णानि सर्वतः ॥
गच्छतां स्वर्गदेशं हि तेषां लाभः पदेपदे ॥४५॥
इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ॥
पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत् ॥४६॥
ये मनागपि देवेशं प्रपन्नाश्शरणं शिवम् ॥
तेऽपि घोरं न पश्यंति यमं न नरकं तथा ॥४७॥
किंतु पापैर्महामोहैः किंचित्काले शिवाज्ञया ॥
वसंति तत्र मानुष्यास्ततो यांति शिवास्पदम् ॥४८॥
ये पुनस्सर्वभावेन प्रतिपन्ना महेश्वरम् ॥
न ते लिम्पंति पापेन पद्मपत्रमिवाम्भसा ॥४९॥
उक्तं शिवेति यैर्नाम तथा हरहरेति च ॥
न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम ॥५०॥
परलोकस्य पाथेयं मोक्षोपायमनामयम् ॥
पुण्यसंघैकनिलयं शिव इत्यक्षरद्वयम् ॥५१॥
शिवनामैव संसारमहारोगेकशामकम् ॥
नान्यत्संसाररोगस्य शामकं दृश्यते मया ॥५२॥
ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः ॥
शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ॥५३॥
तस्माद्विवर्द्धयेद्भक्तिमीश्वरे सततं बुधः ॥
शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विंदति ॥५४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP