संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ३९

उमासंहिता - अध्यायः ३९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


शौनक उवाच ॥
सगरस्यात्मजा वीराः कथं जाता महाबलाः ॥
विक्रांताः षष्टिसाहस्रा विधना केन वा वद ॥१॥
सूत उवाच ॥
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे ॥
और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ॥२॥
षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम् ॥
एकं वंशकरं त्वेका यथेष्टं वरशालिनी ॥३॥
तत्रैवागत्य तां लब्ध्वा पुत्राञ्शूरान्बहूंस्तदा ॥
सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक्कृतम् ॥४॥
ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ॥
घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ॥५॥
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ॥
एकः पंचजनो नाम पुत्रो राजा बभूव ह ॥६॥
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ॥
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥७॥
यस्तु गंगा सरिच्छ्रेष्ठामवातारयतः प्रभु ॥
समुद्रमानयच्चेमां दुहितृत्वमकल्पयत् ॥८॥
भगीरथसुतो राजा श्रुतसेनः इति श्रुतः ॥
नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः ॥९॥
अंबरीषस्तु नाभागिस्सिंधुद्वीपस्ततोऽभवत् ॥
अयुताजित्तु दायादस्सिंधुद्वीपस्य वीर्यवान् ॥१०॥
आयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ॥
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ॥११॥
ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ॥
तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥१२॥
कल्माषपादस्य सुतस्सर्वकर्मेति विश्रुतः ॥
अनरण्यस्तु पुत्रोऽभूद्विश्रुतस्सर्वशर्मणः ॥१३॥
अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत् ॥
निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि ॥११४॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥
त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ ॥१५॥
दीर्घबाहुस्सुतस्तस्य रघुस्तस्याभवत्सुतः ॥
अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ॥१६॥
रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ॥
स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ॥१७॥
तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ॥
रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ॥१८॥
रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ॥
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥१९॥
निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ॥
नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः ॥२०॥
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ॥
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥२१॥
अहीनगोस्तु दायादस्सहस्वान्नाम वीर्यवान् ॥
वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्भवः ॥२२॥
वीरसेनस्य दायादः पारियात्रो बभूव ह ॥
ततो बलाख्यस्तनयस्स्थलस्तस्मादभूत्सुतः ॥२३॥
अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान् ॥
तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ॥२४॥
हिरण्यनाभस्तत्पुत्रो योगाचार्य्यो बभूव ह ॥
स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः ॥२५॥
कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम् ॥
यतोऽध्यगान्नृपवराद्धृदयग्रंथिभेदनम् ॥२६॥
तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः ॥
अग्निवर्णस्सुतस्तस्य शीघ्रनामा सुतस्ततः ॥२७॥
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह ॥
असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ॥२८॥
तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ॥
पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥२९॥
पृथुश्रुतश्च तत्पुत्रस्संधिस्तस्य सुतः स्मृतः ॥
अमर्षणस्सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ॥३०॥
विश्वसाह्वस्सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ॥
तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्बलः ॥३१॥
एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ॥
शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान् ॥३२॥
बृहद्बलस्य तनयो भविता हि बृहद्रणः ॥
बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ॥३३॥
वत्सवृद्धस्सुतस्तस्य प्रतिव्योमसुतस्ततः ॥
भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ॥३४॥
सहदेवस्सुतस्तस्य महावीरो भवि ष्यति ॥
तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ॥३५॥
सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ॥
सुप्रतीकस्सुतस्तस्य भविष्यति नृपोत्तमः ॥३६॥
मरुदेवस्सुतस्तस्य सुनक्षत्रो भविष्यति ॥
तत्सुतः पुष्करस्तस्यांतरिक्षस्तत्सुतो द्विजाः ॥३७॥
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ॥
बृहद्भाजस्सुतस्तस्य बर्हिनामा तदात्मजः ॥३८॥
कृतंजयस्सुतस्तस्य तत्सुतो हि रणंजयः ॥
संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ॥३९॥
शुद्धोदस्तनयस्तस्य लांगलस्तु तदात्मजः ॥
तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ॥४०॥
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ॥
सुमित्रस्तत्सुतो भावी वंशनिष्ठांत एव हि ॥४१॥
सुमित्रांतोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ॥
राज्ञां वैचित्रवीर्य्याणां धर्म्मिष्ठानां सुकर्म्मणाम् ॥४२॥
सुमित्रं प्राप्य राजानं तद्वंशश्शुभः कलौ ॥
संस्थां प्राप्स्यति तद्ब्राह्मे वर्द्धिष्यति पुनः कृते ॥४३॥
एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ॥
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥४४॥
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः ॥
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥४५॥
पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ॥
प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ॥४६॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९ ॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP