संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
विषयानुक्रमणिका

उमासंहिता - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ पञ्चम्युमा संहिता ॥५॥

अध्याय १ पुत्रार्थं कैलासं गतस्य कृष्णस्य उपमन्युनामर्षिणा संवादः

अध्याय २ उपमन्योः कृष्णं प्रति शिवभक्तनिरूपणम्

अध्याय ३ तपस्तुष्टयोः शिवयोः कृष्णायाभीष्टबरप्रदानम्दाशरथये च वरप्रदानं तेन रावणं जित्वा जानक्युपलब्धिः

अध्याय ४ शिवमायाप्रभाववर्णनम्

अध्याय ५ सनत्कुमारेण व्यासं प्रति महापातकान्यवर्णिषत

अध्याय ६ पापभेदनिरूपणम्

अध्याय ७ यमलोकमार्ग यमदूतस्वरूपवर्णनम्

अध्याय ८ नरकभेदनिरूपणम्

अध्याय ९ नरकयातनावर्जनम्

अध्याय १० नरकविशेषदुःखवर्णनम्

अध्याय ११ दानप्रभावाद्यमपुरदुःखाभावस्य निरुपणमन्नदानविशेषण माहात्म्यवर्णनञ्च

अध्याय १२ जीवतर्पणमाहात्म्यवर्णनपुरस्सरं तपोमाहात्म्यवर्णनम्

अध्याय १३ पुराणमाहात्म्य निरूपणम्

अध्याय १४ दानमाहात्म्यदानभेदवर्णनम्

अध्याय १५ ब्रह्माण्डवर्णने पाताललोकनिरूपणम्

अध्याय १६ केनकेन कर्मणा कस्मिन्कस्मिन्नरके वास इत्युत्तरस्य पापप्रायश्चित्तवर्णनम्

अध्याय १७ ब्रह्माण्डवर्णने जम्बूद्वीपवर्षनिरूणम्

अध्याय १८ भारतवर्षं सवर्ण्य प्लक्षादिषड्द्वीपवर्णनम्

अध्याय १९ सूर्यादिग्रहं स्थितिं निरूप्य जनादिलोकवर्णनम् |

अध्याय २० कृततपसामेव शिवलोकप्राप्तिं निरूप्य सात्विका दितपोवर्णनपुरस्सरं मानुष्यजन्मप्राशस्त्यवर्णनम्

अध्याय २१ तत्तत्कर्मभिस्तत्तद्वर्ण जन्म निरूप्य संग्रामफलनिरूपणम्

अध्याय २२ देहोत्पत्तिवर्णनम्

अध्याय २३ देहाऽशुचित्वबाल्याद्यवस्थादुःखवर्णनम्

अध्याय २४ नारदं प्रति पंचचूडाऽप्सरः कृतस्त्रीस्वभाववर्णनम्

अध्याय २५ मृत्युकालज्ञानवर्णनम्

अध्याय २६ योगिनां मृत्युकालवचनमवर्णि

अध्याय २७ कालवञ्चनपुरस्सरं शिवप्राप्तिवर्णनम्

अध्याय २८ छायापुरुषदर्शनवर्णनम्

अध्याय २९ आदिसर्गनिरूपणम्

अध्याय ३० स्वायभ्भुवादिसर्गवर्णनम्

अध्याय ३१ सर्वगवर्णने त्वं क्वापि स्थितिं मा लभत्व तव सान्निध्यात्कलहः स्यादिति नारदाय दक्षस्य शापः

अध्याय ३२ कश्यपपत्नीनामपत्यान्यभिहितानि

अध्याय ३३ मारुतोत्पत्तिवर्णनपूर्वकं भूतसर्गवर्णनं तत्तद्राज्यनिरूपणञ्च ॥

अध्याय ३४ चतुर्दशमन्वन्तरानुकीर्तनम्

अध्याय ३५ भास्करतेजोऽसहमाना संज्ञा स्वच्छायां पतिसविधे नियुज्य वडवा भूत्वाऽरण्यं जगाम  छाया च – तत्पुत्रतस्स्वपुत्रेऽधिकं प्रेम दृष्ट्वाप्र सन्नह्य पृष्टा सर्वमवर्णयत् ॥सूर्योऽश्वो भूत्वा संज्ञां यथाभ ततोऽश्विनीकुमारोत्पत्तिः

अध्याय ३६ मनुनवपुत्रवंशवर्णनम्

अध्याय ३७ इक्ष्वाक्वादिमनुवंशवर्णनम्

अध्याय ३८ सत्यव्रतत्रिशंकुसगरादिजन्म निरूप्य तत्तच्चरित्रवर्णनम्

अध्याय ३९सगरभार्याद्वयोत्वन्नापत्यैर्वंशविस्तारवर्णनम्

अध्याय ४० पितृश्राद्धप्रभावर्णनम् ॥

अध्याय ४१ पितृसर्गवर्णने सप्तव्याधगतिवर्णनम् श्राद्धमाहात्म्यप्रदर्शनञ्च

अध्याय ४२ विगतकल्मषसप्तव्याधानां दशान्तरे माहात्म्यवंशादि

अध्याय ४३ व्यासपूजनप्रकारवर्णनम्

अध्याय ४४ सत्यवत्यां पराशराद्व्यास उत्पद्य तीर्थाटनं कुर्वन्काश्यां गत्व व्यासेश्वरं लिंगं संस्थाप्य मध्यमेश्वरानुग्रहाच्छक्तिं प्राप्य पुराणानि निर्ममौ

अध्याय ४५ देवीचरितवर्णने सुरथराजसमाधिवैश्याभ्यामरिजित राज्यदारादि नि:सारितयोनौ कथं न मोहत्याग इति पृष्टेन मेधसा मधुकैटभमार्यमाणविधिस्तुतकाली प्रादुर्भूय सप्तविष्ण्वक्षि तत्याजविष्णुना च युद्धेऽजले हन्तव्याविति ताभ्यां वरे लब्धे स्वजघने हतावित्यवर्णि

अध्याय ४६ महिषाऽसुरपीडितदेवानां ब्रह्महरिहराणां च सहसा महालक्ष्मीः प्रादुर्भूय देवेभ्यो भूषाऽऽयुधानि गृहीत्वा महिषं संजघान

अध्याय ४७ शुम्भनिशुम्भपीडितदेवा हिमवति देवीमस्तुवन् कास्तूयते भवद्भिरिति गौर्य्योक्ते गौरीतनोरुत्पद्य कौशिकी मे स्तुतिः क्रियत इत्यूचे वः कार्यं साधयिष्ये इत्युक्त्वाऽन्तर्दधे च  चण्डमुण्डश्रुतदेव्या ग्रहणाय शुम्भनिशुम्भप्रेषितधूम्रलोधनचण्डमुण्डरक्तबीजवधोप्यवर्णि

अध्याय ४८ सस्वतीदेव्या समरे शुम्भनिशुम्भौ ससेनावथानिपाताम्

अध्याय ४९ उमाप्रादुर्भाववर्णनम्

अध्याय ५० दशमहाविद्योत्पतिं निरूप्य दुर्गाऽसुरवधाद्देव्या दुर्गानामप्रसिद्धिरवर्णि

अध्याय ५१ भगवतीज्ञानक्रियाभक्तियोगवर्णनं तत्र प्रतिमास्थापनव्रतकरणानिरूपणे नवरात्रव्रतप्राशस्त्य कथनम्

इति पंचम्युमासंहिता  ५  

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP