संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४२

उमासंहिता - अध्यायः ४२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥भीष्म उवाच ॥
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ॥
किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम ॥१॥
मार्कण्डेय उवाच ॥
ते धर्मयोगनिरतास्सप्त मानसचारिणः ॥
वाय्वंबुभक्षास्सततं शरीरमुपशोषयन् ॥२॥
स राजांतःपुरवृतो नन्दने मघवा इव ॥
क्रीडित्वा सुचिरं तत्र सभार्य्यस्स्वपुरं ययौ ॥३॥
अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः ॥
तं वैभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ ॥४॥
तपः कर्तुं समारेभे यत्र ते सहचारिणः ॥
स वै तत्र निराहारो वायुभक्षो महातपाः ॥५॥
ततो विभ्राजितं तेन विभ्राजं नाम तद्वनम् ॥
बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम् ॥६॥
तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ॥
योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन् ॥७॥
कांपिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ॥
जातास्सप्तमहात्मानस्सर्वे विगतकल्मषाः ॥५॥
स्मृतिमंतोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ॥
स्वतन्त्रस्याह्वयो जातो ब्रह्मदत्तो महौजसः ॥९॥
छिद्रदर्शी सुनेत्रस्तु वेदवेदांगपारगौ ॥
जातौ श्रोत्रियदायादौ पूर्वजातिसहाषितौ ॥१०॥
पंचालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ॥
द्विवेदः पुंडरीकश्च छंदोगोऽध्वर्युरेव च ॥११॥
ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ॥
अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान् ॥१२॥
पंचालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ॥
विविशतुर्वनं तत्र गतौ परमिकां गतिम् ॥१३॥
ब्रह्मदत्तस्य भार्य्या तु सन्नितिर्माम भारत ॥
सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु ॥१४॥
शेषास्तु चक्रवाका वै कांपिल्ये सहचारिणः ॥
जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप ॥१५॥
धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ॥
वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥१६॥
ते योगनिरतास्सिद्धाः प्रस्थितास्सर्व एव हि ॥
आमंत्र्य च मिथः शंभोः पदाम्भोजं प्रणम्य तु ॥१७॥
शूरा ये सम्प्रपद्यन्ते अपुनर्भवकांक्षिणः ॥
पापम्प्रणाशयन्त्वद्य तच्छम्भोः परमम्पदम् ॥१८॥
शारीरे मानसे चैव पापे वाग्जे महामुने ॥
कृते सम्यगिदम्भक्त्या पठेच्छ्रद्धासमन्वितः ॥१९॥
मुच्यते सर्वपापेभ्यश्शिवनामानुकीर्तनात् ॥
उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै ॥२०॥
विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ॥
तस्मात्तत्संचिते पापे समनंतरमेव च ॥२१॥
जप्तव्यमेतत्पापस्य प्रशमाय महामुने ॥
नरैः श्रद्धालुभिभूर्यस्सर्वकामफलाप्तये ॥२२॥
पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ॥
मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः ॥२३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP