संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४५

उमासंहिता - अध्यायः ४५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः ॥
श्रुत्वा शंभोः कथा रम्या नानाख्यानसमन्विता ॥
नानावतार संयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ॥१॥
इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥
चरित्रं जगदंबाया भगवत्या मनोहरम् ॥२॥
परब्रह्म महेशस्य शक्तिराद्या सनातनी ॥
उमा या समभिख्याता त्रैलोक्यजननी परा ॥३॥
सती हेमवती तस्या अवतारद्वयं श्रुतम् ॥
अपरानवतारांस्त्वं ब्रूहि सूत् महामते ॥४॥
को विरज्येत मतिमान् गुणश्रवणकर्मणि ॥
श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन५॥
सूत उवाच ॥
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ॥
यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ॥६॥
शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ॥
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥७॥
ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ॥
येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ॥८॥
ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ॥
मायागुणैर्मोहितास्स्युर्हतभाग्या न संशयः ॥९॥
न भजन्ति महादेवीं करुणारससागराम् ॥
अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ॥१०॥
गंगां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ॥
विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत् ॥११॥
यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम् ॥
अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ॥१२॥
एतत्पृष्टः पुरा मेधास्सुरथेन महात्मना ॥
यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ॥१३॥
स्वारोचिषेन्तरे पूर्वं विरथो नाम पार्थिवः ॥
सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ॥१४॥
दानशौण्डः सत्यवादी स्वधर्म्म कुशलः कृती ॥
देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ॥१५॥
पृथिवीं शासतस्तस्य पाकशासनतेजसः ॥
बभूबुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः ॥१६॥
कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ॥
तैस्समन्तुमुलं युद्धं समपद्यत दारुणम् ॥१७॥
युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ॥
उज्जासितच्च कोलाया हृत्वा राज्यमशेषतः ॥१८॥
स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमंत्रिभिः ॥
तत्रापि च महःपक्षैर्विपक्षैस्स पराजितः ॥१९॥
दैवाच्छत्रुत्वमापन्नै रमात्यप्रमुखैर्गणैः ॥
कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ॥२०॥
ततस्स निर्गतो राजा नगरान्मृगया छलात् ॥
असहायोऽश्वमारुह्य जगाम गहनं वनम् ॥२१॥
इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ॥
ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ॥२२॥
वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ॥
शिष्यैः प्रशिष्यैस्तच्छिष्यैस्समन्तात्परिवेष्टितम् ॥२३॥
व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ॥
तदाश्रमे न बाधन्ते द्विजवर्य्यप्रभावतः ॥२४॥
उवास तत्र नृपतिर्महाकारुणिको बुधः ॥
सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ॥२५॥
एकदा स महाराजश्चिंतामाप दुरत्ययाम् ॥
अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ॥२६॥
हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ॥
मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ॥२७॥
मादृशश्चैत्रवंशेस्मिन्न कोप्यासीन्महीपतिः ॥
किं करोमि क्व गच्छामि कथं राज्यं लभेमहि ॥२८॥
अमात्या मंत्रिणश्चैव मामका ये सनातनाः ॥
न जाने कं च नृपतिं समासाद्याधुनासते ॥२९॥
विनाश्य राज्यमधुना न जाने कां गतिं गताः ॥
रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः ॥३०॥
मामका ये महाशूरा नृपमन्यं भजन्ति ते ॥
पर्वताभा गजा अश्वा वातवद्वेगगामिनः ॥३१॥
पूर्वपूर्वार्जितः कोशः पाल्यते तैर्नवाधुना ॥
एवं मोहवशं यातो राजा परमधार्मिकः ॥३२॥
एतस्मिन्नंतरे तत्र वैश्यः कश्चित्समागतः ॥
राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः ॥३३॥
दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् ॥
इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम् ॥३४॥
दृग्भ्यां विमुंचन्नश्रूणि समाधिर्वैश्यपुंगवः ॥
प्रत्युवाच महीपालं प्रणयावनतो गिरम् ॥३५॥
 ॥वैश्य उवाच ॥
समाधिर्नाम वैश्योहं धनिवंशसमुद्भवः ॥
पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते ॥३६॥
स वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा ॥
सोहं पुत्रप्रपौत्राणां कलत्राणां तथैव च ॥३७॥
भ्रातॄणां भ्रातृपुत्राणां परेषां सुहृदां तथा ॥
न वेद्मि कुशलं सम्यक्करुणासागर प्रभो ॥३८॥
राजोवाच ॥
निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः ॥
तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत् ॥३९॥
वैश्य उवाच ॥
सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् ॥
तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः ॥४०॥
एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम ॥
जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिन्तदा ॥४१॥
स वैश्यराजसहितो नरराजः प्रतापवान् ॥
प्रणनाम महावीरः शिरसा योगिनां वरम् ॥४२॥
बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् ॥
भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम् ॥४३॥
अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः ॥
तथापि हृतराज्यस्य तोषो नैवाभिजायते ॥४४॥
अयं च वैश्यस्स्वजनैर्दाराद्यैर्निष्कृतो गृहात् ॥
तथाप्येतस्य ममता न निवृत्तिं समश्नुते ॥४५॥
किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः ॥
मोहेन व्याकुलं जातं महत्येषां हि मूर्खता ॥४६॥
ऋषि उवाच ॥
महामाया जगद्धात्री शक्तिरूपा सनातनी ॥
सा मोहयति सर्वेषां समाकृष्य मनांसि वै ॥४७॥
ब्रह्मादयस्सुरास्सर्वे यन्मायामोहिताः प्रभो ॥
न जानन्ति परन्तत्त्वं मनुष्याणां च का कथा ॥४८॥
सा सृजत्यखिलं विश्वं सैव पालयतीति च ॥
सैव संहरते काले त्रिगुणा परमेश्वरी ॥४९॥
यस्योपरि प्रसन्ना सा वरदा कामरूपिणी ॥
स एव मोहमत्येति नान्यथा नृपसत्तम ॥५०॥
राजोवाच ॥
का सा देवी महामाया या च मोहयतेऽखिलान् ॥
कथं जाता च सा देवी कृपया वद मे मुने ॥५१॥
ऋषिरुवाच ॥
जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् ॥
योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः ॥५२॥
तदा द्वावसुरौ जातौ विष्णौ कर्णमलेन वै ॥
मधुकैटभनामानौ विख्यातौ पृथिवीतले ॥५३॥
प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू ॥
दंष्द्राकरालवदनौ भक्षयन्तौ जगन्ति वा ॥५४॥
तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् ॥
हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ ॥५५॥
समालोक्यं तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् ॥
शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम् ॥५६॥
ब्रह्मोवाच ॥
रक्षरक्ष महामाये शरणागतवत्सले ॥
एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके ॥५७॥
प्रणमामि महामायां योगनिद्रामुमां सतीम् ॥
कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ५८॥
त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ॥
पालिनीं सर्वदेवानां करुणावरुणालयम् ॥५९॥
त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ॥
सृजत्यवति संसारं काले संहरतीति च ॥६०॥
त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ॥
तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया ॥६१॥
विष्णु माया त्वमेवाम्ब त्वमेव चेतना मता ॥
त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च ॥६२॥
भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता ॥
त्वं लक्ष्मीर्भवने पुंसां पुण्याक्षरप्रवर्तिनाम् ॥६३॥
त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि ॥
त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता ॥६४॥
सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके
प्रबोधय जगद्योने नारायणमजं विभुम् ॥६५॥
ऋषिरुवाच ॥
ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने ॥
महाविद्याजगद्धात्री सर्वविद्याधिदेवता ॥६६॥
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ॥
महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी ॥६७॥
ततोऽभवद्वियद्वाणी मा भैषीः कमलासन ॥
कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ ॥६८॥
इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः ॥
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥६९॥
उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः ॥
स ददर्श पुरो दैत्यो मधुकैटभसंज्ञकौ ॥७०॥
ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः ॥
पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा ॥७१॥
महामायाप्रभावेण मोहितो दानवोत्तमौ ॥
जजल्पतू रमाकान्तं गृहाण वरमीप्सितम्  ७२॥
नारायण उवाच ॥
मयि प्रसन्नौ यदि वां दीयतामेष मे वरः ॥
मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम् ॥७३॥
ऋथिरुवाच ॥
एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः ॥
आवां जहि न यत्रासौ धरणी पयसाऽ ऽप्लुता ॥७४॥
तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् ॥
चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः ॥७५॥
एवन्ते कथितो राजन्कालिकायास्समुद्भवः ॥
महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते ॥७६॥
निर्विकारादि साकारा निराकारापि देव्युमा ॥
देवानां तापनाशार्थं प्रादुरासीद्युगेयुगे ॥७५॥
यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः ॥
लीलया सापि भक्तानां गुणवर्णनहेतवे ॥७८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP