संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः २२

उमासंहिता - अध्यायः २२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
विधिं तात वदेदानीं जीव जन्मविधानतः ॥
गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ॥१॥
सनत्कुमार उवाच ॥
शृणु व्यास समासेन शास्त्रसारमशेषतः ॥
वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत् ॥२॥
पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम् ॥
अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि ॥३॥
जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ॥
वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम् ॥४॥
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः ॥
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः ॥५॥
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत् ॥
रसस्तु देहे सरति स पुष्टस्तेन जायते ॥६॥
कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ॥
मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ॥७॥
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ॥
ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ॥८॥
तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ॥
रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ॥९॥
पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ॥
ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः ॥१०॥
पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ॥
त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते ॥११॥
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः ॥
स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः ॥१२॥
मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम् ॥
इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः ॥१३॥
शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः ॥
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् ॥१४॥
तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ॥१५॥
संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ॥
तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ॥३१
पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ॥
बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः ॥१७॥
ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम् ॥
पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च ॥१८॥
द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह ॥
त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः ॥१९॥
मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम् ॥
मुखं नासा च कर्णौ मासैः पंचभिरेव च ॥२०॥
दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः ॥
कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु ॥२१॥
पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते ॥
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ॥२२॥
अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ॥
उदरे मातुराच्छन्नो जरायौ मुनि सत्तम ॥२३॥
मातुराहारचौर्य्येण षड्विधेन रसेन तु ॥
नाभिनालनिबद्धेन वर्द्धते स दिनेदिने ॥२४॥
ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ॥
सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ॥२५॥
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ॥
नानायोनिसहस्राणि मया दृष्टानि जायता ॥२६॥
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ॥
श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः ॥२७॥
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ॥
अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ॥२८॥
एवं स गर्भदुःखेन महता परिपीडितः ॥
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ॥२९॥
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ॥
तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥३०॥
पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ॥
गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा ॥३१॥
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ॥
गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना ॥३२॥
सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ॥
यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ॥३३॥
गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ॥
देहिनां दुःखबहुलं सुघोरमतिसंकटम् ॥३४॥
इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ॥
केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा ॥३५॥
गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ॥
भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ॥ ३६॥
इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ॥
शिरसा ताड्यमानस्य पाप मुद्गरकेण च ॥३७॥
यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ॥
तथा शरीरं निस्सारं योनियंत्रनिपीडनात् ॥३८॥
अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम् ॥
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ॥३९॥
केशरोमनखच्छन्नं रोगायतनमातुरम् ॥
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ॥४०॥
ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम् ॥
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ॥४१॥
संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम् ॥
संकटेनाविविक्तेन योनिमार्गेण निर्गतम् ॥४२॥
विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम् ॥
अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम् ॥४३॥
शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च ॥
सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ॥४४॥
शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ॥
एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः ॥४५॥
अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः ॥
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ॥४६॥
पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ॥
वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ॥४७॥
पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ॥
पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ॥४८॥
शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ॥
मांसस्य चैकपिंडेन पलसाहस्रमुच्यते ॥४९॥
रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत ॥
अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम ॥५०॥
इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ॥
अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम् ॥५१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP