संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः २५

उमासंहिता - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने ॥
स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ॥१॥
सनत्कुमार उवाच ॥
इदमेव पुराऽपृच्छत्पार्वती परमेश्वरम् ॥
श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ॥२॥
पार्वत्युवाच ॥
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ॥
यथार्चनं तु ते देव यैर्मंत्रैश्च यथाविधि ॥३॥
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ॥
मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ॥४॥
तथा कथय मे नाथ यद्यहं तव वल्लभा ॥
इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ॥५॥
 ॥ईश्वर उवाच ॥
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ॥
येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥६॥
अहः पक्षं तथा मासमृतुं चायनवत्सरौ ॥
स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरंतर्गतैस्तथा ॥७॥
तत्तेहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥
लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ॥८॥
अकस्मात्पांडुरं देहमूर्द्ध्वरागं समंततः ॥
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥९॥
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत् ॥
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥१०॥
रौरवानुगतं भद्र ध्वनिं नाकर्णयेद्द्रुतम् ॥
षण्मासाभ्यंतरे मृत्युर्ज्ञातव्यः कालवेदिभिः ॥११॥
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ॥
कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ॥१२॥
वामहस्तो यदा देवि सप्ताहं स्पंदते प्रिये ॥
जीवितं तु तदा तस्य मासमेकं न संशयः ॥१३॥
उन्मीलयति गात्राणि तालुकं शुष्यते यदा ॥
जीवितं तु तदा तस्य मासमेकं न संशयः ॥१४॥
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ॥
वक्त्रं कंठं च शुष्येत षण्मासांते गतायुषः ॥१५॥
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यंति भामिनि ॥
षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत् ॥१६॥
अंबुतैलघृतस्थं तु दर्पणे वरवर्णिनि ॥
न पश्यति यदात्मानं विकृतं पलमेव च ॥१७॥
षण्मासायुस्स विज्ञेयः कालचक्रं विजानता ॥
अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते ॥१८॥
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ॥
अथवा छायया हीनं मासमेकं न जीवति ॥१९॥
आंगिकानि मयोक्तानि मृत्युचिह्नानि पार्वति ॥
बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम् ॥२०॥
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम् ॥
दृश्यते पाटलाकारं मासार्दे्धेन विपद्यते ॥२१॥
अरुंधती महायानमिंदुलक्षणवर्जितम् ॥
अदृष्टतारको योऽसौ मासमेकं स जीवति ॥२२॥
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम् ॥
उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम् ॥२३॥
रात्रौ धनुर्यदापश्येन्मध्याह्ने चोल्कपातनम् ॥
वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः ॥२४॥
ऋषयस्स्वर्गपंथाश्च दृश्यंते नैव चाम्बरे ॥
षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ॥२५॥
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ॥
दिक्चक्रं भ्रांतवत्पश्येत्षण्मासान्म्रियते स्फुटम् ॥२६॥
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद्वेष्ट्यते पुमान् ॥
मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ॥२७॥
गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ॥
शीघ्रं तु म्रियते जंतुर्मासैकेन न संशयः ॥२८॥
एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ॥
मानुषाणां हितार्थाय संक्षेपेण वदाम्यहम् ॥२९॥
हस्तयोरुभयोर्देवि यथा कालं विजानते ॥
वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ॥३०॥
एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुंदरि ॥
शुचिर्भूत्वा स्मरन्देवं सुस्नातस्संयतेन्द्रियः ॥३१॥
हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ॥
गंधैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ॥३२॥
कनिष्ठामादितः कृत्वा यावदंगुष्ठकं प्रिये ॥
पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ॥३३॥
प्रतिपदादिविन्यस्य तिथिं प्रतिपदादितः ॥
संपुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ॥३४॥
स्मरेन्नवात्मकं मंत्रं यावदष्टोत्तरं शतम् ॥
निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ॥३५॥
तस्मिन्पर्वणि सा रेखा दृश्यते भृंगसन्निभा ॥
तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ॥३६॥
अधुना नादजं वक्ष्ये संक्षेपात्काललक्षणम् ॥
गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ॥३७॥
आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ॥
क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ॥३८॥
मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ॥
अब्दं युगं तथा कल्पं महाकल्पं तथैव च ॥३९॥
एवं स हरते कालः परिपाट्या सदाशिवः ॥
वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ॥४०॥
दिनानि पंच चारभ्य पंचविंशद्दिनावधि ॥
वामाचारगतौ नादः प्रमाणं कथितं तव ॥४१॥
भूतरंध्रदिशश्चैव ध्वजश्च वरवर्णिनि ॥
वामचारगतौ नादः प्रमाणं कालवेदिनः ॥४२॥
ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ॥
प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ॥४३॥
भूतसंख्या यदा प्राणान्वहंते च इडादयः ॥
वर्षस्याभ्यंतरे तस्य जीवितं हि न संशयः ॥४४॥
दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ॥
पंचदशप्रवाहेण ह्यब्दमेकं गतायुषम् ॥४५॥
विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ॥
पंचविंशद्दिनमितं वहते वामनाडिका ॥४६॥
जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ॥
षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ॥४७॥
सप्तविंशद्दिनमितं वहतेत्यतिविश्रमा ॥
मासमेकं समाख्यातं जीवितं वामगोचरे ॥४८॥
एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ॥
सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ॥४९॥
चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ॥
तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः ॥५०
षड्दिनान्यादितः कृत्वा संख्यायाश्च यथाविधि ॥
एतदंतर्गते चैव वामरंध्रे प्रकाशितम् ॥५१॥
षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ॥
मासानष्टौ विजानीयाद्दिनान्यष्ट च तानि तु ॥५२॥
प्राणः सप्तदशे चैव विद्धि वर्षं न संशयः ॥
सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ॥५३॥
अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ॥
चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधिः ॥५४॥
यदा नवदिनं प्राणा वहंत्येव त्रिमासकम् ॥
मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः ॥५५॥
पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम् ॥
अवांतरदिना ये तु तेन मासेन कथ्यते ॥५६॥
एकादश प्रवाहेण वर्षमेकं स जीवति ॥
मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ॥५७॥
द्वादशेन प्रवाहेण वर्षमेकं स जीवति ॥
मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ॥५८॥
नाडी यदा च वहति त्रयोदशदिनावधि ॥
सम्वत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ॥५९॥
चतुर्विशद्दिनं शेषं जीवितं च न संशयः ॥
प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ॥६०॥
सम्वत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ॥
चतुर्विंशद्दिनान्येव जीवितं च न संशयः ॥६१॥
पंचदशप्रवाहेण नव मासान्स जीवति ॥
चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ॥६२॥
षोडशाहप्रवाहेण दशमासान्स जीवति ॥
चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ॥६३॥
सप्तदशप्रवाहेण नवमासैर्गतायुषम् ॥
अष्टादशदिनान्यत्र कथितं साधकेश्वरि ॥६४॥
वामचारं यदा देवि ह्यष्टादशदिनावधिः ॥
जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ॥६५॥
चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ॥
प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ॥६६॥
चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ॥
चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति ॥६७॥
दिनान्यत्र दशाष्टौ च संहरंत्येव चारतः ॥
अवांतरदिने यस्तु संक्षेपात्ते प्रकीर्तितः ॥६८॥
वामचारः समाख्यातो दक्षिणं शृणु सांप्रतम् ॥
अष्टाविंशप्रवाहेण तिथिमानेन जीवति ॥६९॥
प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ॥
त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते ॥७०॥
एकत्रिंशद्यदा देवि वहते च निरंतरम् ॥
दिनत्रयं तदा तस्य जीवितं हि न संशयः ॥७१॥
द्वात्रिंशत्प्राणसंख्या च यदा हि वहते रविः ॥
तदा तु जीवितं तस्य द्विदिनं हि न संशयः ॥७२॥
दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते ॥
एकभागगतो वायुप्रवाहो मुखमण्डले ॥७३॥
धावमानप्रवाहेण दिनमेकं स जीवति ॥
चक्रमे तत्परासोर्हि पुराविद्भिरुदाहृतम् ॥७४॥
एतत्ते कथितं देवि कालचक्रं गतायुषः ॥
लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ॥७५॥
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कालज्ञानवर्णनं नाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP