संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ४७

उमासंहिता - अध्यायः ४७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ऋषिरुवाच ॥
आसीच्छुम्भासुरो दैत्यो निशुंभश्च प्रतापवान् ॥
त्रैलोक्यमोजसा क्रान्तं भ्रातृभ्यां सचराचरम् ॥१॥
ताभ्याम्प्रपीडिता देवा हिमवन्तं समाययुः ॥
जननीं सर्वभूतानां कामदात्रीं ववन्दिरे ॥२॥
देवा ऊचुः ॥
जय दुर्गे महेशानि जयात्मीयजनप्रिये ॥
त्रैलोक्यत्राणकारिण्यै शिवायै ते नमोनमः ॥३॥
नमो मुक्तिप्रदायिन्यै पराम्बायै नमोनमः ॥
नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ॥४॥
कालिकारूपसंपन्नो नमस्काराकृते नमः ॥
छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोस्तु ते ॥५॥
भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ॥
नमोस्तु बगलामुख्यै धूमावत्यै नमोनमः ॥६॥
नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमोनमः ॥
अजितायै नमस्तुभ्यं विजयायै नमोनमः ॥७॥
जयायै मंगलायै ते विलासिन्यै नमोनमः ॥
दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते ॥८॥
मनोऽपराजिताकारे नित्याकारे नमोनमः ॥
शरणागतपालिन्यै रुद्राण्यै ते नमोनमः ॥९॥
नमो वेदान्तवेद्यायै नमस्ते परमात्मने ॥
अनन्तकोटिब्रह्माण्डनायिकायै नमोनमः ॥१०॥
इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा ॥
प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का ॥११॥
ततो गौरीतनोरेका प्रादुरासीत्कुमारिका ॥
सोवाच मिषतां तेषां शिवशक्तिं परादरात् ॥१२॥
स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः ॥
निशुंभशुंभदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः ॥१३॥
शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी ॥
नाम्ना सा गीयते साक्षाच्छुंभासुरनिबर्हिणी ॥१४॥
चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च ॥
प्रादुर्भूता यतः सा वै मातंगीत्युच्यते भुवि ॥१५॥
बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः ॥
कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम् ॥१६॥
इत्युक्त्वा सा तदा देवी तरसान्तर्हिताऽभवत् ॥
चाण्डमुण्डौ तु तान्देवीमद्राष्टां सेवकौ तयोः ॥१७॥
दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम् ॥
पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ ॥१८॥
गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः ॥
दृष्टा काचिन्मया पूर्वा नारी राजन्मनोरमा ॥१९॥
हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी ॥
समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः ॥२०॥
कुरुते पादसंवाहं काचित्संस्कुरुते कचान् ॥
पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात् ॥२१॥
काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम् ॥
नागवल्लीं ददात्येका लवंगैलादिसंयुताम् ॥२२॥
पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः ॥
भूषयत्यखिलांगानि काचिद्भूषाम्बरादिभिः ॥२३॥
कदलीस्तंभजंघोरुः कीरनासाऽहिदौर्लता ॥
रणन्मञ्जीरचरणा रम्यमेखलया युता२४
लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी ॥
ग्रैवेयकलसद्ग्रीवा ललन्तीदाममण्डिता२५
अर्द्धचन्द्रधरा देवी मणिकुण्डलधारिणी ॥
रम्यवेणिर्विंशालाक्षी लोचनत्रयभूषिता ॥२६॥
साक्षरा मालिकोपेता पणिराजितकंकणा ॥
स्वर्णोर्मिकांगुलिर्भ्राजत्पारिहार्य्यलसत्करा ॥२७॥
शुभवस्त्रावृता गौरी पद्मासनविराजिता ॥
काश्मीरबिन्दुतिलका चन्द्रालंकृतमस्तका ॥२८॥
तडिद्द्युतिर्महामूल्याम्बर चोलोन्नमत्कुचा ॥
भुजैरष्टाभिरुत्तुंगैर्धारयन्ती वरायुधान् ॥२९॥
तादृशी नासुरी नागी न गन्धर्वी न दानवी ॥
विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा ॥३०॥
तस्मात्संभोगयोग्यत्वं तस्यास्त्वय्येव शोभते ॥
नारीरत्नं यतः सा वै पुंरत्नं च भवान्प्रभो ॥३१॥
इत्युक्तं चण्डमुण्डाभ्यां निशम्य स महासुरः ॥
दूतं सुग्रीवनामानं प्रेषयामास तां प्रति ॥३२॥
गच्छ दूत तुषाराद्रौ तत्रास्ते कापि सुन्दरी ॥
सा नेतव्या प्रयत्नेन कथयित्वा वचो मम ॥३३॥
इति विज्ञापितस्तेन सुग्रीवो दानवोत्तमः ॥
गत्वा हिमाचलं प्राह जगदम्बां महेश्वरीम् ॥३४॥
दूत उवाच ॥
देवि शुंभासुरो दैत्यो निशुंभस्तस्य चानुजः ॥
विख्यातस्त्रिषु लोकेषु महा बलपराक्रमः ॥३५॥
चारोहं प्रेषितस्तेन सन्निधिन्ते समागमम् ॥
स यज्जगौ सुरेशानि तत्समाकर्णयाधुना ॥३६॥
इन्द्रादीन्समरे जित्वा तेषां रत्नान्यपाहरम् ॥
देवभागं स्वयं भुञ्जे यागे दत्तं सुरादिभिः ॥३७॥
स्त्रीरत्नं त्वामहं मन्ये सर्वरत्नोपरि स्थितम् ॥
सा त्वं ममानुजं मां वा भजतात्कामजै रसैः ॥३८॥
इति दूतोक्तमाकर्ण्य वचनं शुंभभाषितम् ॥
जगाद सा महामाया भूतेशप्राणवल्लभा ॥३९॥
 ॥देव्युवाच ॥
सत्यं वदसि भो दूत नानृतं किंचिदुच्यते ॥
परन्त्वेका कृता पूर्वं प्रतिज्ञा तान्निबोध मे ॥४०॥
यो मे दर्पं विधुनुते यो मां जयति संगरे ॥
उत्सहे तमहं कर्तुं पतिं नान्यमिति ध्रुवम् ॥४१॥
स त्वं कथय शुंभाय निशुंभाय वचो मम ॥
यथा युक्तं भवेदेवं विदधातु तथाऽत्र सः ॥४२॥
इत्थं देवीवचः श्रुत्वा सुग्रीवो नाम दानवः ॥
राज्ञे विज्ञापयामास गत्वा तत्र सविस्तरम् ॥४३॥
अथ दूतोक्तमाकर्ण्य शुंभो भैरवशासनः ॥
धूम्राक्षं प्राह सक्रोधः सेनान्यं बलिनां वरम् ॥४४॥
हे धूम्राक्ष तुषाराद्रौ वर्तते कापि सुन्दरी ॥
तामानय द्रुतं गत्वा यथा यास्यति सात्र वै ॥४५॥
तस्या आनयने भीतिर्न कार्य्याऽसुरसत्तम ॥
युद्धं कार्यं प्रयत्नेन यदि सा योद्धुमिच्छति ॥४६॥
एवं विज्ञापितो दैत्यो धूम्रलोचनसंज्ञकः ॥
गत्वा हिमाचलं प्राह भुवनेशीमुमांशजाम् ॥४७॥
भर्तुर्ममान्तिकं गच्छ नोचेत्त्वां घातयाम्यहम् ॥
पुष्ट्याऽसुराणां सहितः सहस्राणां नितंबिनि ॥४८॥
देव्युवाच ॥
दैत्यराट्प्रेषितो वीर हंसि चेत्किं करोमि ते ॥
परन्त्वसाध्यं गमनं मन्ये संग्राममन्तरा ॥४९॥
इत्युक्तस्तामन्वधावद्दानवो धूम्रलोचनः ॥
हुंकारोच्चारणेनैव तन्ददाह महेश्वरी ॥५०॥
ततः प्रभृति सा देवी धूमावत्युच्यते भुवि ॥
आराधिता स्वभक्तानां शत्रुवर्गनिकर्तिनी ॥५१॥
धूम्राक्षे निहते देव्या वाहनेनातिकोपिना ॥
चर्वितास्तद्गणास्सर्वेऽपलायन्तावशेषिताः ॥५२॥
इत्थं देव्या हतं दैत्यं श्रुत्वा शुंभः प्रतापवान् ॥
चकार बहुलं कोपं सन्दष्टोष्ठपुटद्वयः ॥५३॥
चण्डं मुंडं रक्तबीजं प्रैषयत्क्रमतोऽ सुरान् ॥
तेपि चाज्ञापिता दैत्या ययुर्यत्राम्बिका स्थिता ॥५४॥
सिंहारूढा भगवतीमणिमादिभिराश्रिताम् ॥
भासयंती दिशो भासा दृष्ट्वोचुर्द्दानवर्षभाः ॥५५॥
हे देवि तरसा मूलं याहि शुंभनिशुंभयोः ॥
अन्यथा घातयिष्यामः सगणां त्वां सवाहनाम् ॥५६॥
वृणीष्व तं पतिं वामे लोकपालादिभिः स्तुतम् ॥
प्रपत्स्यसे महानंदं देवानामपि दुर्लभम् ॥५७॥
इत्युक्तमाकलय्याम्बा स्मयित्वा परमेश्वरी ॥
उदाजहार सा देवी सूनृतं रसवद्वचः ॥५८॥
देव्युवाच ॥
अद्वितीयो महेशानः परब्रह्म सदाशिवः ॥
यत्तत्त्वन्न विदुर्वेदा विष्ण्वादीनां च का कथा ॥५९॥
तस्याहं प्रकृतिः सक्ष्मा कथमन्यं पतिम्वृणे ॥
सिंही कामातुरा नैव जम्बुकं वृणुते क्वचित् ॥६०॥
करेणुर्गर्दभं नैव द्वीपिनी शशकं न वा ॥
मृषा वदत भो दैत्यो मृत्युव्यालनियंत्रिताः ॥६१॥
यूयं प्रयात पातालं युध्यध्वं शक्तिरस्ति चेत् ॥
इति क्रोधकरं वाक्यं श्रुत्वोचुस्ते परस्परम् ॥६२॥
अबलां मनसि ज्ञात्वा न हन्मो भवतीं वयम् ॥
अथो स्थिरैहि पञ्चास्ये युद्धेच्छा मानसेऽस्ति चेत् ॥६३॥
तेषामेवं विवदतां कलहः समवर्द्धत ॥
ववृषु समरे बाणा उभयोर्द्दलयोश्शिताः ॥६४॥
एवं तैः समरं कृत्वा लीलया परमेश्वरी ॥
जघान चण्डमुण्डाभ्यां रक्तबीजं महासुरम् ॥६५॥
द्वेषबुद्धिं विधायापि त्रिदशस्थितयोऽप्यमी ॥
अन्तेऽप्रापन्परं लोकं यँल्लोकं यान्ति तज्जनाः ॥६६॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां धूम्रलोचन चण्डमुण्डरक्तबीजवधो नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP