संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४

उमासंहिता - अध्यायः ४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः ॥
ताततात महाभाग धन्यस्त्वं हि महामते ॥
अद्भुतेयं कथा शंभोः श्राविता परभक्तिदा ॥१॥
पुनर्ब्रूहि कथां शंभोर्व्यास प्रश्नानुसारतः ॥
सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ॥२॥
सूत उवाच ॥
एवमेव गुरुर्व्यासः पृष्टवान्मेऽजसंभवम् ॥
सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ॥३॥
व्यास उवाच ॥
सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कधा ॥
शंकरस्य महेशस्य नानालीलाविहारिणः ॥४॥
पुनर्ब्रूहि महादेव महिमानं विशेषतः ॥
श्रद्धा च महती श्रोतुं मम तात प्रवर्द्धते ॥५॥
महिम्ना येन शंभोस्तु येये लोके विमोहिताः ॥
मायया ज्ञानमाहृत्य नानालीलाविहारिणः ॥६॥
 ॥सनत्कुमार उवाच ॥
शृणु व्यास महाबुद्धे शांकरीं सुखदां कथाम् ॥
तस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ॥७॥
शिवस्सर्वेश्वरो देवस्सर्वात्मा सर्वदर्शनः ॥
महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत् ॥८॥
शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ॥
सर्वभूतात्मभूताख्या त्रिलिंगा लिंगरूपिणी ॥९॥
देवानां योनयश्चाष्टौ मानुषी नवमी च या ॥
तिरश्चां योनयः पंच भवंत्येवं चतुर्द्दश ॥१०॥
भूता वा वर्तमाना वा भविष्याश्चैव सर्वश ॥
शिवात्सर्वे प्रवर्तंते लीयंते वृद्धिमागताः ॥११॥
ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम् ॥
गंधर्वाणां मनुष्याणामन्येषां वापि सर्वशः ॥१२॥
बंधुर्मित्रमथाचार्य्यो रक्षन्नेताऽर्थवान्गुरुः ॥
कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः ॥१३॥
शिवस्सर्वमयः पुंसां स्वयं वेद्यः परात्परः ॥
वक्तुं न शक्यते यश्च परं चानु परं च यत् ॥१४॥
तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने ॥
तदधीनं जगत्सर्वं सदेवासुरमानुषम् ॥१५॥
कामेन स्वसहायेन प्रबलेन मनोभुवा ॥
सर्वः प्रधर्षितो वीरो विष्ण्वादिः प्रबलोऽपि हि ॥१६॥
शिवमायाप्रभावेणाभूद्धरिः काममोहितः ॥
परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ॥१७॥
इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ॥
पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ॥१८॥
पावकोऽपि जगच्छ्रेष्ठो मोहितश्शिवमायया ॥
कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ॥१९॥
जगत्प्राणोऽपि गर्वेण मोहितश्शिवमायया ॥
कामेन निर्जितो व्यासश्चक्रेऽन्यस्त्रीरतिं पुरा ॥२०॥
 चण्डरश्मिस्तु मार्तण्डो मोहितश्शिवमायया ॥
कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ॥२१॥
चन्द्रश्च मोहितश्शम्भोर्मायया कामसंकुलः ॥
गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ॥२२॥
पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ॥
मोहितौ तावपि मुनी शिवमायाविमोहितौ ॥२३॥
उर्वशीं तरुणीं दृष्ट्वा कामुको संबभूवतुः
मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ॥२४॥
ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसंभवः ॥
अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ॥२५॥
दक्षश्च मोहितश्शंभोर्मायया ब्रह्मणस्सुतः ॥
भ्रातृभिस्स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ॥२६॥
ब्रह्मा च बहुवारं हि मोहितश्शिवमायया ॥
अभवद्भोक्तुकामश्च स्वसुतायां परासु च ॥२७॥
च्यवनोऽपि महायोगी मोहितश्शिवमायया ॥
सुकन्यया विजह्रे स कामासक्तो बभूव ह ॥२८॥
कश्यपः शिवमायातो मोहितः कामसंकुलः ॥
ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा ॥२९॥
गरुडः शांडिलीं कन्यां नेतुकामस्सुमोहितः ॥
विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह ॥३०॥
विभांडको मुनिर्नारीं दृष्ट्वा कामवशं गतः ॥
ऋष्यशृङ्गः सुतस्तस्य मृग्यां जातश्शिवाज्ञया ॥३१॥
गौतमश्च मुनिश्शंभोर्मायामोहितमानसः ॥
दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया ॥३२॥
रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः ॥
तस्माच्च कलशाज्जातो द्रोणश्शस्त्रभृतां वरः ॥३३॥
पराशरो महायोगी मोहितश्शिवमायया ॥
मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया ॥३४॥
विश्वमित्रो बभूवाथ मोहितश्शिवमायया ॥
रेमे मेनकया व्यास वने कामवशं गतः ॥३५॥
वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः ॥
पुनः शिवप्रासादाच्च ब्राह्मणोऽभूत्स एव वै ॥३६॥
रावणो वैश्रवाः कामी बभूव शिवमायया ॥
सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च ॥३७॥
बृहस्पतिर्मुनिवरो मोहितश्शिवमायया ॥
भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत् ॥३८॥
इति मायाप्रभावो हि शंकरस्य महात्मनः ॥
वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि ॥३९॥
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थो ऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP