संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः १६

उमासंहिता - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
तेषां मूर्द्धोपरिष्टाद्वै नरकांस्ताञ्छृणुष्व च ॥
मत्तो मुनिवरश्रेष्ठ पच्यंते यत्र पापिनः ॥१॥
रौरवश्शूकरो रोधस्तालो विवसनस्तथा ॥
महाज्वालस्तप्तकुंभो लवणोपि विलोहितः ॥२॥
वैतरणी पूयवहा कृमिणः कृमिभोजनः ॥
असिपत्रवनं घोरं लालाभक्षश्च दारुणः ॥३॥
तथा पूयवहः प्रायो बहिर्ज्वालो ह्यधश्शिराः ॥
संदंशः कालसूत्रश्च तमश्चावीचिरो धनः ॥४॥
श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ॥
इत्याद्या बहवस्तत्र नरका दुःखदायकाः ॥५॥
पच्यंते तेषु पुरुषाः पापकर्मरतास्तु ये ॥
क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु ॥६॥
कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ॥
सदाऽनृतं वदेद्यस्तु स नरो याति रौरवम् ॥७॥
भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ॥
सुरापो ब्रह्महंता च परद्रव्यापहारकः ॥८॥
यस्तत्संगी स वै याति मृतो व्यास गुरोर्वधात् ॥
ततः कुंभे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा ॥९॥
साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ॥
तप्तलोहेषु पच्यंते यश्च भक्तं परित्यजेत् ॥१०॥
अवमंता गुरूणां यः पश्चाद्भोक्ता नराधमः ॥
देवदूषयिता चैव देवविक्रयिकश्च यः ॥११॥
अगम्यगामी यश्चांते याति सप्तबलं द्विज ॥
चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा ॥१२॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टकृत् ॥१३॥
पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः ॥
लालाभक्षं स यात्यज्ञो यश्शस्त्रकूटकृन्नरः ॥१४॥
यश्चांत्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ॥
अयाज्ययाजकश्चैव तथैवाभक्ष्य भक्षकः ॥१५॥
रुधिरौघे पतंत्येते सोमविक्रयिणश्च ये ॥
मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम् ॥१६॥
नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ॥
ते कृत्यं यांत्यशौचाश्च कुलकाजीविनश्च ये ॥१७॥
असिपत्रवनं याति वृक्षच्छेदी वृथैव यः ॥
क्षुरभ्रका मृगव्याधा वह्निज्वाले पतंति ते ॥१८॥
भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ॥
यात्यंते द्विज तत्रैव यः श्वपाकेषु वह्निदः ॥१९॥
व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये ॥
संदंशयातनामध्ये पतंति भृशदारुणे ॥२०॥
वीर्यं स्वप्नेषु स्कंदेयुर्ये नरा ब्रह्मचारिणः ॥
पुत्रा नाध्यापिता यैश्च ते पतंति श्वभोजने ॥२१॥
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ॥
येषु दुष्कृतकर्माणः पच्यते यातनागताः ॥२२॥
तथैव पापान्येतानि तथान्यानि सहस्रशः ॥
भुज्यंते यानि पुरुषैर्नरकांतरगोचरैः ॥२३॥
वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः ॥
कर्मणा मनसा वाचा निरये तु पतंति ते ॥२४॥
अधश्शिरोभिर्दृश्यंते नारका दिवि दैवतैः ॥
देवानधोमुखान्सर्वानधः पश्यंति नारकाः ॥२५॥
स्थावराः कृमिपाकाश्च पक्षिणः पशवो मृगाः ॥
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥२६॥
यावंतो जंतवस्स्वर्गे तावंतो नरकौकसः ॥
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥२७॥
गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा ॥
प्रायश्चित्तानि कालेय मनुस्स्वायम्भुवोऽब्रवीत् ॥२८॥
यानि तेषामशेषाणां कर्मार्ण्युक्तानि तेषु वै ॥
प्रायश्चित्तमशेषेण हरानुस्मरणं परम् ॥२९॥
प्रायश्चित्तं तु यस्यैव पापं पुंसः प्रजायते ॥
कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम् ॥३०॥
माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन् ॥
प्रातर्निशि च संध्यायां क्षीणपापो भवेन्नरः ॥३१॥
मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसंक्षयम ॥
शिवस्य स्मरणादेव तस्य शंभोरुमापतेः ॥३२॥
पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च ॥
भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम ॥३३॥
महेश्वरे मतिर्यस्य जपहोमार्चनादिपु ॥
यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम् ॥३४॥
पुमान्न नरकं याति यः स्मरन्भक्तितो मुने ॥
अहर्निशं शिवं तस्मात्स क्षीणाशेषपातकः ॥३५॥
नरकस्वर्गसंज्ञाये पापपुण्ये द्विजोत्तम ॥
ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च ॥३६॥
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ॥
तत्स्याद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ॥३७॥
मनसः परिणामोऽयं सुखदुःखोपलक्षणः ॥
ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते ॥३८॥
ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् ॥
परविज्ञानतः किंचिद्विद्यते न परं मुने ॥३९॥
एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि सांप्रतं मंडलं भुवः ॥४०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP